Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7583
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suciram anunayena prīṇayitvā mṛgākṣīm gatavati kṛtaveśe keśave kuñjaśayyām / (1.1) Par.?
racitarucirabhūṣām dṛṣṭimoṣe pradoṣe sphurati niravasādām kāpi rādhām jagāda // (1.2) Par.?
viracitacāṭuvacanaracanam caraṇe racitapraṇipātam / (2.1) Par.?
saṃprati mañjulavañjulasīmani keliśayanam anuyātam // (2.2) Par.?
mugdhe madhumathanam anugatam anusara rādhike // (3.1) Par.?
ghanajaghanastanabhārabhare daramantharacaraṇavihāram / (4.1) Par.?
mukharitamaṇimañjīram upaihi vidhehi marālavikāram // (4.2) Par.?
mugdhe madhumathanam anugatam anusara rādhike // (5.1) Par.?
śṛṇu ramaṇīyataram taruṇījanamohanamadhupavirāvam / (6.1) Par.?
kusumaśarāsanaśāsanabandini pikanikare bhaja bhāvam // (6.2) Par.?
mugdhe madhumathanam anugatam anusara rādhike // (7.1) Par.?
anilataralakisalayanikareṇa kareṇa latānikurambam / (8.1) Par.?
preraṇam iva karabhoru karoti gatim pratimuñca vilambam // (8.2) Par.?
mugdhe madhumathanam anugatam anusara rādhike // (9.1) Par.?
sphuritam anaṅgataraṅgavaśāt iva sūcitahariparirambham / (10.1) Par.?
pṛccha manoharahāravimalajaladhāram amum kucakumbham // (10.2) Par.?
mugdhe madhumathanam anugatam anusara rādhike // (11.1) Par.?
adhigatam akhilasakhībhiḥ idam tava vapuḥ api ratiraṇasajjam / (12.1) Par.?
caṇḍi rasitaraśanāravaḍiṇḍimam abhisara sarasam alajjam // (12.2) Par.?
mugdhe madhumathanam anugatam anusara rādhike // (13.1) Par.?
smaraśarasubhaganakhena kareṇa sakhīm avalambya salīlam / (14.1) Par.?
cala valayakvaṇitaiḥ avabodhaya harim api nijagatiśīlam // (14.2) Par.?
mugdhe madhumathanam anugatam anusara rādhike // (15.1) Par.?
śrījayadevabhaṇitam adharīkṛtahāram udāsitavāmam / (16.1) Par.?
harivinihitamanasām adhitiṣṭhatu kaṇṭhataṭīm avirāmam // (16.2) Par.?
mugdhe madhumathanam anugatam anusara rādhike // (17.1) Par.?
sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ / (18.1) Par.?
saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje priyaḥ // (18.2) Par.?
akṣṇoḥ nikṣipadañjanam śravaṇayoḥ tāpicchagucchāvalīm mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam / (19.1) Par.?
dhūrtānām abhisārasatvarahṛdām viṣvaknikuñje sakhi dhvāntam nīlanicolacāru sudṛśām pratyaṅgam āliṅgati // (19.2) Par.?
kāśmīragauravapuṣām abhisārikāṇām ābaddharekham abhitaḥ rucimañjarībhiḥ / (20.1) Par.?
etat tamāladalanīlatamam tamisram tatpremahemanikaṣopalatām tanoti // (20.2) Par.?
hārāvalītaralakāñcidāmakeyūrakaṅkaṇamaṇidyutidīpitasya / (21.1) Par.?
dvāre nikuñjanilayasya harim nirīkṣya vrīḍāvatīm atha sakhī nijagāda rādhām // (21.2) Par.?
mañjutarakuñjatalakelisadane / (22.1) Par.?
vilasa ratirabhasahasitavadane // (22.2) Par.?
praviśa rādhe mādhavasamīpam iha // (23.1) Par.?
navabhavadaśokadalaśayanasāre / (24.1) Par.?
vilasa kucakalaśataralahāre // (24.2) Par.?
praviśa rādhe mādhavasamīpam iha // (25.1) Par.?
kusumacayaracitaśucivāsagehe / (26.1) Par.?
vilasa kusumasukumāradehe // (26.2) Par.?
praviśa rādhe mādhavasamīpam iha // (27.1) Par.?
calamalayavanapavanasurabhiśīte / (28.1) Par.?
vilasa rasavalitalalitagīte // (28.2) Par.?
praviśa rādhe mādhavasamīpam iha // (29.1) Par.?
madhumuditamadhupakulakalitarāve / (30.1) Par.?
vilasa madanarasasarasabhāve // (30.2) Par.?
praviśa rādhe mādhavasamīpam iha // (31.1) Par.?
madhuratarapikanikaraninadamukhare / (32.1) Par.?
vilasa daśanaruciruciraśikhare // (32.2) Par.?
praviśa rādhe mādhavasamīpam iha // (33.1) Par.?
vitatabahuvallinavapallavaghane / (34.1) Par.?
vilasa ciram alasapīnajaghane // (34.2) Par.?
praviśa rādhe mādhavasamīpam iha // (35.1) Par.?
vihitapadmāvatīsukhasamāje / (36.1) Par.?
kuru murāre maṅgalaśatāni bhaṇati jayadevakavirāje // (36.2) Par.?
praviśa rādhe mādhavasamīpam iha // (37.1) Par.?
tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam / (38.1) Par.?
asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ // (38.2) Par.?
sā sasādhvasasānandam govinde lolalocanā / (39.1) Par.?
siñjānamañjumañjīram praviveśa niveśanam // (39.2) Par.?
rādhāvadanavilokanavikasitavividhavikāravibhaṅgam / (40.1) Par.?
jalanidhim iva vidhumaṇḍaladarśanataralitatuṅgataraṅgam // (40.2) Par.?
harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam // (41.1) Par.?
hāram amalataratāram urasi dadhatam parirabhya vidūram / (42.1) Par.?
sphuṭataraphenakadambakarambitam iva yamunājalapūram // (42.2) Par.?
harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam // (43.1) Par.?
śyāmalamṛdulakalevaramaṇḍalam adhigatagauradukūlam / (44.1) Par.?
nīlanalinam iva pītaparāgapaṭalabharavalayitamūlam // (44.2) Par.?
harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam // (45.1) Par.?
taraladṛgañcalacalanamanoharavadanajanitaratirāgam / (46.1) Par.?
sphuṭakamalodarakhelitakhañjanayugam iva śaradi taḍāgam // (46.2) Par.?
harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam // (47.1) Par.?
vadanakamalapariśīlanamilitamihirasamakuṇḍalaśobham / (48.1) Par.?
smitarucirucirasamullasitādharapallavakṛtaratilobham // (48.2) Par.?
harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam // (49.1) Par.?
śaśikiraṇachuritodarajaladharasundarasakusumakośam / (50.1) Par.?
timiroditavidhumaṇḍalanirmalamalayajatilakaniveśam // (50.2) Par.?
harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam // (51.1) Par.?
vipulapulakabharadanturitam ratikelikalābhiḥ adhīram / (52.1) Par.?
maṇigaṇakiraṇasamūhasamujjvalabhūṣaṇasubhagaśarīram // (52.2) Par.?
harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam // (53.1) Par.?
śrījayadevabhaṇitavibhavadviguṇīkṛtabhūṣaṇabhāram / (54.1) Par.?
praṇamata hṛdi suciram vinidhāya harim sukṛtodayasāram // (54.2) Par.?
harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam // (55.1) Par.?
atikramya apāṅgam śravaṇapathaparyantagamanaprayāsena iva akṣṇoḥ taralataratāram patitayoḥ / (56.1) Par.?
idānīm rādhāyāḥ priyatamasamālokasamaye papāta svedāmbuprasara iva harṣāśrunikaraḥ // (56.2) Par.?
bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane / (57.1) Par.?
priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ // (57.2) Par.?
Duration=0.13670420646667 secs.