Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3611
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vamanavirecanavyāpatsiddhiṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
vamanaṃ mṛdukoṣṭhena kṣudvatālpakaphena vā / (1.3) Par.?
atitīkṣṇahimastokam ajīrṇe durbalena vā // (1.4) Par.?
pītaṃ prayātyadhastasminn iṣṭahānir malodayaḥ / (2.1) Par.?
vāmayet taṃ punaḥ snigdhaṃ smaran pūrvam atikramam // (2.2) Par.?
ajīrṇinaḥ śleṣmavato vrajatyūrdhvaṃ virecanam / (3.1) Par.?
atitīkṣṇoṣṇalavaṇam ahṛdyam atibhūri vā // (3.2) Par.?
tatra pūrvoditā vyāpat siddhiśca na tathāpi cet / (4.1) Par.?
āśaye tiṣṭhati tatastṛtīyaṃ nāvacārayet // (4.2) Par.?
anyatra sātmyāddhṛdyād vā bheṣajānnirapāyataḥ / (5.1) Par.?
asnigdhasvinnadehasya purāṇaṃ rūkṣam auṣadham // (5.2) Par.?
doṣān utkleśya nirhartum aśaktaṃ janayed gadān / (6.1) Par.?
vibhraṃśaṃ śvayathuṃ hidhmāṃ tamaso darśanaṃ tṛṣam // (6.2) Par.?
piṇḍikodveṣṭanaṃ kaṇḍūm ūrvoḥ sādaṃ vivarṇatām / (7.1) Par.?
snigdhasvinnasya vātyalpaṃ dīptāgner jīrṇam auṣadham // (7.2) Par.?
śītair vā stabdham āme vā samutkleśyāharanmalān / (8.1) Par.?
tān eva janayed rogān ayogaḥ sarva eva saḥ // (8.2) Par.?
taṃ tailalavaṇābhyaktaṃ svinnaṃ prastarasaṃkaraiḥ / (9.1) Par.?
nirūḍhaḥ jāṅgalarasair bhojayitvānuvāsayet // (9.2) Par.?
phalamāgadhikādārusiddhatailena mātrayā / (10.1) Par.?
snigdhaṃ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet // (10.2) Par.?
bahudoṣasya rūkṣasya mandāgner alpam auṣadham / (11.1) Par.?
sodāvartasya cotkleśya doṣānmārgānnirudhya taiḥ // (11.2) Par.?
bhṛśam ādhmāpayennābhiṃ pṛṣṭhapārśvaśirorujam / (12.1) Par.?
śvāsaṃ viṇmūtravātānāṃ saṅgaṃ kuryācca dāruṇam // (12.2) Par.?
abhyaṅgasvedavartyādi sanirūhānuvāsanam / (13.1) Par.?
udāvartaharam sarvaṃ karmādhmātasya śasyate // (13.2) Par.?
pañcamūlayavakṣāravacābhūtikasaindhavaiḥ / (14.1) Par.?
yavāgūḥ sukṛtā śūlavibandhānāhanāśanī // (14.2) Par.?
pippalīdāḍimakṣārahiṅguśuṇṭhyamlavetasān / (15.1) Par.?
sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena vā // (15.2) Par.?
pravāhikāparisrāvavedanāparikartane / (16.1) Par.?
pītauṣadhasya vegānāṃ nigrahānmārutādayaḥ // (16.2) Par.?
kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham / (17.1) Par.?
hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ // (17.2) Par.?
jihvāṃ khādati niḥsaṃjño dantān kaṭakaṭāyayan / (18.1) Par.?
na gacched vibhramaṃ tatra vāmayed āśu taṃ bhiṣak // (18.2) Par.?
madhuraiḥ pittamūrchārtaṃ kaṭubhiḥ kaphamūrchitam / (19.1) Par.?
pācanīyaistataścāsya doṣaśeṣaṃ vipācayet // (19.2) Par.?
kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet / (20.1) Par.?
pavanenātivamato hṛdayaṃ yasya pīḍyate // (20.2) Par.?
tasmai snigdhāmlalavaṇān dadyāt pittakaphe 'nyathā / (21.1) Par.?
pītauṣadhasya vegānāṃ nigraheṇa kaphena vā // (21.2) Par.?
ruddho 'ti vā viśuddhasya gṛhṇātyaṅgāni mārutaḥ / (22.1) Par.?
stambhavepathunistodasādodveṣṭārtibhedanaiḥ // (22.2) Par.?
tatra vātaharaṃ sarvaṃ snehasvedādi śasyate / (23.1) Par.?
bahutīkṣṇaṃ kṣudhārtasya mṛdukoṣṭhasya bheṣajam // (23.2) Par.?
hṛtvāśu viṭpittakaphān dhātūn āsrāvayed dravān / (24.1) Par.?
tatrātiyoge madhuraiḥ śeṣam auṣadham ullikhet // (24.2) Par.?
yojyo 'tivamane reko vireke vamanaṃ mṛdu / (25.1) Par.?
pariṣekāvagāhādyaiḥ suśītaiḥ stambhayecca tam // (25.2) Par.?
añjanaṃ candanośīram ajāsṛkśarkarodakam / (26.1) Par.?
lājacūrṇaiḥ pibenmantham atiyogaharaṃ param // (26.2) Par.?
vamanasyātiyoge tu śītāmbupariṣecitaḥ / (27.1) Par.?
pibet phalarasair manthaṃ saghṛtakṣaudraśarkaram // (27.2) Par.?
sodgārāyāṃ bhṛśaṃ chardyāṃ mūrvāyā dhānyamustayoḥ / (28.1) Par.?
samadhūkāñjanaṃ cūrṇaṃ lehayenmadhusaṃyutam // (28.2) Par.?
vamato 'ntaḥ praviṣṭāyāṃ jihvāyāṃ kavaḍagrahāḥ / (29.1) Par.?
snigdhāmlalavaṇā hṛdyā yūṣamāṃsarasā hitāḥ // (29.2) Par.?
phalānyamlāni khādeyustasya cānye 'grato narāḥ / (30.1) Par.?
niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet // (30.2) Par.?
vāggrahānilarogeṣu ghṛtamāṃsopasādhitām / (31.1) Par.?
yavāgūṃ tanukāṃ dadyāt snehasvedau ca kālavit // (31.2) Par.?
atiyogācca bhaiṣajyaṃ jīvaṃ harati śoṇitam / (32.1) Par.?
tajjīvādānam ityuktam ādatte jīvitaṃ yataḥ // (32.2) Par.?
śune kākāya vā dadyāt tenānnam asṛjā saha / (33.1) Par.?
bhukte 'bhukte vadejjīvaṃ pittaṃ vā bheṣajeritam // (33.2) Par.?
śuklaṃ vā bhāvitaṃ vastram āvānaṃ koṣṇavāriṇā / (34.1) Par.?
prakṣālitaṃ vivarṇaṃ syāt pitte śuddhaṃ tu śoṇite // (34.2) Par.?
tṛṣṇāmūrchāmadārtasya kuryād ā maraṇāt kriyām / (35.1) Par.?
raktapittātisāraghnīṃ tasyāśu prāṇarakṣaṇīm // (35.2) Par.?
mṛgagomahiṣājānāṃ sadyaskaṃ jīvatām asṛk / (36.1) Par.?
pibejjīvābhisaṃdhānaṃ jīvaṃ taddhyāśu gacchati // (36.2) Par.?
tad eva darbhamṛditaṃ raktaṃ vastau niṣecayet / (37.1) Par.?
śyāmākāśmaryamadhukadūrvośīraiḥ śṛtaṃ payaḥ // (37.2) Par.?
ghṛtamaṇḍāñjanayutaṃ vastiṃ vā yojayeddhimam / (38.1) Par.?
picchāvastiṃ suśītaṃ vā ghṛtamaṇḍānuvāsanam // (38.2) Par.?
gudaṃ bhraṣṭaṃ kaṣāyaiśca stambhayitvā praveśayet / (39.1) Par.?
visaṃjñaṃ śrāvayet sāmaveṇugītādinisvanam // (39.2) Par.?
Duration=0.13301587104797 secs.