Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2565
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
namo rudrāya haraye brahmaṇe paramātmane / (1.1) Par.?
pradhānapuruṣeśāya sargasthityantakāriṇe // (1.2) Par.?
nārado'bhyarcya śaileśe śaṅkaraṃ saṅgameśvare / (2.1) Par.?
hiraṇyagarbhe svarlīne hyavimukte mahālaye // (2.2) Par.?
raudre goprekṣake caiva śreṣṭhe pāśupate tathā / (3.1) Par.?
vighneśvare ca kedāre tathā gomāyukeśvare // (3.2) Par.?
hiraṇyagarbhe candreśe īśānye ca triviṣṭape / (4.1) Par.?
śukreśvare yathānyāyaṃ naimiṣaṃ prayayau muniḥ // (4.2) Par.?
naimiṣeyāstadā dṛṣṭvā nāradaṃ hṛṣṭamānasāḥ / (5.1) Par.?
samabhyarcyāsanaṃ tasmai tadyogyaṃ samakalpayan // (5.2) Par.?
so'pi hṛṣṭo munivarair dattaṃ bheje tadāsanam / (6.1) Par.?
sampūjyamāno munibhiḥ sukhāsīno varāsane // (6.2) Par.?
cakre kathāṃ vicitrārthāṃ liṅgamāhātmyamāśritām / (7.1) Par.?
etasminnevakāle tu sūtaḥ paurāṇikaḥ svayam // (7.2) Par.?
jagāma naimiṣaṃ dhīmān praṇāmārthaṃ tapasvinām / (8.1) Par.?
tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā // (8.2) Par.?
naimiṣeyāstu śiṣyāya kṛṣṇadvaipāyanasya tu / (9.1) Par.?
atha teṣāṃ purāṇasya śuśrūṣā samapadyata // (9.2) Par.?
dṛṣṭvā tam ativiśvastaṃ vidvāṃsaṃ romaharṣaṇam / (10.1) Par.?
apṛcchaṃśca tataḥ sūtamṛṣiṃ sarve tapodhanāḥ // (10.2) Par.?
purāṇasaṃhitāṃ puṇyāṃ liṅgamāhātmyasaṃyutām / (11.1) Par.?
naimiṣeyā ūcuḥ / (11.2) Par.?
tvayā sūta mahābuddhe kṛṣṇadvaipāyano muniḥ // (11.3) Par.?
upāsitaḥ purāṇārthaṃ labdhā tasmācca saṃhitā / (12.1) Par.?
tasmādbhavantaṃ pṛcchāmaḥ sūta paurāṇikottamam // (12.2) Par.?
purāṇasaṃhitāṃ divyāṃ liṅgamāhātmyasaṃyutām / (13.1) Par.?
nārado 'pyasya devasya rudrasya paramātmanaḥ // (13.2) Par.?
kṣetrāṇyāsādya cābhyarcya liṅgāni munipuṅgavaḥ / (14.1) Par.?
iha saṃnihitaḥ śrīmān nārado brahmaṇaḥ sutaḥ // (14.2) Par.?
bhavabhakto bhavāṃścaiva vayaṃ vai nāradastathā / (15.1) Par.?
asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi // (15.2) Par.?
saphalaṃ sādhitaṃ sarvaṃ bhavatā viditaṃ bhavet / (16.1) Par.?
evamuktaḥ sa hṛṣṭātmā sūtaḥ paurāṇikottamaḥ // (16.2) Par.?
abhivādyāgrato dhīmānnāradaṃ brahmaṇaḥ sutam / (17.1) Par.?
naimiṣeyāṃśca puṇyātmā purāṇaṃ vyājahāra saḥ // (17.2) Par.?
sūta uvāca / (18.1) Par.?
namaskṛtya mahādevaṃ brahmāṇaṃ ca janārdanam / (18.2) Par.?
munīśvaraṃ tathā vyāsaṃ vaktuṃ liṅgaṃ smarāmyaham // (18.3) Par.?
śabdaṃ brahmatanuṃ sākṣācchabdabrahmaprakāśakam / (19.1) Par.?
varṇāvayavam avyaktalakṣaṇaṃ bahudhā sthitam // (19.2) Par.?
akārokāramakāraṃ sthūlaṃ sūkṣmaṃ parātparam / (20.1) Par.?
oṅkārarūpam ṛgvaktraṃ samajihvāsamanvitam // (20.2) Par.?
yajurvedamahāgrīvam atharvahṛdayaṃ vibhum / (21.1) Par.?
pradhānapuruṣātītaṃ pralayotpattivarjitam // (21.2) Par.?
tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam / (22.1) Par.?
sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram // (22.2) Par.?
pradhānāvayavaṃ vyāpya saptadhāṣṭhitaṃ kramāt / (23.1) Par.?
punaḥ ṣoḍaśadhā caiva ṣaḍviṃśakam ajodbhavam // (23.2) Par.?
sargapratiṣṭhāsaṃhāralīlārthaṃ liṅgarūpiṇam / (24.1) Par.?
praṇamya ca yathānyāyaṃ vakṣye liṅgodbhavaṃ śubham // (24.2) Par.?
iti śrīlaiṅge mahāpurāṇe prathamo'dhyāyaḥ // (25) Par.?
Duration=0.13213205337524 secs.