Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2566
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
īśānakalpavṛttāntamadhikṛtya mahātmanā / (1.2) Par.?
brahmaṇā kalpitaṃ pūrvaṃ purāṇaṃ laiṅgam uttamam // (1.3) Par.?
granthakoṭipramāṇaṃ tu śatakoṭipravistare / (2.1) Par.?
caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai // (2.2) Par.?
vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu / (3.1) Par.?
liṅgamekādaśaṃ proktaṃ mayā vyāsācchrutaṃ ca tat // (3.2) Par.?
asyaikādaśasāhasre granthamānamiha dvijāḥ / (4.1) Par.?
tasmātsaṃkṣepato vakṣye na śrutaṃ vistareṇa yat // (4.2) Par.?
caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu / (5.1) Par.?
atraikādaśasāhasraiḥ kathito liṅgasambhavaḥ // (5.2) Par.?
sargaḥ prādhānikaḥ paścāt prākṛto vaikṛtāni ca / (6.1) Par.?
aṇḍasyāsya ca sambhūtir aṇḍasyāvaraṇāṣṭakam // (6.2) Par.?
aṇḍodbhavatvaṃ śarvasya rajoguṇasamāśrayāt / (7.1) Par.?
viṣṇutvaṃ kālarudratvaṃ śayanaṃ cāpsu tasya ca // (7.2) Par.?
prajāpatīnāṃ sargaś ca pṛthivyuddharaṇaṃ tathā / (8.1) Par.?
brahmaṇaś ca divārātramāyuṣo gaṇanaṃ punaḥ // (8.2) Par.?
savanaṃ brahmaṇaścaiva yugakalpaś ca tasya tu / (9.1) Par.?
divyaṃ ca mānuṣaṃ varṣamārṣaṃ vai dhrauvyameva ca // (9.2) Par.?
pitryaṃ pitṝṇāṃ sambhūtir dharmaścāśramiṇāṃ tathā / (10.1) Par.?
avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā // (10.2) Par.?
strīpumbhāvo viriñcasya sargo mithunasambhavaḥ / (11.1) Par.?
ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare // (11.2) Par.?
brahmaviṣṇuvivādaś ca punarliṅgasya sambhavaḥ / (12.1) Par.?
śilādasya tapaścaiva vṛtrārerdarśanaṃ tathā // (12.2) Par.?
prārthanā yonijasyātha durlabhatvaṃ sutasya tu / (13.1) Par.?
śilādaśakrasaṃvādaḥ padmayonitvameva ca // (13.2) Par.?
bhavasya darśanaṃ caiva tiṣyeṣvācāryaśiṣyayoḥ / (14.1) Par.?
vyāsāvatārāś ca tathā kalpamanvantarāṇi ca // (14.2) Par.?
kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt / (15.1) Par.?
kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā // (15.2) Par.?
meghavāhanakalpasya vṛttāntaṃ rudragauravam / (16.1) Par.?
punarliṅgodbhavaścaiva ṛṣimadhye pinākinaḥ // (16.2) Par.?
liṅgasyārādhanaṃ snānavidhānaṃ śaucalakṣaṇam / (17.1) Par.?
vārāṇasyāś ca māhātmyaṃ kṣetramāhātmyavarṇanam // (17.2) Par.?
bhuvi rudrālayānāṃ tu saṃkhyā viṣṇorgṛhasya ca / (18.1) Par.?
antarikṣe tathāṇḍe 'smin devāyatanavarṇanam // (18.2) Par.?
dakṣasya patanaṃ bhūmau punaḥ svārociṣe 'ntare / (19.1) Par.?
dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca // (19.2) Par.?
kailāsavarṇanaṃ caiva yogaḥ pāśupatas tathā / (20.1) Par.?
caturyugapramāṇaṃ ca yugadharmaḥ suvistaraḥ // (20.2) Par.?
saṃdhyāṃśakapramāṇaṃ ca saṃdhyāvṛttaṃ bhavasya ca / (21.1) Par.?
śmaśānanilayaścaiva candrarekhāsamudbhavaḥ // (21.2) Par.?
udvāhaḥ śaṃkarasyātha putrotpādanameva ca / (22.1) Par.?
maithunātiprasaṅgena vināśo jagatāṃ bhayam // (22.2) Par.?
śāpaḥ satyā kṛto devānpurā viṣṇuṃ ca pālitam / (23.1) Par.?
śukrotsargastu rudrasya gāṅgeyodbhava eva ca // (23.2) Par.?
grahaṇādiṣu kāleṣu snāpya liṅgaṃ phalaṃ tathā / (24.1) Par.?
kṣubdhadhī ca vivādaś ca dadhīcopendrayos tathā // (24.2) Par.?
utpattirnandināmnā tu devadevasya śūlinaḥ / (25.1) Par.?
pativratāyāścākhyānaṃ paśupāśavicāraṇā // (25.2) Par.?
pravṛttilakṣaṇaṃ jñānaṃ nivṛttyadhikṛtā tathā / (26.1) Par.?
vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām // (26.2) Par.?
munīnāṃ vaṃśavistāro rājñāṃ śaktervināśanam / (27.1) Par.?
daurātmyaṃ kauśikasyātha surabherbandhanaṃ tathā // (27.2) Par.?
sutaśoko vasiṣṭhasya arundhatyāḥ pralāpanam / (28.1) Par.?
snuṣāyāḥ preṣaṇaṃ caiva garbhasthasya vacas tathā // (28.2) Par.?
parāśarasyāvatāro vyāsasya ca śukasya ca / (29.1) Par.?
vināśo rākṣasānāṃ ca kṛto vai śaktisūnunā // (29.2) Par.?
devatāparamārthaṃ tu vijñānaṃ ca prasādataḥ / (30.1) Par.?
purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ // (30.2) Par.?
bhuvanānāṃ pramāṇaṃ ca grahāṇāṃ jyotiṣāṃ gatiḥ / (31.1) Par.?
jīvacchrāddhavidhānaṃ ca śrāddhārhāḥ śrāddhameva ca // (31.2) Par.?
nāndīśrāddhavidhānaṃ ca tathādhyayanalakṣaṇam / (32.1) Par.?
pañcayajñaprabhāvaś ca pañcayajñavidhis tathā // (32.2) Par.?
rajasvalānāṃ vṛttiś ca vṛttyā putraviśiṣṭatā / (33.1) Par.?
maithunasya vidhiścaiva prativarṇamanukramāt // (33.2) Par.?
bhojyābhojyavidhānaṃ ca sarveṣāmeva varṇinām / (34.1) Par.?
prāyaścittam aśeṣasya pratyekaṃ caiva vistarāt // (34.2) Par.?
narakāṇāṃ svarūpaṃ ca daṇḍaḥ karmānurūpataḥ / (35.1) Par.?
svarginārakiṇāṃ puṃsāṃ cihnaṃ janmāntareṣu ca // (35.2) Par.?
nānāvidhāni dānāni pretarājapuraṃ tathā / (36.1) Par.?
kalpaṃ pañcākṣarasyātha rudramāhātmyameva ca // (36.2) Par.?
vṛtrendrayormahāyuddhaṃ viśvarūpavimardanam / (37.1) Par.?
śvetasya mṛtyoḥ saṃvādaḥ śvetārthe kālanāśanam // (37.2) Par.?
devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu / (38.1) Par.?
sudarśanasya cākhyānaṃ kramasaṃnyāsalakṣaṇam // (38.2) Par.?
śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā / (39.1) Par.?
madhunā kaiṭabhenaiva purā hṛtagatervibhoḥ // (39.2) Par.?
brahmaṇaḥ paramaṃ jñānamādātuṃ mīnatā hareḥ / (40.1) Par.?
sarvāvasthāsu viṣṇoś ca jananaṃ līlayaiva tu // (40.2) Par.?
rudraprasādādviṣṇoś ca jiṣṇoścaiva tu sambhavaḥ / (41.1) Par.?
manthānadhāraṇārthāya hareḥ kūrmatvamevaca // (41.2) Par.?
saṃkarṣaṇasya cotpattiḥ kauśikyāś ca punarbhavaḥ / (42.1) Par.?
yadūnāṃ caiva sambhūtir yādavatvaṃ hareḥ svayam // (42.2) Par.?
bhojarājasya daurātmyaṃ mātulasya harervibhoḥ / (43.1) Par.?
bālabhāve hareḥ krīḍā putrārthaṃ śaṃkarārcanam // (43.2) Par.?
nārasya ca tathotpattiḥ kapāle vaiṣṇavāddharāt / (44.1) Par.?
bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ // (44.2) Par.?
vainyena pṛthunā bhūmeḥ purā dohapravartanam / (45.1) Par.?
devāsure purā labdho bhṛguśāpaś ca viṣṇunā // (45.2) Par.?
kṛṣṇatve dvārakāyāṃ tu nilayo mādhavasya tu / (46.1) Par.?
labdho hitāya śāpastu durvāsasyānanāddhareḥ // (46.2) Par.?
vṛṣṇyandhakavināśāya śāpaḥ piṇḍāravāsinām / (47.1) Par.?
erakasya tathotpattistomarasyodbhavas tathā // (47.2) Par.?
erakālābhato 'nyonyaṃ vivāde vṛṣṇivigrahaḥ / (48.1) Par.?
līlayā caiva kṛṣṇena svakulasya ca saṃhṛtiḥ // (48.2) Par.?
erakāstrabalenaiva gamanaṃ svecchayaiva tu / (49.1) Par.?
brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram // (49.2) Par.?
purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām / (50.1) Par.?
madanasyādidevasya brahmaṇaś cāmarāriṇām // (50.2) Par.?
halāhalasya daityasya kṛtāvajñā pinākinā / (51.1) Par.?
jālaṃdharavadhaścaiva sudarśanasamudbhavaḥ // (51.2) Par.?
viṣṇorvarāyudhāvāptis tathā rudrasya ceṣṭitam / (52.1) Par.?
tathānyāni ca rudrasya caritāni sahasraśaḥ // (52.2) Par.?
hareḥ pitāmahasyātha śakrasya ca mahātmanaḥ / (53.1) Par.?
prabhāvānubhavaścaiva śivalokasya varṇanam // (53.2) Par.?
bhūmau rudrasya lokaṃ ca pātāle hāṭakeśvaram / (54.1) Par.?
tapasāṃ lakṣaṇaṃ caiva dvijānāṃ vaibhavaṃ tathā // (54.2) Par.?
ādhikyaṃ sarvamūrtīnāṃ liṅgamūrter viśeṣataḥ / (55.1) Par.?
liṅge 'sminnānupūrvyeṇa vistareṇānukīrtyate // (55.2) Par.?
etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ / (56.1) Par.?
sarvapāpavinirmukto brahmalokaṃ sa gacchati // (56.2) Par.?
Duration=0.16318011283875 secs.