UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3172
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evaṃ saṃkṣepataḥ proktaḥ sahyādīnāṃ samudbhavaḥ / (1.2)
Par.?
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān // (1.3)
Par.?
sa yāti brahmasāyujyaṃ prasādātparameṣṭhinaḥ / (2.1)
Par.?
kathaṃ liṅgamabhūlliṅge samabhyarcyaḥ sa śaṅkaraḥ // (2.3)
Par.?
kiṃ liṅgaṃ kas tathā liṅgī sūta vaktumihārhasi / (3.1)
Par.?
romaharṣaṇa uvāca / (3.2)
Par.?
evaṃ devāś ca ṛṣayaḥ praṇipatya pitāmaham // (3.3)
Par.?
apṛcchan bhagavaṃlliṅgaṃ kathamāsīditi svayam / (4.1)
Par.?
liṅge maheśvaro rudraḥ samabhyarcyaḥ kathaṃ tviti // (4.2)
Par.?
kiṃ liṅgaṃ kas tathā liṅgī so'pyāha ca pitāmahaḥ / (5.1)
Par.?
pitāmaha uvāca / (5.2)
Par.?
pradhānaṃ liṅgamākhyātaṃ liṅgī ca parameśvaraḥ // (5.3)
Par.?
rakṣārthamaṃbudhau mahyaṃ viṣṇostvāsīt surottamāḥ / (6.1)
Par.?
vaimānike gate sarge janalokaṃ saharṣibhiḥ // (6.2)
Par.?
sthitikāle tadā pūrṇe tataḥ pratyāhṛte tathā / (7.1)
Par.?
caturyugasahasrānte satyalokaṃ gate surāḥ // (7.2)
Par.?
vinādhipatyaṃ samatāṃ gate 'nte brahmaṇo mama / (8.1)
Par.?
śuṣke ca sthāvare sarve tvanāvṛṣṭyā ca sarvaśaḥ // (8.2)
Par.?
paśavo mānuṣā vṛkṣāḥ piśācāḥ piśitāśanāḥ / (9.1)
Par.?
gandharvādyāḥ krameṇaiva nirdagdhā bhānubhānubhiḥ // (9.2)
Par.?
ekārṇave mahāghore tamobhūte samantataḥ / (10.1) Par.?
suṣvāpāṃbhasi yogātmā nirmalo nirupaplavaḥ // (10.2)
Par.?
sahasraśīrṣā viśvātmā sahasrākṣaḥ sahasrapāt / (11.1)
Par.?
sahasrabāhuḥ sarvajñaḥ sarvadevabhavodbhavaḥ // (11.2)
Par.?
hiraṇyagarbho rajasā tamasā śaṅkaraḥ svayam / (12.1)
Par.?
sattvena sarvago viṣṇuḥ sarvātmatve maheśvaraḥ // (12.2)
Par.?
kālātmā kālanābhastu śuklaḥ kṛṣṇastu nirguṇaḥ / (13.1)
Par.?
nārāyaṇo mahābāhuḥ sarvātmā sadasanmayaḥ // (13.2)
Par.?
tathābhūtamahaṃ dṛṣṭvā śayānaṃ paṅkajekṣaṇam / (14.1)
Par.?
māyayā mohitastasya tamavocamamarṣitaḥ // (14.2)
Par.?
kastvaṃ vadeti hastena samutthāpya sanātanam / (15.1)
Par.?
tadā hastaprahāreṇa tīvreṇa sa dṛḍhena tu // (15.2)
Par.?
prabuddho 'hīyaśayanāt samāsīnaḥ kṣaṇaṃ vaśī / (16.1)
Par.?
dadarśa nidrāviklinnanīrajāmalalocanaḥ // (16.2)
Par.?
māmagre saṃsthitaṃ bhāsādhyāsito bhagavān hariḥ / (17.1)
Par.?
āha cotthāya bhagavān hasanmāṃ madhuraṃ sakṛt // (17.2)
Par.?
svāgataṃsvāgataṃ vatsa pitāmaha mahādyute / (18.1)
Par.?
tasya tadvacanaṃ śrutvā smitapūrvaṃ surarṣabhāḥ // (18.2)
Par.?
rajasā baddhavairaś ca tamavocaṃ janārdanam / (19.1)
Par.?
bhāṣase vatsa vatseti sargasaṃhārakāraṇam // (19.2)
Par.?
mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha / (20.1)
Par.?
kartāraṃ jagatāṃ sākṣātprakṛteś ca pravartakam // (20.2)
Par.?
sanātanamajaṃ viṣṇuṃ viriñciṃ viśvasaṃbhavam / (21.1)
Par.?
viśvātmānaṃ vidhātāraṃ dhātāraṃ paṅkajekṣaṇam // (21.2)
Par.?
kimarthaṃ bhāṣase mohādvaktumarhasi satvaram / (22.1)
Par.?
so'pi māmāha jagatāṃ kartāhamiti lokaya // (22.2)
Par.?
bhartā hartā bhavān aṅgādavatīrṇo mamāvyayāt / (23.1)
Par.?
vismṛto 'si jagannāthaṃ nārāyaṇamanāmayam // (23.2)
Par.?
puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam / (24.1)
Par.?
viṣṇumacyutamīśānaṃ viśvasya prabhavodbhavam // (24.2)
Par.?
tavāparādho nāstyatra mama māyākṛtaṃ tvidam / (25.1)
Par.?
śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyayam // (25.2)
Par.?
kartā netā ca hartā ca na mayāsti samo vibhuḥ / (26.1)
Par.?
ahameva paraṃ brahma paraṃ tattvaṃ pitāmaha // (26.2)
Par.?
ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ / (27.1)
Par.?
yadyaddṛṣṭaṃ śrutaṃ sarvaṃ jagatyasmiṃścarācaram // (27.2)
Par.?
tattadviddhi caturvaktra sarvaṃ manmayamityatha / (28.1)
Par.?
mayā sṛṣṭaṃ purāvyaktaṃ caturviṃśatikaṃ svayam // (28.2)
Par.?
nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ / (29.1)
Par.?
prasādāddhi bhavānaṇḍānyanekānīha līlayā // (29.2)
Par.?
sṛṣṭā buddhirmayā tasyāmahaṅkārastridhā tataḥ / (30.1)
Par.?
tanmātrāpañcakaṃ tasmānmanaḥ ṣaṣṭhendriyāṇi ca // (30.2)
Par.?
ākāśādīni bhūtāni bhautikāni ca līlayā / (31.1)
Par.?
ityuktavati tasmiṃś ca mayi cāpi vacas tathā // (31.2)
Par.?
āvayoścābhavadyuddhaṃ sughoraṃ romaharṣaṇam / (32.1)
Par.?
pralayārṇavamadhye tu rajasā baddhavairayoḥ // (32.2)
Par.?
etasminnantare liṅgamabhavaccāvayoḥ puraḥ / (33.1)
Par.?
vivādaśamanārthaṃ hi prabodhārthaṃ ca bhāsvaram // (33.2)
Par.?
jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam / (34.1)
Par.?
kṣayavṛddhivinirmuktamādimadhyāntavarjitam // (34.2)
Par.?
anaupamyamanirdeśyamavyaktaṃ viśvasaṃbhavam / (35.1)
Par.?
tasya jvālāsahasreṇa mohito bhagavān hariḥ // (35.2)
Par.?
mohitaṃ prāha māmatra parīkṣāvo 'gnisaṃbhavam / (36.1)
Par.?
adhogamiṣyāmyanalastaṃbhasyānupamasya ca // (36.2)
Par.?
bhavānūrdhvaṃ prayatnena gantumarhasi satvaram / (37.1)
Par.?
evaṃ vyāhṛtya viśvātmā svarūpamakarottadā // (37.2)
Par.?
vārāhamahamapyāśu haṃsatvaṃ prāptavānsurāḥ / (38.1)
Par.?
tadāprabhṛti māmāhurhaṃsaṃ haṃso virāḍiti // (38.2)
Par.?
haṃsahaṃseti yo brūyānmāṃ haṃsaḥ sa bhaviṣyati / (39.1)
Par.?
suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ // (39.2)
Par.?
mano'nilajavo bhūtvā gato'haṃ cordhvataḥ surāḥ / (40.1)
Par.?
nārāyaṇo'pi viśvātmā nīlāñjanacayopamam // (40.2)
Par.?
daśayojanavistīrṇaṃ śatayojanamāyatam / (41.1)
Par.?
meruparvatavarṣmāṇaṃ gauratīkṣṇāgradaṃṣṭriṇam // (41.2)
Par.?
kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvaram / (42.1)
Par.?
hrasvapādaṃ vicitrāṅgaṃ jaitraṃ dṛḍham anaupamam // (42.2)
Par.?
vārāhamasitaṃ rūpamāsthāya gatavānadhaḥ / (43.1)
Par.?
evaṃ varṣasahasraṃ tu tvaranviṣṇur adhogataḥ // (43.2)
Par.?
nāpaśyadalpamapyasya mūlaṃ liṅgasya sūkaraḥ / (44.1)
Par.?
tāvatkālaṃ gato hyūrdhvam ahamapyarisūdanaḥ // (44.2)
Par.?
satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā / (45.1)
Par.?
śrānto hyadṛṣṭvā tasyāntamahaṅkārādadhogataḥ // (45.2)
Par.?
tathaiva bhagavān viṣṇuḥ śrāntaḥ saṃtrastalocanaḥ / (46.1)
Par.?
sarvadevabhavastūrṇamutthitaḥ saḥ mahāvapuḥ // (46.2)
Par.?
samāgato mayā sārdhaṃ praṇipatya mahāmanāḥ / (47.1)
Par.?
māyayā mohitaḥ śaṃbhostasthau saṃvignamānasaḥ // (47.2)
Par.?
pṛṣṭhataḥ pārśvataścaiva cāgrataḥ parameśvaram / (48.1)
Par.?
praṇipatya mayā sārdhaṃ sasmāra kimidaṃ tviti // (48.2)
Par.?
tadā samabhavattatra nādo vai śabdalakṣaṇaḥ / (49.1)
Par.?
omomiti suraśreṣṭhāḥ suvyaktaḥ plutalakṣaṇaḥ // (49.2)
Par.?
kimidaṃ tviti saṃcintya mayā tiṣṭhanmahāsvanam / (50.1)
Par.?
liṅgasya dakṣiṇe bhāge tadāpaśyatsanātanam // (50.2)
Par.?
ādyavarṇamakāraṃ tu ukāraṃ cottare tataḥ / (51.1)
Par.?
makāraṃ madhyataścaiva nādāntaṃ tasya caumiti // (51.2)
Par.?
sūryamaṇḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe / (52.1)
Par.?
uttare pāvakaprakhyamukāraṃ puruṣarṣabhaḥ // (52.2)
Par.?
śītāṃśumaṇḍalaprakhyaṃ makāraṃ madhyamaṃ tathā / (53.1)
Par.?
tasyopari tadāpaśyacchuddhasphaṭikavat prabhum // (53.2)
Par.?
turīyātītam amṛtaṃ niṣkalaṃ nirupaplavam / (54.1)
Par.?
nirdvandvaṃ kevalaṃ śūnyaṃ bāhyābhyantaravarjitam // (54.2)
Par.?
sabāhyābhyantaraṃ caiva sabāhyābhyantarasthitam / (55.1)
Par.?
ādimadhyāntarahitamānandasyāpi kāraṇam // (55.2)
Par.?
mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam / (56.1)
Par.?
ṛgyajuḥsāmavedā vai mātrārūpeṇa mādhavaḥ // (56.2)
Par.?
vedaśabdebhya eveśaṃ viśvātmānamacintayat / (57.1)
Par.?
tadābhavadṛṣirveda ṛṣeḥ sāratamaṃ śubham // (57.2)
Par.?
tenaiva ṛṣiṇā viṣṇur jñātavān parameśvaram / (58.1)
Par.?
deva uvāca / (58.2)
Par.?
cintayā rahito rudro vāco yanmanasā saha // (58.3)
Par.?
aprāpya taṃ nivartante vācyastvekākṣareṇa saḥ / (59.1)
Par.?
ekākṣareṇa tadvācyamṛtaṃ paramakāraṇam // (59.2)
Par.?
satyamānandamamṛtaṃ paraṃ brahma parātparam / (60.1)
Par.?
ekākṣarādakārākhyo bhagavānkanakāṇḍajaḥ // (60.2)
Par.?
ekākṣarādukārākhyo hariḥ paramakāraṇam / (61.1)
Par.?
ekākṣarānmakārākhyo bhagavānnīlalohitaḥ // (61.2)
Par.?
sargakartā tvakārākhyo hyukārākhyastu mohakaḥ / (62.1)
Par.?
makārākhyas tayor nityam anugrahakaro 'bhavat // (62.2)
Par.?
makārākhyo vibhurbījī hyakāro bījamucyate / (63.1)
Par.?
ukārākhyo hariryoniḥ pradhānapuruṣeśvaraḥ // (63.2)
Par.?
bījī ca bījaṃ tadyonirnādākhyaś ca maheśvaraḥ / (64.1)
Par.?
bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ // (64.2)
Par.?
asya liṅgādabhūdbījamakāro bījinaḥ prabhoḥ / (65.1)
Par.?
ukārayonau nikṣiptamavardhata samantataḥ // (65.2)
Par.?
sauvarṇamabhavaccāṇḍam āveṣṭyādyaṃ tadakṣaram / (66.1)
Par.?
anekābdaṃ tathā cāpsu divyamaṇḍaṃ vyavasthitam // (66.2)
Par.?
tato varṣasahasrānte dvidhā kṛtamajodbhavam / (67.1)
Par.?
aṇḍam apsu sthitaṃ sākṣād ādyākhyeneśvareṇa tu // (67.2)
Par.?
tasyāṇḍasya śubhaṃ haimaṃ kapālaṃ cordhvasaṃsthitam / (68.1)
Par.?
jajñe yaddyaustadaparaṃ pṛthivī pañcalakṣaṇā // (68.2)
Par.?
tasmādaṇḍodbhavo jajñe tvakārākhyaścaturmukhaḥ / (69.1)
Par.?
sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ // (69.2)
Par.?
evamomomiti proktamityāhuryajuṣāṃ varāḥ / (70.1)
Par.?
yajuṣāṃ vacanaṃ śrutvā ṛcaḥ sāmāni sādaram // (70.2)
Par.?
evameva hare brahmannityāhuḥ śrutayastadā / (71.1)
Par.?
tato vijñāya deveśaṃ yathāvacchrutisaṃbhavaiḥ // (71.2)
Par.?
mantrairmaheśvaraṃ devaṃ tuṣṭāva sumahodayam / (72.1)
Par.?
āvayoḥ stutisaṃtuṣṭo liṅge tasminnirañjanaḥ // (72.2)
Par.?
divyaṃ śabdamayaṃ rūpamāsthāya prahasan sthitaḥ / (73.1)
Par.?
akārastasya mūrdhā tu lalāṭaṃ dīrghamucyate // (73.2)
Par.?
ikāro dakṣiṇaṃ netramīkāro vāmalocanam / (74.1)
Par.?
ukāro dakṣiṇaṃ śrotramūkāro vāmamucyate // (74.2)
Par.?
ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ / (75.1)
Par.?
vāmaṃ kapolam ṝkāro ᄆ ᄇ nāsāpuṭe ubhe // (75.2)
Par.?
ekāram oṣṭhamūrddhvaś ca aikārastvadharo vibhoḥ / (76.1)
Par.?
okāraś ca tathaukāro dantapaṅktidvayaṃ kramāt // (76.2)
Par.?
amastu tālunī tasya devadevasya dhīmataḥ / (77.1)
Par.?
kādipañcākṣarāṇyasya pañca hastāni dakṣiṇe // (77.2)
Par.?
cādipañcākṣarāṇyevaṃ pañca hastāni vāmataḥ / (78.1)
Par.?
ṭādipañcākṣaraṃ pādas tādipañcākṣaraṃ tathā // (78.2)
Par.?
pakāramudaraṃ tasya phakāraḥ pārśvamucyate / (79.1)
Par.?
bakāro vāmapārśvaṃ vai bhakāraṃ skandhamasya tat // (79.2)
Par.?
makāraṃ hṛdayaṃ śaṃbhormahādevasya yoginaḥ / (80.1)
Par.?
yakārādisakārāntaṃ vibhorvai sapta dhātavaḥ // (80.2)
Par.?
hakāra ātmarūpaṃ vai kṣakāraḥ krodha ucyate / (81.1)
Par.?
taṃ dṛṣṭvā umayā sārdhaṃ bhagavantaṃ maheśvaram // (81.2)
Par.?
praṇamya bhagavān viṣṇuḥ punaścāpaśyadūrddhvataḥ / (82.1)
Par.?
oṅkāraprabhavaṃ mantraṃ kalāpañcakasaṃyutam // (82.2)
Par.?
śuddhasphaṭikasaṃkāśaṃ subhāṣṭatriṃśadakṣaram / (83.1)
Par.?
medhākaram abhūdbhūyaḥ sarvadharmārthasādhakam // (83.2)
Par.?
gāyatrīprabhavaṃ mantraṃ haritaṃ vaśyakārakam / (84.1)
Par.?
caturviṃśativarṇāḍhyaṃ catuṣkalamanuttamam // (84.2)
Par.?
atharvamasitaṃ mantraṃ kalāṣṭakasamāyutam / (85.1)
Par.?
abhicārikamatyarthaṃ trayastriṃśacchubhākṣaram // (85.2)
Par.?
yajurvedasamāyuktaṃ pañcatriṃśacchubhākṣaram / (86.1)
Par.?
kalāṣṭakasamāyuktaṃ suśvetaṃ śāntikaṃ tathā // (86.2)
Par.?
trayodaśakalāyuktaṃ bālādyaiḥ saha lohitam / (87.1)
Par.?
sāmodbhavaṃ jagatyādyaṃ vṛddhisaṃhārakāraṇam // (87.2)
Par.?
varṇāḥ ṣaḍadhikāḥ ṣaṣṭirasya mantravarasya tu / (88.1)
Par.?
pañca mantrāṃs tathā labdhvā jajāpa bhagavān hariḥ // (88.2)
Par.?
atha dṛṣṭvā kalāvarṇamṛgyajuḥsāmarūpiṇam / (89.1)
Par.?
īśānamīśamukuṭaṃ puruṣāsyaṃ purātanam // (89.2)
Par.?
aghorahṛdayaṃ hṛdyaṃ vāmaguhyaṃ sadāśivam / (90.1)
Par.?
sadyaḥ pādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam // (90.2)
Par.?
viśvataḥ pādavadanaṃ viśvato'kṣikaraṃ śivam / (91.1)
Par.?
brahmaṇo'dhipatiṃ sargasthitisaṃhārakāraṇam // (91.2)
Par.?
tuṣṭāva punariṣṭābhir vāgbhir varadamīśvaram // (92.1)
Par.?
Duration=1.6250350475311 secs.