Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2567
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
aliṅgo liṅgamūlaṃ tu avyaktaṃ liṅgamucyate / (1.2) Par.?
aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam // (1.3) Par.?
pradhānaṃ prakṛtiśceti yadāhurliṅgamuttamam / (2.1) Par.?
gandhavarṇarasairhīnaṃ śabdasparśādivarjitam // (2.2) Par.?
aguṇaṃ dhruvamakṣayyamaliṅgaṃ śivalakṣaṇam / (3.1) Par.?
gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam // (3.2) Par.?
jagadyoniṃ mahābhūtaṃ sthūlaṃ sūkṣmaṃ dvijottamāḥ / (4.1) Par.?
vigraho jagatāṃ liṅgam aliṅgād abhavatsvayam // (4.2) Par.?
saptadhācāṣṭadhā caiva tathaikādaśadhā punaḥ / (5.1) Par.?
liṅgānyaliṅgasya tathā māyayā vitatāni tu // (5.2) Par.?
tebhyaḥ pradhānadevānāṃ trayamāsīcchivātmakam / (6.1) Par.?
ekasmāttriṣvabhūdviśvamekena parirakṣitam // (6.2) Par.?
ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu / (7.1) Par.?
aliṅgaṃ caiva liṅgaṃ ca liṅgāliṅgāni mūrtayaḥ // (7.2) Par.?
yathāvatkathitāścaiva tasmādbrahma svayaṃ jagat / (8.1) Par.?
aliṅgī bhagavān bījī sa eva parameśvaraḥ // (8.2) Par.?
bījaṃ yoniś ca nirbījaṃ nirbījo bījamucyate / (9.1) Par.?
bījayonipradhānānām ātmākhyā vartate tviha // (9.2) Par.?
paramātmā munirbrahma nityabuddhasvabhāvataḥ / (10.1) Par.?
viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate // (10.2) Par.?
śivena dṛṣṭā prakṛtiḥ śaivī samabhavaddvijāḥ / (11.1) Par.?
sargādau sā guṇairyuktā purāvyaktā svabhāvataḥ // (11.2) Par.?
avyaktādiviśeṣāntaṃ viśvaṃ tasyāḥ samucchritam / (12.1) Par.?
viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā // (12.2) Par.?
tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ bahuprajām / (13.1) Par.?
janitrīmanuśete sma juṣamāṇaḥ svarūpiṇīm // (13.2) Par.?
tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca / (14.1) Par.?
ajā janitrī jagatāṃ sājena samadhiṣṭhitā // (14.2) Par.?
prādurbabhūva sa mahān puruṣādhiṣṭhitasya ca / (15.1) Par.?
ajājñayā pradhānasya sargakāle guṇais tribhiḥ // (15.2) Par.?
sisṛkṣayā codyamānaḥ praviśyāvyaktamavyayam / (16.1) Par.?
vyaktasṛṣṭiṃ vikurute cātmanādhiṣṭhito mahān // (16.2) Par.?
mahatastu tathā vṛttiḥ saṃkalpādhyavasāyikā / (17.1) Par.?
mahatas triguṇas tasmād ahaṃkāro rajo'dhikaḥ // (17.2) Par.?
tenaiva cāvṛtaḥ samyagahaṃkāras tamo'dhikaḥ / (18.1) Par.?
mahato bhūtatanmātraṃ sargakṛdvai babhūva ca // (18.2) Par.?
ahaṃkārācchabdamātraṃ tasmād ākāśamavyayam / (19.1) Par.?
saśabdam āvṛṇot paścād ākāśaṃ śabdakāraṇam // (19.2) Par.?
tanmātrādbhūtasargaś ca dvijāstvevaṃ prakīrtitaḥ / (20.1) Par.?
sparśamātraṃ tathākāśāttasmādvāyur mahānmune // (20.2) Par.?
tasmācca rūpamātraṃ tu tato'gniśca rasastataḥ / (21.1) Par.?
rasādāpaḥ śubhāstābhyo gandhamātraṃ dharā tataḥ // (21.2) Par.?
āvṛṇoddhi tathākāśaṃ sparśamātraṃ dvijottamāḥ / (22.1) Par.?
āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ // (22.2) Par.?
āvṛṇodrasamātraṃ vai devaḥ sākṣādvibhāvasuḥ / (23.1) Par.?
āvṛṇvānā gandhamātramāpaḥ sarvarasātmikāḥ // (23.2) Par.?
kṣmā sā pañcaguṇā tasmādekonā rasasambhavāḥ / (24.1) Par.?
triguṇo bhagavānvahnirdviguṇaḥ sparśasambhavaḥ // (24.2) Par.?
avakāśastato deva ekamātrastu niṣkalaḥ / (25.1) Par.?
tanmātrādbhūtasargaś ca vijñeyaś ca parasparam // (25.2) Par.?
vaikārikaḥ sāttviko vai yugapatsampravartate / (26.1) Par.?
sargas tathāpyahaṃkārād evamatra prakīrtitaḥ // (26.2) Par.?
pañca buddhīndriyāṇyasya pañca karmendriyāṇi tu / (27.1) Par.?
śabdādīnāmavāptyarthaṃ manaścaivobhayātmakam // (27.2) Par.?
mahadādiviśeṣāntā hyaṇḍamutpādayanti ca / (28.1) Par.?
jalabudbudavattasmādavatīrṇaḥ pitāmahaḥ // (28.2) Par.?
sa eva bhagavān rudro viṣṇurviśvagataḥ prabhuḥ / (29.1) Par.?
tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat // (29.2) Par.?
aṇḍaṃ daśaguṇenaiva vāriṇā prāvṛtaṃ bahiḥ / (30.1) Par.?
āpo daśaguṇenaiva tadbāhyastejasā vṛtāḥ // (30.2) Par.?
tejo daśaguṇenaiva bāhyato vāyunā vṛtam / (31.1) Par.?
vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ // (31.2) Par.?
ākāśenāvṛto vāyurahaṃkāreṇa śabdajaḥ / (32.1) Par.?
mahatā śabdaheturvai pradhānenāvṛtaḥ svayam // (32.2) Par.?
saptāṇḍāvaraṇānyāhustasyātmā kamalāsanaḥ / (33.1) Par.?
koṭikoṭiyutānyatra cāṇḍāni kathitāni tu // (33.2) Par.?
tatratatra caturvaktrā brahmāṇo harayo bhavāḥ / (34.1) Par.?
sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim // (34.2) Par.?
layaścaiva tathānyonyamāndyantam iti kīrtitam / (35.1) Par.?
sargasya pratisargasya sthiteḥ kartā maheśvaraḥ // (35.2) Par.?
sarge ca rajasā yuktaḥ sattvasthaḥ pratipālane / (36.1) Par.?
pratisarge tamodriktaḥ sa eva trividhaḥ kramāt // (36.2) Par.?
ādikartā ca bhūtānāṃ saṃhartā paripālakaḥ / (37.1) Par.?
tasmānmaheśvaro devo brahmaṇo 'dhipatiḥ śivaḥ // (37.2) Par.?
sadāśivo bhavo viṣṇurbrahmā sarvātmako yataḥ / (38.1) Par.?
ekadaṇḍe tathā lokā ime kartā pitāmahaḥ // (38.2) Par.?
prākṛtaḥ kathitastveṣa puruṣādhiṣṭhito mayā / (39.1) Par.?
sargaś cābuddhipūrvastu dvijāḥ prāthamikaḥ śubhaḥ // (39.2) Par.?
Duration=0.13676381111145 secs.