Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2571
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
atha prāthamikasyeha yaḥ kālastadahaḥ smṛtam / (1.2) Par.?
sargasya tādṛśī rātriḥ prākṛtasya samāsataḥ // (1.3) Par.?
divā sṛṣṭiṃ vikurute rajanyāṃ pralayaṃ vibhuḥ / (2.1) Par.?
aupacārikamasyaitadahorātraṃ na vidyate // (2.2) Par.?
divā vikṛtayaḥ sarve vikārā viśvadevatāḥ / (3.1) Par.?
prajānāṃ patayaḥ sarve tiṣṭhantyanye maharṣayaḥ // (3.2) Par.?
rātrau sarve pralīyante niśānte sambhavanti ca / (4.1) Par.?
ahastu tasya vaikalpo rātristādṛgvidhā smṛtā // (4.2) Par.?
caturyugasahasrānte manavastu caturdaśa / (5.1) Par.?
catvāri tu sahasrāṇi vatsarāṇāṃ kṛtaṃ dvijāḥ // (5.2) Par.?
tāvacchatī ca vai saṃdhyā saṃdhyāṃśaś ca kṛtasya tu / (6.1) Par.?
triśatī dviśatī saṃdhyā tathā caikaśatī kramāt // (6.2) Par.?
aṃśakaḥ ṣaṭśataṃ tasmātkṛtasaṃdhyāṃśakaṃ vinā / (7.1) Par.?
tridvyekasāhasramito vinā saṃdhyāṃśakena tu // (7.2) Par.?
tretādvāparatiṣyāṇāṃ kṛtasya kathayāmi vaḥ / (8.1) Par.?
nimeṣapañcadaśakā kāṣṭhā svasthasya suvratāḥ // (8.2) Par.?
martyasya cākṣṇostasyāś ca tatas triṃśatikā kalā / (9.1) Par.?
kalātriṃśatiko viprā muhūrta iti kalpitaḥ // (9.2) Par.?
muhūrtapañcadaśikā rajanī tādṛśaṃ tvahaḥ / (10.1) Par.?
pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ // (10.2) Par.?
kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī / (11.1) Par.?
triṃśadye mānuṣā māsāḥ pitryo māsastu sa smṛtaḥ // (11.2) Par.?
śatāni trīṇi māsānāṃ ṣaṣṭyā cāpyadhikāni vai / (12.1) Par.?
pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate // (12.2) Par.?
mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet / (13.1) Par.?
pitṝṇāṃ trīṇi varṣāṇi saṃkhyātānīha tāni vai // (13.2) Par.?
daśa vai dvyadhikā māsāḥ pitṛsaṃkhyeha saṃsmṛtā / (14.1) Par.?
laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ // (14.2) Par.?
etaddivyamahorātramiti laiṅge 'tra paṭhyate / (15.1) Par.?
divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ // (15.2) Par.?
ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam / (16.1) Par.?
ete rātryahanī divye prasaṃkhyāte viśeṣataḥ // (16.2) Par.?
triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ / (17.1) Par.?
mānuṣaṃ tu śataṃ viprā divyamāsāstrayastu te // (17.2) Par.?
daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ / (18.1) Par.?
trīṇi varṣaśatānyeva ṣaṣṭivarṣāṇi yāni tu // (18.2) Par.?
divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ / (19.1) Par.?
trīṇi varṣasahasrāṇi mānuṣāṇi pramāṇataḥ // (19.2) Par.?
triṃśadanyāni varṣāṇi mataḥ saptarṣivatsaraḥ / (20.1) Par.?
nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi tu // (20.2) Par.?
anyāni navatīścaiva dhrauvaḥ saṃvatsarastu saḥ / (21.1) Par.?
ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi tu // (21.2) Par.?
varṣāṇāṃ tacchataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ / (22.1) Par.?
trīṇyeva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu // (22.2) Par.?
ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā / (23.1) Par.?
divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ // (23.2) Par.?
divyenaiva pramāṇena yugasaṃkhyāprakalpanam / (24.1) Par.?
pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate // (24.2) Par.?
dvāparaśca kaliścaiva yugānyetāni suvratāḥ / (25.1) Par.?
atha saṃvatsarā dṛṣṭā mānuṣeṇa pramāṇataḥ // (25.2) Par.?
kṛtasyādyasya viprendrā divyamānena kīrtitam / (26.1) Par.?
sahasrāṇāṃ śatānyāsaṃścaturdaśa ca saṃkhyayā // (26.2) Par.?
catvāriṃśatsahasrāṇi tathānyāni kṛtaṃ yugam / (27.1) Par.?
tathā daśasahasrāṇāṃ varṣāṇāṃ śatasaṃkhyayā // (27.2) Par.?
aśītiś ca sahasrāṇi kālastretāyugasya ca / (28.1) Par.?
saptaiva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu // (28.2) Par.?
viṃśatiś ca sahasrāṇi kālastu dvāparasya ca / (29.1) Par.?
tathā śatasahasrāṇi varṣāṇāṃ trīṇi saṃkhyayā // (29.2) Par.?
ṣaṣṭiścaiva sahasrāṇi kālaḥ kaliyugasya tu / (30.1) Par.?
evaṃ caturyugaḥ kāla ṛte saṃdhyāṃśakātsmṛtaḥ // (30.2) Par.?
niyutānyeva ṣaṭtriṃśanniraṃśāni tu tāni vai / (31.1) Par.?
catvāriṃśattathā trīṇi niyutānīha saṃkhyayā // (31.2) Par.?
viṃśatiś ca sahasrāṇi saṃdhyāṃśaś ca caturyugaḥ / (32.1) Par.?
evaṃ caturyugākhyānāṃ sādhikā hyekasaptatiḥ // (32.2) Par.?
kṛtatretādiyuktānāṃ manorantaramucyate / (33.1) Par.?
manvantarasya saṃkhyā ca varṣāgreṇa prakīrtitā // (33.2) Par.?
triṃśatkoṭyastu varṣāṇāṃ mānuṣeṇa dvijottamāḥ / (34.1) Par.?
saptaṣaṣṭistathānyāni niyutānyadhikāni tu // (34.2) Par.?
viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā / (35.1) Par.?
manvantarasya saṃkhyaiṣā laiṅge 'sminkīrtitā dvijāḥ // (35.2) Par.?
caturyugasya ca tathā varṣasaṃkhyā prakīrtitā / (36.1) Par.?
caturyugasahasraṃ vai kalpaścaiko dvijottamāḥ // (36.2) Par.?
niśānte sṛjate lokān naśyante niśi jantavaḥ / (37.1) Par.?
tatra vaimānikānāṃ tu aṣṭāviṃśatikoṭayaḥ // (37.2) Par.?
manvantareṣu vai saṃkhyā sāntareṣu yathātathā / (38.1) Par.?
trīṇi koṭiśatānyāsan koṭyo dvinavatis tathā // (38.2) Par.?
kalpe'tīte tu vai viprāḥ sahasrāṇāṃ tu saptatiḥ / (39.1) Par.?
punastathāṣṭasāhasraṃ sarvatraiva samāsataḥ // (39.2) Par.?
kalpāvasānikāṃstyaktvā pralaye samupasthite / (40.1) Par.?
maharlokāt prayāntyete janalokaṃ janāstataḥ // (40.2) Par.?
koṭīnāṃ dve sahasre tu aṣṭau koṭiśatāni tu / (41.1) Par.?
dviṣaṣṭiś ca tathā koṭyo niyutāni ca saptatiḥ // (41.2) Par.?
kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet / (42.1) Par.?
kalpānāṃ vai sahasraṃ tu varṣamekamajasya tu // (42.2) Par.?
varṣāṇāmaṣṭasāhasraṃ brāhmaṃ vai brahmaṇo yugam / (43.1) Par.?
savanaṃ yugasāhasraṃ sarvadevodbhavasya tu // (43.2) Par.?
savanānāṃ sahasraṃ tu trividhaṃ triguṇaṃ tathā / (44.1) Par.?
brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho // (44.2) Par.?
bhavodbhavastapaścaiva bhavyo rambhaḥkratuḥ punaḥ / (45.1) Par.?
ṛturvahnirhavyavāhaḥ sāvitraḥ śuddha eva ca // (45.2) Par.?
uśikaḥ kuśikaścaiva gāndhāro munisattamāḥ / (46.1) Par.?
ṛṣabhaś ca tathā ṣaḍjo majjālīyaś ca madhyamaḥ // (46.2) Par.?
vairājo vai niṣādaś ca mukhyo vai meghavāhanaḥ / (47.1) Par.?
pañcamaścitrakaścaiva ākūtir jñāna eva ca // (47.2) Par.?
manaḥ sudarśo bṛṃhaś ca tathā vai śvetalohitaḥ / (48.1) Par.?
raktaś ca pītavāsāś ca asitaḥ sarvarūpakaḥ // (48.2) Par.?
evaṃ kalpāstu saṃkhyātā brahmaṇo 'vyaktajanmanaḥ / (49.1) Par.?
koṭikoṭisahasrāṇi kalpānāṃ munisattamāḥ // (49.2) Par.?
gatāni tāvaccheṣāṇi aharniśyāni vai punaḥ / (50.1) Par.?
parānte vai vikārāṇi vikāraṃ yānti viśvataḥ // (50.2) Par.?
vikārasya śivasyājñāvaśenaiva tu saṃhṛtiḥ / (51.1) Par.?
saṃhṛte tu vikāre ca pradhāne cātmani sthite // (51.2) Par.?
sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau / (52.1) Par.?
guṇānāṃ caiva vaiṣamye viprāḥ sṛṣṭiriti smṛtā // (52.2) Par.?
sāmye layo guṇānāṃ tu tayorheturmaheśvaraḥ / (53.1) Par.?
līlayā devadevena sargāstvīdṛgvidhāḥ kṛtāḥ // (53.2) Par.?
asaṃkhyātāś ca saṃkṣepāt pradhānād anvadhiṣṭhitāt / (54.1) Par.?
asaṃkhyātāś ca kalpākhyā hyasaṃkhyātāḥ pitāmahāḥ // (54.2) Par.?
harayaścāpyasaṃkhyātās tveka eva maheśvaraḥ / (55.1) Par.?
pradhānādipravṛttāni līlayā prākṛtāni tu // (55.2) Par.?
guṇātmikā ca tadvṛttistasya devasya vai tridhā / (56.1) Par.?
aprākṛtasya tasyādirmadhyāntaṃ nāsti cātmanaḥ // (56.2) Par.?
pitāmahasyātha paraḥ parārdhadvayasaṃmitaḥ / (57.1) Par.?
divā sṛṣṭaṃ tu yatsarvaṃ niśi naśyati cāsya tat // (57.2) Par.?
bhūrbhuvaḥsvarmahastatra naśyate cordhvato na ca / (58.1) Par.?
rātrau caikārṇave brahmā naṣṭe sthāvarajaṅgame // (58.2) Par.?
suṣvāpāmbhasi yastasmānnārāyaṇa iti smṛtaḥ / (59.1) Par.?
śarvaryante prabuddho vai dṛṣṭvā śūnyaṃ carācaram // (59.2) Par.?
sraṣṭuṃ tadā matiṃ cakre brahmā brahmavidāṃ varaḥ / (60.1) Par.?
udakairāplutāṃ kṣmāṃ tāṃ samādāya sanātanaḥ // (60.2) Par.?
pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ / (61.1) Par.?
nadīnadasamudrāṃś ca pūrvavaccākarotprabhuḥ // (61.2) Par.?
kṛtvā dharāṃ prayatnena nimnonnativivarjitām / (62.1) Par.?
dharāyāṃ so 'cinotsarvān girīn dagdhān purāgninā // (62.2) Par.?
bhūrādyāṃś caturo lokān kalpayāmāsa pūrvavat / (63.1) Par.?
sraṣṭuṃ ca bhagavāṃścakre tadā sraṣṭā punarmatim // (63.2) Par.?
Duration=0.30393695831299 secs.