Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2572
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ / (1.2) Par.?
dvijāś ca buddhipūrvaṃ tu brahmaṇo 'vyaktajanmanaḥ // (1.3) Par.?
tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ / (2.1) Par.?
avidyā pañcadhā hyeṣā prādurbhūtā svayambhuvaḥ // (2.2) Par.?
avidyayā munergrastaḥ sargo mukhya iti smṛtaḥ / (3.1) Par.?
asādhaka iti smṛtvā sargo mukhyaḥ prajāpatiḥ // (3.2) Par.?
abhyamanyata so 'nyaṃ vai nagā mukhyodbhavāḥ smṛtāḥ / (4.1) Par.?
tridhā kaṇṭho munestasya dhyāyato vai hyavartata // (4.2) Par.?
prathamaṃ tasya vai jajñe tiryaksroto mahātmanaḥ / (5.1) Par.?
ūrdhvasrotaḥ parastasya sāttvikaḥ sa iti smṛtaḥ // (5.2) Par.?
arvāksroto 'nugrahaś ca tathā bhūtādikaḥ punaḥ / (6.1) Par.?
brahmaṇo mahatastvādyo dvitīyo bhautikas tathā // (6.2) Par.?
sargastṛtīyaścaindriyasturīyo mukhya ucyate / (7.1) Par.?
tiryagyonyaḥ pañcamastu ṣaṣṭho daivika ucyate // (7.2) Par.?
saptamo mānuṣo viprā aṣṭamo 'nugrahaḥ smṛtaḥ / (8.1) Par.?
navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime // (8.2) Par.?
purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā / (9.1) Par.?
sanātanaṃ muniśreṣṭhā naiṣkarmyeṇa gatāḥ param // (9.2) Par.?
marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum / (10.1) Par.?
dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjadyogavidyayā // (10.2) Par.?
navaite brahmaṇaḥ putrā brahmajñā brāhmaṇottamāḥ / (11.1) Par.?
brahmavādina evaite brahmaṇaḥ sadṛśāḥ smṛtāḥ // (11.2) Par.?
saṃkalpaścaiva dharmaś ca hyadharmo dharmasaṃnidhiḥ / (12.1) Par.?
dvādaśaiva prajāstvetā brahmaṇo 'vyaktajanmanaḥ // (12.2) Par.?
ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ / (13.1) Par.?
tāvūrdhvaretasau divyau cāgrajau brahmavādinau // (13.2) Par.?
kumārau brahmaṇas tulyau sarvajñau sarvabhāvinau / (14.1) Par.?
vakṣye bhāryākulaṃ teṣāṃ munīnāmagrajanmanām // (14.2) Par.?
samāsato muniśreṣṭhāḥ prajāsambhūtimeva ca / (15.1) Par.?
śatarūpāṃ tu vai rājñīṃ virājamasṛjatprabhuḥ // (15.2) Par.?
svāyambhuvāttu vai rājñī śatarūpā tvayonijā / (16.1) Par.?
lebhe putradvayaṃ puṇyā tathā kanyādvayaṃ ca sā // (16.2) Par.?
uttānapādo hyavaro dhīmāñjyeṣṭhaḥ priyavrataḥ / (17.1) Par.?
jyeṣṭhā variṣṭhā tvākūtiḥ prasūtiścānujā smṛtā // (17.2) Par.?
upayeme tadākūtiṃ rucirnāma prajāpatiḥ / (18.1) Par.?
prasūtiṃ bhagavāndakṣo lokadhātrīṃ ca yoginīm // (18.2) Par.?
dakṣiṇāsahitaṃ yajñamākūtiḥ suṣuve tathā / (19.1) Par.?
dakṣiṇā janayāmāsa divyā dvādaśa putrikāḥ // (19.2) Par.?
prasūtiḥ suṣuve dakṣāccaturviṃśatikanyakāḥ / (20.1) Par.?
śraddhāṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ tuṣṭiṃ medhāṃ kriyāṃ tathā // (20.2) Par.?
buddhiṃ lajjāṃ vapuḥśāntiṃ siddhiṃ kīrtiṃ mahātapāḥ / (21.1) Par.?
khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā // (21.2) Par.?
saṃnatiṃ cānasūyāṃ ca ūrjāṃ svāhāṃ surāraṇim / (22.1) Par.?
svadhāṃ caiva mahābhāgāṃ pradadau ca yathākramam // (22.2) Par.?
śraddhādyāścaiva kīrtyantāstrayodaśa sudārikāḥ / (23.1) Par.?
dharmaṃ prajāpatiṃ jagmuḥ patiṃ paramadurlabhāḥ // (23.2) Par.?
upayeme bhṛgurdhīmān khyātiṃ tāṃ bhārgavāraṇim / (24.1) Par.?
sambhūtiṃ ca marīcistu smṛtiṃ caivāṅgirā muniḥ // (24.2) Par.?
prītiṃ pulastyaḥ puṇyātmā kṣamāṃ tāṃ pulaho muniḥ / (25.1) Par.?
kratuś ca saṃnatiṃ dhīmānatristāṃ cānasūyakām // (25.2) Par.?
ūrjāṃ vasiṣṭho bhagavānvariṣṭho vārijekṣaṇām / (26.1) Par.?
vibhāvasus tathā svāhāṃ svadhāṃ vai pitaras tathā // (26.2) Par.?
putrīkṛtā satī yā sā mānasī śivasambhavā / (27.1) Par.?
dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim // (27.2) Par.?
ardhanārīśvaraṃ dṛṣṭvā sargādau kanakāṇḍajaḥ / (28.1) Par.?
vibhajasveti cāhādau yadā jātā tadābhavat // (28.2) Par.?
tasyāścaivāṃśajāḥ sarvāḥ striyastribhuvane tathā / (29.1) Par.?
ekādaśāvidhā rudrāstasya cāṃśodbhavās tathā // (29.2) Par.?
strīliṅgamakhilaṃ sā vai puṃliṅgaṃ nīlalohitaḥ / (30.1) Par.?
taṃ dṛṣṭvā bhagavān brahmā dakṣamālokya suvratām // (30.2) Par.?
bhajasva dhātrīṃ jagatāṃ mamāpi ca tavāpi ca / (31.1) Par.?
punnāmno narakāttrāti iti putrītvihoktitaḥ // (31.2) Par.?
praśastā tava kānteyaṃ syāt putrī viśvamātṛkā / (32.1) Par.?
tasmāt putrī satī nāmnā tavaiṣā ca bhaviṣyati // (32.2) Par.?
evamuktastadā dakṣo niyogādbrahmaṇo muniḥ / (33.1) Par.?
labdhvā putrīṃ dadau sākṣāt satīṃ rudrāya sādaram // (33.2) Par.?
dharmasya patnyaḥ śraddhādyāḥ kīrtitā vai trayodaśa / (34.1) Par.?
tāsu dharmaprajāṃ vakṣye yathākramamanuttamam // (34.2) Par.?
kāmo darpo 'tha niyamaḥ saṃtoṣo lobha eva ca / (35.1) Par.?
śrutastu daṇḍaḥ samayo bodhaścaiva mahādyutiḥ // (35.2) Par.?
apramādaś ca vinayo vyavasāyo dvijottamāḥ / (36.1) Par.?
kṣemaṃ sukhaṃ yaśaścaiva dharmaputrāś ca tāsu vai // (36.2) Par.?
dharmasya vai kriyāyāṃ tu daṇḍaḥ samaya eva ca / (37.1) Par.?
apramādas tathā bodho buddherdharmasya tau sutau // (37.2) Par.?
tasmātpañcadaśaivaite tāsu dharmātmajāstviha / (38.1) Par.?
bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam // (38.2) Par.?
dhātāraṃ ca vidhātāraṃ merorjāmātarau sutau / (39.1) Par.?
prabhūtirnāma yā patnī marīceḥ suṣuve sutau // (39.2) Par.?
pūrṇamāsaṃ tu mārīcaṃ tataḥ kanyācatuṣṭayam / (40.1) Par.?
tuṣṭirjyeṣṭhā ca vai dṛṣṭiḥ kṛṣiścāpacitis tathā // (40.2) Par.?
kṣamā ca suṣuve putrān putrīṃ ca pulahācchubhām / (41.1) Par.?
kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamāḥ // (41.2) Par.?
tathā kanakapītāṃ sa pīvarīṃ pṛthivīsamām / (42.1) Par.?
prītyāṃ pulastyaś ca tathā janayāmāsa vai sutān // (42.2) Par.?
dattorṇaṃ vedabāhuṃ ca putrīṃ cānyāṃ dṛṣadvatīm / (43.1) Par.?
putrāṇāṃ ṣaṣṭisāhasraṃ saṃnatiḥ suṣuve śubhā // (43.2) Par.?
kratostu bhāryā sarve te vālakhilyā iti śrutāḥ / (44.1) Par.?
sinīvālīṃ kuhūṃ caiva rākāṃ cānumatiṃ tathā // (44.2) Par.?
smṛtiś ca suṣuve patnī muneścāṅgirasas tathā / (45.1) Par.?
labdhānubhāvamagniṃ ca kīrtimantaṃ ca suvratā // (45.2) Par.?
atrerbhāryānasūyā vai suṣuve ṣaṭprajāstu yāḥ / (46.1) Par.?
tāsvekā kanyakā nāmnā śrutiḥ sā sūnupañcakam // (46.2) Par.?
satyanetro munirbhavyo mūrtirāpaḥ śanaiścaraḥ / (47.1) Par.?
somaś ca vai śrutiḥ ṣaṣṭhī pañcātreyāstu sūnavaḥ // (47.2) Par.?
ūrjā vasiṣṭhādvai lebhe sutāṃś ca sutavatsalā / (48.1) Par.?
jyāyasī puṇḍarīkākṣān vāsiṣṭhān varalocanā // (48.2) Par.?
rajaḥ suhotro bāhuś ca savanaścānaghas tathā / (49.1) Par.?
sutapāḥ śukra ityete munervai sapta sūnavaḥ // (49.2) Par.?
yaścābhimānī bhagavān bhavātmā paitāmaho vahnirasuḥ prajānām / (50.1) Par.?
svāhā ca tasmātsuṣuve sutānāṃ trayaṃ trayāṇāṃ jagatāṃ hitāya // (50.2) Par.?
Duration=0.22556495666504 secs.