Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2574
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
pavamānaḥ pāvakaś ca śuciragniś ca te smṛtāḥ / (1.2) Par.?
nirmathyaḥ pavamānastu vaidyutaḥ pāvakaḥ smṛtaḥ // (1.3) Par.?
śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te / (2.1) Par.?
putraiḥ pautraistvihaiteṣāṃ saṃkhyā saṃkṣepataḥ smṛtā // (2.2) Par.?
visṛjya saptakaṃ cādau catvāriṃśannavaiva ca / (3.1) Par.?
ityete vahnayaḥ proktāḥ praṇīyante 'dhvareṣu ca // (3.2) Par.?
sarve tapasvinastvete sarve vratabhṛtaḥ smṛtāḥ / (4.1) Par.?
prajānāṃ patayaḥ sarve sarve rudrātmakāḥ smṛtāḥ // (4.2) Par.?
ayajvānaś ca yajvānaḥ pitaraḥ prītimānasāḥ / (5.1) Par.?
agniṣvāttāś ca yajvānaḥ śeṣā barhiṣadaḥ smṛtāḥ // (5.2) Par.?
menāṃ tu mānasīṃ teṣāṃ janayāmāsa vai svadhā / (6.1) Par.?
agniṣvāttātmajā menā mānasī lokaviśrutā // (6.2) Par.?
asūta menā mainākaṃ krauñcaṃ tasyānujāmumām / (7.1) Par.?
gaṅgāṃ haimavatīṃ jajñe bhavāṅgāśleṣapāvanīm // (7.2) Par.?
dharaṇīṃ janayāmāsa mānasīṃ yajñayājinīm / (8.1) Par.?
svadhā sā merurājasya patnī padmasamānanā // (8.2) Par.?
pitaro 'mṛtapāḥ proktāsteṣāṃ caiveha vistaraḥ / (9.1) Par.?
ṛṣīṇāṃ ca kulaṃ sarvaṃ śṛṇudhvaṃ tatsuvistaram // (9.2) Par.?
vadāmi pṛthagadhyāyasaṃsthitaṃ vastadūrdhvataḥ / (10.1) Par.?
dākṣāyaṇī satī yātā pārśvaṃ rudrasya pārvatī // (10.2) Par.?
paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā / (11.1) Par.?
tāṃ dhyātvā vyasṛjadrudrānanekānnīlalohitaḥ // (11.2) Par.?
ātmanastu samān sarvānsarvalokanamaskṛtān / (12.1) Par.?
yācito muniśārdūlā brahmaṇā prahasan kṣaṇāt // (12.2) Par.?
taistu saṃchāditaṃ sarvaṃ caturdaśavidhaṃ jagat / (13.1) Par.?
tāndṛṣṭvā vividhān rudrānnirmalānnīlalohitān // (13.2) Par.?
jarāmaraṇanirmuktān prāha rudrānpitāmahaḥ / (14.1) Par.?
namo 'stu vo mahādevāstrinetrā nīlalohitāḥ // (14.2) Par.?
sarvajñāḥ sarvagā dīrghā hrasvā vāmanakāḥ śubhāḥ / (15.1) Par.?
hiraṇyakeśā dṛṣṭighnā nityā buddhāś ca nirmalāḥ // (15.2) Par.?
nirdvaṃdvā vītarāgāś ca viśvātmāno bhavātmajāḥ / (16.1) Par.?
evaṃ stutvā tadā rudrān rudraṃ cāha bhavaṃ śivam / (16.2) Par.?
pradakṣiṇīkṛtya tadā bhagavānkanakāṇḍajaḥ // (16.3) Par.?
namo 'stu te mahādeva prajā nārhasi śaṃkara / (17.1) Par.?
mṛtyuhīnā vibho sraṣṭuṃ mṛtyuyuktāḥ sṛja prabho // (17.2) Par.?
tatastamāha bhagavānna hi me tādṛśī sthitiḥ / (18.1) Par.?
sa tvaṃ sṛja yathākāmaṃ mṛtyuyuktāḥ prajāḥ prabho // (18.2) Par.?
labdhvā sasarja sakalaṃ śaṃkarāccaturānanaḥ / (19.1) Par.?
jarāmaraṇasaṃyuktaṃ jagadetaccarācaram // (19.2) Par.?
śaṃkaro 'pi tadā rudrair nivṛttātmā hyadhiṣṭhitaḥ / (20.1) Par.?
sthāṇutvaṃ tasya vai viprāḥ śaṃkarasya mahātmanaḥ // (20.2) Par.?
niṣkalasyātmanaḥ śambhoḥ svecchādhṛtaśarīriṇaḥ / (21.1) Par.?
śaṃ rudraḥ sarvabhūtānāṃ karoti ghṛṇayā yataḥ // (21.2) Par.?
śaṃkaraścāprayatnena tadātmā yogavidyayā / (22.1) Par.?
vairāgyasthaṃ viraktasya vimuktiryacchamucyate // (22.2) Par.?
aṇostu viṣayatyāgaḥ saṃsārabhayataḥ kramāt / (23.1) Par.?
vairāgyājjāyate puṃso virāgo darśanāntare // (23.2) Par.?
vimukhyo viguṇatyāgo vijñānasyāvicārataḥ / (24.1) Par.?
tasya cāsya ca saṃdhānaṃ prasādātparameṣṭhinaḥ // (24.2) Par.?
dharmo jñānaṃ ca vairāgyamaiśvaryaṃ śaṃkarādiha / (25.1) Par.?
sa eva śaṃkaraḥ sākṣātpinākī nīlalohitaḥ // (25.2) Par.?
ye śaṃkarāśritāḥ sarve mucyante te na saṃśayaḥ / (26.1) Par.?
na gacchantyeva narakaṃ pāpiṣṭhā api dāruṇam // (26.2) Par.?
āśritāḥ śaṃkaraṃ tasmātprāpnuvanti ca śāśvatam / (27.1) Par.?
ṛṣaya ūcuḥ / (27.2) Par.?
māyāntāścaiva ghorādyā hyaṣṭaviṃśatireva ca // (27.3) Par.?
koṭayo narakāṇāṃ tu pacyante tāsu pāpinaḥ / (28.1) Par.?
anāśritāḥ śivaṃ rudraṃ śaṃkaraṃ nīlalohitam // (28.2) Par.?
āśrayaṃ sarvabhūtānāmavyayaṃ jagatāṃ patim / (29.1) Par.?
puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam // (29.2) Par.?
tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam / (30.1) Par.?
sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram // (30.2) Par.?
kena gacchanti narakaṃ narāḥ kena mahāmate / (31.1) Par.?
karmaṇākarmaṇā vāpi śrotuṃ kautūhalaṃ hi naḥ // (31.2) Par.?
Duration=0.11705613136292 secs.