Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2577
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
rahasyaṃ vaḥ pravakṣyāmi bhavasyāmitatejasaḥ / (1.2) Par.?
prabhāvaṃ śaṃkarasyādyaṃ saṃkṣepātsarvadarśinaḥ // (1.3) Par.?
yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ // (2.1) Par.?
prāṇāyāmādibhiścāṣṭasādhanaiḥ sahacāriṇaḥ // (3.1) Par.?
karuṇādiguṇopetāḥ kṛtvāpi vividhāni te / (4.1) Par.?
karmāṇi narakaṃ svargaṃ gacchantyeva svakarmaṇā // (4.2) Par.?
prasādājjāyate jñānaṃ jñānādyogaḥ pravartate / (5.1) Par.?
yogena jāyate muktiḥ prasādādakhilaṃ tataḥ // (5.2) Par.?
ṛṣaya ūcuḥ / (6.1) Par.?
prasādād yadi vijñānaṃ svarūpaṃ vaktumarhasi / (6.2) Par.?
divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara // (6.3) Par.?
kathaṃ karoti bhagavān cintayā rahitaḥ śivaḥ / (7.1) Par.?
prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ // (7.2) Par.?
romaharṣaṇa uvāca / (8.1) Par.?
devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ saṃnidhau purā / (8.2) Par.?
śailādinā tu kathitaṃ śṛṇvantu brahmasūnave // (8.3) Par.?
vyāsāvatārāṇi tathā dvāparānte ca suvratāḥ / (9.1) Par.?
yogācāryāvatārāṇi tathā tiṣye tu śūlinaḥ // (9.2) Par.?
tatratatra vibhoḥ śiṣyāś catvāraḥ śamabhājanāḥ / (10.1) Par.?
praśiṣyā bahavasteṣāṃ prasīdatyevamīśvaraḥ // (10.2) Par.?
evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ / (11.1) Par.?
vaiśyāntaṃ brāhmaṇādyaṃ hi ghṛṇayā cānurūpataḥ // (11.2) Par.?
ṛṣaya ūcuḥ / (12.1) Par.?
dvāpare dvāpare vyāsāḥ ke vai kutrāntareṣu vai / (12.2) Par.?
kalpeṣu kasminkalpe no vaktumarhasi cātra tān // (12.3) Par.?
sūta uvāca / (13.1) Par.?
śṛṇvantu kalpe vārāhe dvijā vaivasvatāntare / (13.2) Par.?
vyāsāṃś ca sāmprataṃ rudrāṃs tathā sarvāntareṣu vai // (13.3) Par.?
vedānāṃ ca purāṇānāṃ tathā jñānapradarśakān / (14.1) Par.?
yathākramaṃ pravakṣyāmi sarvāvarteṣu sāmpratam // (14.2) Par.?
kratuḥ satyo bhārgavaś ca aṅgirāḥ savitā dvijāḥ / (15.1) Par.?
mṛtyuḥ śatakraturdhīmān vasiṣṭho munipuṃgavaḥ // (15.2) Par.?
sārasvatastridhāmā ca trivṛto munipuṃgavaḥ / (16.1) Par.?
śatatejāḥ svayaṃdharmo nārāyaṇa iti śrutaḥ // (16.2) Par.?
tarakṣuścāruṇirdhīmāṃs tathā devaḥ kṛtaṃjayaḥ / (17.1) Par.?
ṛtaṃjayo bharadvājo gautamaḥ kavisattamaḥ // (17.2) Par.?
vācaśravā muniḥ sākṣāttathā śuṣmāyaṇiḥ śuciḥ / (18.1) Par.?
tṛṇabindur munī rūkṣaḥ śaktiḥ śākteya uttaraḥ // (18.2) Par.?
jātūkarṇyo hariḥ sākṣātkṛṣṇadvaipāyano muniḥ / (19.1) Par.?
vyāsāstvete ca śṛṇvantu kalau yogeśvarān kramāt // (19.2) Par.?
asaṃkhyātā hi kalpeṣu vibhoḥ sarvāntareṣu ca / (20.1) Par.?
kalau rudrāvatārāṇāṃ vyāsānāṃ kila gauravāt // (20.2) Par.?
vaivasvatāntare kalpe vārāhe ye ca tān punaḥ / (21.1) Par.?
avatārān pravakṣyāmi tathā sarvāntareṣu vai // (21.2) Par.?
ṛṣaya ūcuḥ / (22.1) Par.?
manvantarāṇi vārāhe vaktumarhasi sāmpratam / (22.2) Par.?
tathaiva cordhvakalpeṣu siddhānvaivasvatāntare // (22.3) Par.?
romaharṣaṇa uvāca / (23.1) Par.?
manuḥ svāyambhuvastvādyastataḥ svārociṣo dvijāḥ / (23.2) Par.?
uttamastāmasaścaiva raivatāścākṣuṣas tathā // (23.3) Par.?
vaivasvataś ca sāvarṇir dharmaḥ sāvarṇikaḥ punaḥ / (24.1) Par.?
piśaṅgaścāpiśaṅgābhaḥ śabalo varṇakas tathā // (24.2) Par.?
aukārāntā akārādyā manavaḥ parikīrtitāḥ / (25.1) Par.?
śvetaḥ pāṇḍus tathā raktastāmraḥ pītaśca kāpilaḥ // (25.2) Par.?
kṛṣṇaḥ śyāmas tathā dhūmraḥ sudhūmraś ca dvijottamāḥ / (26.1) Par.?
apiśaṅgaḥ piśaṅgaś ca trivarṇaḥ śabalas tathā // (26.2) Par.?
kālaṃdhurastu kathitā varṇato manavaḥ śubhāḥ / (27.1) Par.?
nāmato varṇataścaiva varṇataḥ punareva ca // (27.2) Par.?
svarātmānaḥ samākhyātāścāntareśāḥ samāsataḥ / (28.1) Par.?
vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ // (28.2) Par.?
saptamastasya vakṣyāmi yugāvarteṣu yoginaḥ / (29.1) Par.?
samatīteṣu kalpeṣu tathā cānāgateṣu vai // (29.2) Par.?
vārāhaḥ sāmprataṃ jñeyaḥ saptamāntarataḥ kramāt / (30.1) Par.?
yogāvatārāṃś ca vibhoḥ śiṣyāṇāṃ saṃtatis tathā // (30.2) Par.?
samprekṣya sarvakāleṣu tathāvarteṣu yoginām / (31.1) Par.?
ādye śvetaḥ kalau rudraḥ sutāro madanas tathā // (31.2) Par.?
suhotraḥ kaṅkaṇaścaiva lokākṣir munisattamāḥ / (32.1) Par.?
jaigīṣavyo mahātejā bhagavān dadhivāhanaḥ // (32.2) Par.?
ṛṣabhaś ca munirdhīmān ugraścātriḥ subālakaḥ / (33.1) Par.?
gautamaścātha bhagavān sarvadevanamaskṛtaḥ // (33.2) Par.?
vedaśīrṣaś ca gokarṇo guhāvāsī śikhaṇḍabhṛt / (34.1) Par.?
jaṭāmālyaṭṭahāsaś ca dāruko lāṅgalī tathā // (34.2) Par.?
mahākāyamuniḥ śūlī daṇḍī muṇḍīśvaraḥ svayam / (35.1) Par.?
sahiṣṇuḥ somaśarmā ca nakulīśo jagadguruḥ // (35.2) Par.?
vaivasvate 'ntare samyak proktā hi paramātmanaḥ / (36.1) Par.?
yogācāryāvatārā ye sarvāvarteṣu suvratāḥ // (36.2) Par.?
vyāsāścaivaṃ muniśreṣṭhā dvāpare dvāpare tvime / (37.1) Par.?
yogeśvarāṇāṃ catvāraḥ śiṣyāḥ pratyekamavyayāḥ // (37.2) Par.?
śvetaḥ śvetaśikhaṇḍī ca śvetāśvaḥ śvetalohitaḥ / (38.1) Par.?
dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃs tathā // (38.2) Par.?
viśokaśca vikeśaś ca vipāśaḥ pāpanāśanaḥ / (39.1) Par.?
sumukho durmukhaścaiva durdamo duratikramaḥ // (39.2) Par.?
sanakaś ca sanandaś ca prabhuryaś ca sanātanaḥ / (40.1) Par.?
ṛbhuḥ sanatkumāraś ca sudhāmā virajās tathā // (40.2) Par.?
śaṅkhapād vairajaścaiva meghaḥ sārasvatas tathā / (41.1) Par.?
suvāhano muniśreṣṭho meghavāho mahādyutiḥ // (41.2) Par.?
kapilaścāsuriścaiva tathā pañcaśikho muniḥ / (42.1) Par.?
vālkalaś ca mahāyogī dharmātmāno mahaujasaḥ // (42.2) Par.?
parāśaraś ca gargaś ca bhārgavaścāṅgirās tathā / (43.1) Par.?
balabandhur nirāmitraḥ ketuśṛṅgastapodhanaḥ // (43.2) Par.?
lambodaraś ca lambaśca lambākṣo lambakeśakaḥ / (44.1) Par.?
sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca // (44.2) Par.?
sudhāmā kāśyapaścaiva vāsiṣṭho virajās tathā / (45.1) Par.?
atrir devasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ / (45.2) Par.?
kuṇiś ca kuṇibāhuś ca kuśarīraḥ kunetrakaḥ // (45.3) Par.?
kaśyapo'pyuśanāścaiva cyavano 'tha bṛhaspatiḥ / (46.1) Par.?
utathyo vāmadevaś ca mahāyogo mahābalaḥ // (46.2) Par.?
vācaśravāḥ sudhīkaśca śyāvāśvaś ca yatīśvaraḥ / (47.1) Par.?
hiraṇyanābhaḥ kauśalyo logākṣiḥ kuthumis tathā // (47.2) Par.?
sumanturbarbarī vidvān kabandhaḥ kuśikaṃdharaḥ / (48.1) Par.?
plakṣo dālbhyāyaṇiścaiva ketumān gopanas tathā // (48.2) Par.?
bhallāvī madhupiṅgaśca śvetaketustaponidhiḥ / (49.1) Par.?
uśiko bṛhadaśvaś ca devalaḥ kavireva ca // (49.2) Par.?
śālihotro 'gniveśaśca yuvanāśvaḥ śaradvasuḥ / (50.1) Par.?
chagalaḥ kuṇḍakarṇaś ca kumbhaścaiva pravāhakaḥ // (50.2) Par.?
ulūko vidyutaścaiva maṇḍūko hyāśvalāyanaḥ / (51.1) Par.?
akṣapādaḥ kumāraś ca ulūko vatsa eva ca // (51.2) Par.?
kuśikaścaiva garbhaś ca mitraḥ kauruṣya eva ca / (52.1) Par.?
śiṣyāstvete mahātmānaḥ sarvāvarteṣu yoginām // (52.2) Par.?
vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ / (53.1) Par.?
ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ // (53.2) Par.?
śiṣyāḥ praśiṣyāścaiteṣāṃ śataśo'tha sahasraśaḥ / (54.1) Par.?
prāpya pāśupataṃ yogaṃ rudralokāya saṃsthitāḥ // (54.2) Par.?
devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ / (55.1) Par.?
teṣāṃ patitvātsarveśo bhavaḥ paśupatiḥ smṛtaḥ // (55.2) Par.?
tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ / (56.1) Par.?
yogaḥ pāśupato jñeyaḥ parāvaravibhūtaye // (56.2) Par.?
Duration=0.30830979347229 secs.