Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2598
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
saṃkṣepataḥ pravakṣyāmi yogasthānāni sāmpratam / (1.2) Par.?
kalpitāni śivenaiva hitāya jagatāṃ dvijāḥ // (1.3) Par.?
galādadho vitastyā yannābherupari cottamam / (2.1) Par.?
yogasthānamadho nābherāvartaṃ madhyamaṃ bhruvoḥ // (2.2) Par.?
sarvārthajñānaniṣpattirātmano yoga ucyate / (3.1) Par.?
ekāgratā bhaveccaiva sarvadā tatprasādataḥ // (3.2) Par.?
prasādasya svarūpaṃ yatsvasaṃvedyaṃ dvijottamāḥ / (4.1) Par.?
vaktuṃ na śakyaṃ brahmādyaiḥ kramaśo jāyate nṛṇām // (4.2) Par.?
yogaśabdena nirvāṇaṃ māheśaṃ padamucyate / (5.1) Par.?
tasya heturṛṣerjñānaṃ jñānaṃ tasya prasādataḥ // (5.2) Par.?
jñānena nirdahetpāpaṃ nirudhya viṣayān sadā / (6.1) Par.?
niruddhendriyavṛttestu yogasiddhirbhaviṣyati // (6.2) Par.?
yogo nirodho vṛtteṣu cittasya dvijasattamāḥ / (7.1) Par.?
sādhanānyaṣṭadhā cāsya kathitānīha siddhaye // (7.2) Par.?
yamastu prathamaḥ prokto dvitīyo niyamas tathā / (8.1) Par.?
tṛtīyamāsanaṃ proktaṃ prāṇāyāmastataḥ param // (8.2) Par.?
pratyāhāraṃ pañcamo vai dhāraṇā ca tataḥ parā / (9.1) Par.?
dhyānaṃ saptamamityuktaṃ samādhistvaṣṭamaḥ smṛtaḥ // (9.2) Par.?
tapasyuparamaścaiva yama ityabhidhīyate / (10.1) Par.?
ahiṃsā prathamo heturyamasya yamināṃ varāḥ // (10.2) Par.?
satyamasteyamaparaṃ brahmacaryāparigrahau / (11.1) Par.?
niyamasyāpi vai mūlaṃ yama eva na saṃśayaḥ // (11.2) Par.?
ātmavat sarvabhūtānāṃ hitāyaiva pravartanam / (12.1) Par.?
ahiṃsaiṣā samākhyātā yā cātmajñānasiddhidā // (12.2) Par.?
dṛṣṭaṃ śrutaṃ cānumitaṃ svānubhūtaṃ yathārthataḥ / (13.1) Par.?
kathanaṃ satyamityuktaṃ parapīḍāvivarjitam // (13.2) Par.?
nāślīlaṃ kīrtayedevaṃ brāhmaṇānāmiti śrutiḥ / (14.1) Par.?
paradoṣān parijñāya na vadediti cāparam // (14.2) Par.?
anādānaṃ parasvānāmāpadyapi vicārataḥ / (15.1) Par.?
manasā karmaṇā vācā tadasteyaṃ samāsataḥ // (15.2) Par.?
maithunasyāpravṛttirhi manovākkāyakarmaṇā / (16.1) Par.?
brahmacaryamiti proktaṃ yatīnāṃ brahmacāriṇām // (16.2) Par.?
iha vaikhānasānāṃ ca vidārāṇāṃ viśeṣataḥ / (17.1) Par.?
sadārāṇāṃ gṛhasthānaṃ tathaiva ca vadāmi vaḥ // (17.2) Par.?
svadāre vidhivatkṛtvā nivṛttiścānyataḥ sadā / (18.1) Par.?
manasā karmaṇā vācā brahmacaryamiti smṛtam // (18.2) Par.?
medhyā svanārī sambhogaṃ kṛtvā snānaṃ samācaret / (19.1) Par.?
evaṃ gṛhastho yuktātmā brahmacārī na saṃśayaḥ // (19.2) Par.?
ahiṃsāpyevamevaiṣā dvijagurvagnipūjane / (20.1) Par.?
vidhinā yādṛśī hiṃsā sā tvahiṃsā iti smṛtā // (20.2) Par.?
striyaḥ sadā parityājyāḥ saṅgaṃ naiva ca kārayet / (21.1) Par.?
kuṇapeṣu yathā cittaṃ tathā kuryādvicakṣaṇaḥ // (21.2) Par.?
viṇmūtrotsargakāleṣu bahirbhūmau yathā matiḥ / (22.1) Par.?
tathā kāryā ratau cāpi svadāre cānyataḥ kutaḥ // (22.2) Par.?
aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān / (23.1) Par.?
tasmānnārīṣu saṃsargaṃ dūrataḥ parivarjayet // (23.2) Par.?
bhogena tṛptirnaivāsti viṣayāṇāṃ vicārataḥ / (24.1) Par.?
tasmādvirāgaḥ kartavyo manasā karmaṇā girā // (24.2) Par.?
na jātu kāmaḥ kāmānāmupabhogena śāmyati / (25.1) Par.?
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // (25.2) Par.?
tasmāttyāgaḥ sadā kāryastvamṛtatvāya yoginā / (26.1) Par.?
avirakto yato martyo nānāyoniṣu vartate // (26.2) Par.?
tyāgenaivāmṛtatvaṃ hi śrutismṛtividāṃ varāḥ / (27.1) Par.?
karmaṇā prajayā nāsti dravyeṇa dvijasattamāḥ // (27.2) Par.?
tasmādvirāgaḥ kartavyo manovākkāyakarmaṇā / (28.1) Par.?
ṛtau ṛtau nivṛttistu brahmacaryamiti smṛtam // (28.2) Par.?
yamāḥ saṃkṣepataḥ proktā niyamāṃś ca vadāmi vaḥ / (29.1) Par.?
śaucamijyā tapo dānaṃ svādhyāyopasthanigrahaḥ // (29.2) Par.?
vratopavāsamaunaṃ ca snānaṃ ca niyamā daśa / (30.1) Par.?
niyamaḥ syādanīhā ca śaucaṃ tuṣṭistapas tathā // (30.2) Par.?
japaḥ śivapraṇīdhānaṃ padmakādyaṃ tathāsanam / (31.1) Par.?
bāhyamābhyantaraṃ proktaṃ śaucamābhyantaraṃ varam // (31.2) Par.?
bāhyaśaucena yuktaḥ saṃs tathā cābhyantaraṃ caret / (32.1) Par.?
āgneyaṃ vāruṇaṃ brāhmaṃ kartavyaṃ śivapūjakaiḥ // (32.2) Par.?
snānaṃ vidhānataḥ samyak paścād ābhyantaraṃ caret / (33.1) Par.?
ā dehāntaṃ mṛdālipya tīrthatoyeṣu sarvadā // (33.2) Par.?
avagāhyāpi malino hyantaḥśaucavivarjitaḥ / (34.1) Par.?
śaivalā jhaṣakā matsyāḥ sattvā matsyopajīvinaḥ // (34.2) Par.?
sadāvagāhya salile viśuddhāḥ kiṃ dvijottamāḥ / (35.1) Par.?
tasmādābhyantaraṃ śaucaṃ sadā kāryaṃ vidhānataḥ // (35.2) Par.?
ātmajñānāmbhasi snātvā sakṛdālipya bhāvataḥ / (36.1) Par.?
suvairāgyamṛdā śuddhaḥ śaucamevaṃ prakīrtitam // (36.2) Par.?
śuddhasya siddhayo dṛṣṭā naivāśuddhasya siddhayaḥ / (37.1) Par.?
nyāyenāgatayā vṛttyā saṃtuṣṭo yastu suvrataḥ // (37.2) Par.?
saṃtoṣastasya satatamatītārthasya cāsmṛtiḥ / (38.1) Par.?
cāndrāyaṇādinipuṇastapāṃsi suśubhāni ca // (38.2) Par.?
svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ / (39.1) Par.?
vācikaścādhamo mukhya upāṃśuścottamottamaḥ // (39.2) Par.?
mānaso vistareṇaiva kalpe pañcākṣare smṛtaḥ / (40.1) Par.?
tathā śivapraṇīdhānaṃ manovākkāyakarmaṇā // (40.2) Par.?
śivajñānaṃ gurorbhaktiracalā supratiṣṭhitā / (41.1) Par.?
nigraho hyapahṛtyāśu prasaktānīndriyāṇi ca // (41.2) Par.?
viṣayeṣu samāsena pratyāhāraḥ prakīrtitaḥ / (42.1) Par.?
cittasya dhāraṇā proktā sthānabandhaḥ samāsataḥ // (42.2) Par.?
tasyāḥ svāsthyena dhyānaṃ ca samādhiś ca vicārataḥ / (43.1) Par.?
tatraikacittatā dhyānaṃ pratyayāntaravarjitam // (43.2) Par.?
cidbhāsamarthamātrasya dehaśūnyamiva sthitam / (44.1) Par.?
samādhiḥ sarvahetuś ca prāṇāyāma iti smṛtaḥ // (44.2) Par.?
prāṇaḥ svadehajo vāyuryamastasya nirodhanam / (45.1) Par.?
tridhā dvijairyamaḥ prokto mando madhyottamas tathā // (45.2) Par.?
prāṇāpānanirodhastu prāṇāyāmaḥ prakīrtitaḥ / (46.1) Par.?
prāṇāyāmasya mānaṃ tu mātrādvādaśakaṃ smṛtam // (46.2) Par.?
nīco dvādaśamātrastu uddhāto dvādaśaḥ smṛtaḥ / (47.1) Par.?
madhyamas tu dviruddhātaś caturviṃśatimātrakaḥ // (47.2) Par.?
mukhyastu yastriruddhātaḥ ṣaṭtriṃśanmātra ucyate / (48.1) Par.?
prasvedakampanotthānajanakaśca yathākramam // (48.2) Par.?
ānandodbhavayogārthaṃ nidrāghūrṇistathaiva ca / (49.1) Par.?
romāñcadhvanisaṃviddhasvāṅgamoṭanakampanam // (49.2) Par.?
bhramaṇaṃ svedajanyā sā saṃvinmūrchā bhavedyadā / (50.1) Par.?
tadottamottamaḥ proktaḥ prāṇāyāmaḥ suśobhanaḥ // (50.2) Par.?
sagarbho 'garbha ityuktaḥ sajapo vijapaḥ kramāt / (51.1) Par.?
ibho vā śarabho vāpi durādharṣo 'tha kesarī // (51.2) Par.?
gṛhīto damyamānastu yathāsvasthastu jāyate / (52.1) Par.?
tathā samīraṇo 'svastho durādharṣaś ca yoginām // (52.2) Par.?
nyāyataḥ sevyamānastu sa evaṃ svasthatāṃ vrajet / (53.1) Par.?
yathaiva mṛgarāṅnāgaḥ śarabho vāpi durmadaḥ // (53.2) Par.?
kālāntaravaśādyogāddamyate paramādarāt / (54.1) Par.?
tathā paricayātsvāsthyaṃ samatvaṃ cādhigacchati // (54.2) Par.?
yogādabhyasate yastu vyasanaṃ naiva jāyate / (55.1) Par.?
evamabhyasyamānastu muneḥ prāṇo vinirdahet // (55.2) Par.?
manovākkāyajān doṣān karturdehaṃ ca rakṣati / (56.1) Par.?
saṃyuktasya tathā samyakprāṇāyāmena dhīmataḥ // (56.2) Par.?
doṣāttasmācca naśyanti niśvāsastena jīryate / (57.1) Par.?
prāṇāyāmena sidhyanti divyāḥ śāntyādayaḥ kramāt // (57.2) Par.?
śāntiḥ praśāntirdīptiś ca prasādaś ca tathā kramāt / (58.1) Par.?
ādau catuṣṭayasyeha proktā śāntiriha dvijāḥ // (58.2) Par.?
sahajāgantukānāṃ ca pāpānāṃ śāntir ucyate / (59.1) Par.?
praśāntiḥ saṃyamaḥ samyagvacasāmiti saṃsmṛtā // (59.2) Par.?
prakāśo dīptirityuktaḥ sarvataḥ sarvadā dvijāḥ / (60.1) Par.?
sarvendriyaprasādastu buddhervai marutāmapi // (60.2) Par.?
prasāda iti samproktaḥ svānte tviha catuṣṭaye / (61.1) Par.?
prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca // (61.2) Par.?
nāgaḥ kūrmastu kṛkalo devadatto dhanaṃjayaḥ / (62.1) Par.?
eteṣāṃ yaḥ prasādastu marutāmiti saṃsmṛtaḥ // (62.2) Par.?
prayāṇaṃ kurute tasmādvāyuḥ prāṇa iti smṛtaḥ / (63.1) Par.?
apānayatyapānastu āhārādīn krameṇa ca // (63.2) Par.?
vyāno vyānāmayatyaṅgaṃ vyādhyādīnāṃ prakopakaḥ / (64.1) Par.?
udvejayati marmāṇi udāno 'yaṃ prakīrtitaḥ // (64.2) Par.?
samaṃ nayati gātrāṇi samānaḥ pañca vāyavaḥ / (65.1) Par.?
udgāre nāga ākhyātaḥ kūrma unmīlane tu saḥ // (65.2) Par.?
kṛkalaḥ kṣutakāyaiva devadatto vijṛmbhaṇe / (66.1) Par.?
dhanaṃjayo mahāghoṣaḥ sarvagaḥ sa mṛte 'pi hi // (66.2) Par.?
iti yo daśavāyūnāṃ prāṇāyāmena sidhyati / (67.1) Par.?
prasādo 'sya turīyā tu saṃjñā viprāścatuṣṭaye // (67.2) Par.?
visvarastu mahān prajño mano brahmā citiḥ smṛtiḥ / (68.1) Par.?
khyātiḥ saṃvittataḥ paścādīśvaro matireva ca // (68.2) Par.?
buddheretāḥ dvijāḥ saṃjñā mahataḥ parikīrtitāḥ / (69.1) Par.?
asyā buddheḥ prasādastu prāṇāyāmena sidhyati // (69.2) Par.?
visvaro visvarībhāvo dvaṃdvānāṃ munisattamāḥ / (70.1) Par.?
agrajaḥ sarvatattvānāṃ mahānyaḥ parimāṇataḥ // (70.2) Par.?
yatpramāṇaguhā prajñā manastu manute yataḥ / (71.1) Par.?
bṛhattvād bṛṃhaṇatvācca brahmā brahmavidāṃvarāḥ // (71.2) Par.?
sarvakarmāṇi bhogārthaṃ yaccinoti citiḥ smṛtā / (72.1) Par.?
smarate yatsmṛtiḥ sarvaṃ saṃvidvai vindate yataḥ // (72.2) Par.?
khyāyate yattviti khyātir jñānādibhir anekaśaḥ / (73.1) Par.?
sarvatattvādhipaḥ sarvaṃ vijānāti yadīśvaraḥ // (73.2) Par.?
manute manyate yasmānmatirmatimatāṃvarāḥ / (74.1) Par.?
arthaṃ bodhayate yacca budhyate buddhirucyate // (74.2) Par.?
asyā buddheḥ prasādastu prāṇāyāmena sidhyati / (75.1) Par.?
doṣānvinirdahetsarvān prāṇāyāmādasau yamī // (75.2) Par.?
pātakaṃ dhāraṇābhistu pratyāhāreṇa nirdahet / (76.1) Par.?
viṣayānviṣavaddhyātvā dhyānenānīśvarān guṇān // (76.2) Par.?
samādhinā yatiśreṣṭhāḥ prajñāvṛddhiṃ vivardhayet / (77.1) Par.?
sthānaṃ labdhvaiva kurvīta yogāṣṭāṅgāni vai kramāt // (77.2) Par.?
labdhvāsanāni vidhivadyogasiddhyartham ātmavit / (78.1) Par.?
ādeśakāle yogasya darśanaṃ hi na vidyate // (78.2) Par.?
agnyabhyāse jale vāpi śuṣkaparṇacaye tathā / (79.1) Par.?
jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe // (79.2) Par.?
saśabde sabhaye vāpi caityavalmīkasaṃcaye / (80.1) Par.?
aśubhe durjanākrānte maśakādisamanvite // (80.2) Par.?
nācareddehabādhāyāṃ daurmanasyādisambhave / (81.1) Par.?
sugupte tu śubhe ramye guhāyāṃ parvatasya tu // (81.2) Par.?
bhavakṣetre sugupte vā bhavārāme vane'pi vā / (82.1) Par.?
gṛhe tu suśubhe deśe vijane jantuvarjite // (82.2) Par.?
atyantanirmale samyak supralipte vicitrite / (83.1) Par.?
darpaṇodarasaṃkāśe kṛṣṇāgarusudhūpite // (83.2) Par.?
nānāpuṣpasamākīrṇe vitānopari śobhite / (84.1) Par.?
phalapallavamūlāḍhye kuśapuṣpasamanvite // (84.2) Par.?
samāsanastho yogāṅgānyabhyaseddhṛṣitaḥ svayam / (85.1) Par.?
praṇipatya guruṃ paścādbhavaṃ devīṃ vināyakam // (85.2) Par.?
yogīśvarān saśiṣyāṃś ca yogaṃ yuñjīta yogavit / (86.1) Par.?
āsanaṃ svastikaṃ baddhvā padmamardhāsanaṃ tu vā // (86.2) Par.?
samajānus tathā dhīmānekajānurathāpivā / (87.1) Par.?
samaṃ dṛḍhāsano bhūtvā saṃhṛtya caraṇāvubhau // (87.2) Par.?
saṃvṛtāsyopabaddhākṣa uro viṣṭabhya cāgrataḥ / (88.1) Par.?
pārṣṇibhyāṃ vṛṣaṇau rakṣaṃs tathā prajananaṃ punaḥ // (88.2) Par.?
kiṃcidunnāmitaśira dantairdantānna saṃspṛśet / (89.1) Par.?
samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan // (89.2) Par.?
tamaḥ pracchādya rajasā rajaḥ sattvena chādayet / (90.1) Par.?
tataḥ sattvasthito bhūtvā śivadhyānaṃ samabhyaset // (90.2) Par.?
oṃkāravācyaṃ paramaṃ śuddhaṃ dīpaśikhākṛtim / (91.1) Par.?
dhyāyedvai puṇḍarīkasya karṇikāyāṃ samāhitaḥ // (91.2) Par.?
nābheradhastādvā vidvān dhyātvā kamalamuttamam / (92.1) Par.?
tryaṅgule cāṣṭakoṇaṃ vā pañcakoṇamathāpi vā // (92.2) Par.?
trikoṇaṃ ca tathāgneyaṃ saumyaṃ sauraṃ svaśaktibhiḥ / (93.1) Par.?
sauraṃ saumya tathāgneyamatha vānukrameṇa tu // (93.2) Par.?
āgneyaṃ ca tataḥ sauraṃ saumyamevaṃ vidhānataḥ / (94.1) Par.?
agneradhaḥ prakalpyaivaṃ dharmādīnāṃ catuṣṭayam // (94.2) Par.?
guṇatrayaṃ krameṇaiva maṇḍalopari bhāvayet / (95.1) Par.?
sattvasthaṃ cintayedrudraṃ svaśaktyā parimaṇḍitam // (95.2) Par.?
nābhau vātha gale vāpi bhrūmadhye vā yathāvidhi / (96.1) Par.?
lalāṭaphalikāyāṃ vā mūrdhni dhyānaṃ samācaret // (96.2) Par.?
dvidale ṣoḍaśāre vā dvādaśāre krameṇa tu / (97.1) Par.?
daśāre vā ṣaḍasre vā caturasre smarecchivam // (97.2) Par.?
kanakābhe tathāgārasaṃnibhe susite 'pi vā / (98.1) Par.?
dvādaśādityasaṃkāśe candrabimbasame 'pi vā // (98.2) Par.?
vidyutkoṭinibhe sthāne cintayetparameśvaram / (99.1) Par.?
agnivarṇe 'thavā vidyudvalayābhe samāhitaḥ // (99.2) Par.?
vajrakoṭiprabhe sthāne padmarāganibhe 'pi vā / (100.1) Par.?
nīlalohitabimbe vā yogī dhyānaṃ samabhyaset // (100.2) Par.?
maheśvaraṃ hṛdi dhyāyennābhipadme sadāśivam / (101.1) Par.?
candracūḍaṃ lalāṭe tu bhrūmadhye śaṃkaraṃ svayam // (101.2) Par.?
divye ca śāśvatasthāne śivadhyānaṃ samabhyaset / (102.1) Par.?
nirmalaṃ niṣkalaṃ brahma suśāntaṃ jñānarūpiṇam // (102.2) Par.?
alakṣaṇamanirdeśyamaṇoralpataraṃ śubham / (103.1) Par.?
nirālambam atarkyaṃ ca vināśotpattivarjitam // (103.2) Par.?
kaivalyaṃ caiva nirvāṇaṃ niḥśreyasam anuttamam / (104.1) Par.?
amṛtaṃ cākṣaraṃ brahma hyapunarbhavam adbhutam // (104.2) Par.?
mahānandaṃ parānandaṃ yogānandamanāmayam / (105.1) Par.?
heyopādeyarahitaṃ sūkṣmātsūkṣmataraṃ śivam // (105.2) Par.?
svayaṃvedyamavedyaṃ tacchivaṃ jñānamayaṃ param / (106.1) Par.?
atīndriyam anābhāsaṃ paraṃ tattvaṃ parātparam // (106.2) Par.?
sarvopādhivinirmuktaṃ dhyānagamyaṃ vicārataḥ / (107.1) Par.?
advayaṃ tamasaścaiva parastātsaṃsthitaṃ param // (107.2) Par.?
manasyevaṃ mahādevaṃ hṛtpadme vāpi cintayet / (108.1) Par.?
nābhau sadāśivaṃ cāpi sarvadevātmakaṃ vibhum // (108.2) Par.?
dehamadhye śivaṃ devaṃ śuddhajñānamayaṃ vibhum / (109.1) Par.?
kanyasenaiva mārgeṇa codghātenāpi śaṃkaram // (109.2) Par.?
kramaśaḥ kanyasenaiva madhyamenāpi suvrataḥ / (110.1) Par.?
uttamenāpi vai vidvān kumbhakena samabhyaset // (110.2) Par.?
dvātriṃśad recayeddhīmān hṛdi nābhau samāhitaḥ / (111.1) Par.?
recakaṃ pūrakaṃ tyaktvā kumbhakaṃ ca dvijottamāḥ // (111.2) Par.?
sākṣātsamarasenaiva dehamadhye smarecchivam / (112.1) Par.?
ekībhāvaṃ sametyaivaṃ tatra yadrasasambhavam // (112.2) Par.?
ānandaṃ brahmaṇo vidvān sākṣātsamarase sthitaḥ / (113.1) Par.?
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśa dhāraṇam // (113.2) Par.?
dhyānaṃ dvādaśakaṃ yāvatsamādhir abhidhīyate / (114.1) Par.?
athavā jñānināṃ viprāḥ samparkādeva jāyate // (114.2) Par.?
prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ / (115.1) Par.?
yogāntarāyās tasyātha jāyante yuñjataḥ punaḥ // (115.2) Par.?
naśyanty abhyāsatas te 'pi praṇidhānena vai guroḥ // (116.1) Par.?
Duration=0.68266010284424 secs.