UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3204
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atyantāvanatau dṛṣṭvā madhupiṅgāyatekṣaṇaḥ / (1.2)
Par.?
prahṛṣṭavadano 'tyartham abhavatsatyakīrtanāt // (1.3)
Par.?
umāpatirvirūpākṣo dakṣayajñavināśanaḥ / (2.1)
Par.?
pinākī khaṇḍaparaśuḥ suprītastu trilocanaḥ // (2.2)
Par.?
tataḥ sa bhagavāndevaḥ śrutvā vāgamṛtaṃ tayoḥ / (3.1)
Par.?
jānannapi mahādevaḥ krīḍāpūrvamathābravīt // (3.2)
Par.?
kau bhavantau mahātmānau parasparahitaiṣiṇau / (4.1)
Par.?
sametāvaṃbujābhakṣāv asmin ghore mahāplave // (4.2)
Par.?
tāvūcaturmahātmānau saṃnirīkṣya parasparam / (5.1)
Par.?
bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho // (5.2)
Par.?
vibho rudra mahāmāya icchayā vāṃ kṛtau tvayā / (6.1)
Par.?
tayostadvacanaṃ śrutvā abhinandyābhimānya ca // (6.2)
Par.?
uvāca bhagavāndevo madhuraṃ ślakṣṇayā girā / (7.1)
Par.?
bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham // (7.2)
Par.?
prīto 'hamanayā bhaktyā śāśvatākṣarayuktayā / (8.1)
Par.?
bhavantau hṛdayasyāsya mama hṛdyatarāvubhau // (8.2)
Par.?
yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamīpsitam / (9.1)
Par.?
athovāca mahābhāgo viṣṇurbhavamidaṃ vacaḥ // (9.2)
Par.?
sarvaṃ mama kṛtaṃ deva parituṣṭo 'si me yadi / (10.1)
Par.?
tvayi me supratiṣṭhā tu bhaktirbhavatu śaṅkaraḥ // (10.2)
Par.?
evamuktastu vijñāya saṃbhāvayata keśavam / (11.1)
Par.?
pradadau ca mahādevo bhaktiṃ nijapadāṃbuje // (11.2)
Par.?
bhavānsarvasya lokasya kartā tvamadhidaivatam / (12.1)
Par.?
tadevaṃ svasti te vatsa gamiṣyāmyaṃbujekṣaṇa // (12.2)
Par.?
evamuktvā tu bhagavān brahmāṇaṃ cāpi śaṅkaraḥ / (13.1)
Par.?
anugṛhyāspṛśaddevo brahmāṇaṃ parameśvaraḥ // (13.2)
Par.?
karābhyāṃ suśubhābhyāṃ ca prāha hṛṣṭataraḥ svayam / (14.1)
Par.?
matsamastvaṃ na saṃdeho vatsa bhaktaś ca me bhavān // (14.2)
Par.?
svastyastu te gamiṣyāmi saṃjñā bhavatu suvrata / (15.1)
Par.?
evamuktvā tu bhagavāṃstato 'ntardhānamīśvaraḥ // (15.2)
Par.?
gatavān gaṇapo devaḥ sarvadevanamaskṛtaḥ / (16.1)
Par.?
avāpya saṃjñāṃ govindāt padmayoniḥ pitāmahaḥ // (16.2)
Par.?
prajāḥ
sraṣṭumanāścakre tapa ugraṃ pitāmahaḥ / (17.1)
Par.?
tasyaivaṃ tapyamānasya na kiṃcit samavartata // (17.2)
Par.?
tato dīrgheṇa kālena duḥkhātkrodho hyajāyata / (18.1)
Par.?
krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ // (18.2)
Par.?
tatastebhyo 'śrubindubhyo vātapittakaphātmakāḥ / (19.1)
Par.?
mahābhāgā mahāsattvāḥ svastikairapyalaṃkṛtāḥ // (19.2)
Par.?
prakīrṇakeśāḥ sarpāste prādurbhūtā mahāviṣāḥ / (20.1)
Par.?
sarpāṃstānagrajāndṛṣṭvā brahmātmānam anindayat // (20.2)
Par.?
aho dhik tapaso mahyaṃ phalamīdṛśakaṃ yadi / (21.1)
Par.?
lokavaināśikī jajñe ādāveva prajā mama // (21.2)
Par.?
tasya tīvrābhavanmūrcchā krodhāmarṣasamudbhavā / (22.1)
Par.?
mūrcchābhiparitāpena jahau prāṇānprajāpatiḥ // (22.2)
Par.?
tasyāpratimavīryasya dehātkāruṇyapūrvakam / (23.1)
Par.?
athaikādaśa te rudrā rudanto 'bhyakramaṃs tathā // (23.2)
Par.?
rodanātkhalu rudratvaṃ teṣu vai samajāyata / (24.1)
Par.?
ye rudrāste khalu prāṇā ye prāṇāste tadātmakāḥ // (24.2)
Par.?
prāṇāḥ prāṇavatāṃ jñeyāḥ sarvabhūteṣvavasthitāḥ / (25.1)
Par.?
atyugrasya mahattvasya sādhurācaritasya ca // (25.2)
Par.?
prāṇāṃstasya dadau bhūyastriśūlī nīlalohitaḥ / (26.1)
Par.?
labdhvāsūn bhagavānbrahma devadevamumāpatim // (26.2) Par.?
praṇamya saṃsthito 'paśyadgāyatryā viśvamīśvaram / (27.1)
Par.?
sarvalokamayaṃ devaṃ dṛṣṭvā stutvā pitāmahaḥ // (27.2)
Par.?
tato vismayamāpannaḥ praṇipatya muhurmuhuḥ / (28.1)
Par.?
uvāca vacanaṃ śarvaṃ
sadyāditvaṃ kathaṃ vibho // (28.2)
Par.?
Duration=0.18584394454956 secs.