Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2623
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ālasyaṃ prathamaṃ paścādvyādhipīḍā prajāyate / (1.2) Par.?
pramādaḥ saṃśayasthāne cittasyehānavasthitiḥ // (1.3) Par.?
aśraddhādarśanaṃ bhrāntirduḥkhaṃ ca trividhaṃ tataḥ / (2.1) Par.?
daurmanasyamayogyeṣu viṣayeṣu ca yogyatā // (2.2) Par.?
daśadhābhiprajāyante muneryogāntarāyakāḥ / (3.1) Par.?
ālasyaṃ cāpravṛttiś ca gurutvātkāyacittayoḥ // (3.2) Par.?
vyādhayo dhātuvaiṣamyāt karmajā doṣajās tathā / (4.1) Par.?
pramādastu samādhestu sādhanānām abhāvanam // (4.2) Par.?
idaṃ vetyubhayaspṛktaṃ vijñānaṃ sthānasaṃśayaḥ / (5.1) Par.?
anavasthitacittatvam apratiṣṭhā hi yoginaḥ // (5.2) Par.?
labdhāyāmapi bhūmau ca cittasya bhavabandhanāt / (6.1) Par.?
aśraddhābhāvarahitā vṛttirvai sādhaneṣu ca // (6.2) Par.?
sādhye cittasya hi gurau jñānācāraśivādiṣu / (7.1) Par.?
viparyayajñānamiti bhrāntidarśanam ucyate // (7.2) Par.?
anātmanyātmavijñānamajñānāttasya saṃnidhau / (8.1) Par.?
duḥkhamādhyātmikaṃ proktaṃ tathā caivādhibhautikam // (8.2) Par.?
ādhidaivikamityuktaṃ trividhaṃ sahajaṃ punaḥ / (9.1) Par.?
icchāvighātātsaṃkṣobhaścetasastadudāhṛtam // (9.2) Par.?
daurmanasyaṃ niroddhavyaṃ vairāgyeṇa pareṇa tu / (10.1) Par.?
tamasā rajasā caiva saṃspṛṣṭaṃ durmanaḥ smṛtam // (10.2) Par.?
tadā manasi saṃjātaṃ daurmanasyamiti smṛtam / (11.1) Par.?
haṭhātsvīkaraṇaṃ kṛtvā yogyāyogyavivekataḥ // (11.2) Par.?
viṣayeṣu vicitreṣu jantorviṣayalolatā / (12.1) Par.?
antarāyā iti khyātā yogasyaite hi yoginām // (12.2) Par.?
atyantotsāhayuktasya naśyanti na ca saṃśayaḥ / (13.1) Par.?
pranaṣṭeṣvantarāyeṣu dvijāḥ paścāddhi yoginaḥ // (13.2) Par.?
upasargāḥ pravartante sarve te 'siddhisūcakāḥ / (14.1) Par.?
pratibhā prathamā siddhirdvitīyā śravaṇā smṛtā // (14.2) Par.?
vārttā tṛtīyā viprendrāsturīyā ceha darśanā / (15.1) Par.?
āsvādā pañcamī proktā vedanā ṣaṣṭhikā smṛtā // (15.2) Par.?
svalpaṣaṭsiddhisaṃtyāgātsiddhidāḥ siddhayo muneḥ / (16.1) Par.?
pratibhā pratibhāvṛtiḥ pratibhāva iti sthitiḥ // (16.2) Par.?
buddhirvivecanā vedyaṃ budhyate buddhirucyate / (17.1) Par.?
sūkṣme vyavahite'tīte viprakṛṣṭe tvanāgate // (17.2) Par.?
sarvatra sarvadā jñānaṃ pratibhānukrameṇa tu / (18.1) Par.?
śravaṇātsarvaśabdānāmaprayatnena yoginaḥ // (18.2) Par.?
hrasvadīrghaplutādīnāṃ guhyānāṃ śravaṇādapi / (19.1) Par.?
sparśasyādhigamo yastu vedanā tūpapāditā // (19.2) Par.?
darśanāddivyarūpāṇāṃ darśanaṃ cāprayatnataḥ / (20.1) Par.?
saṃviddivyarase tasminnāsvādo hyaprayatnataḥ // (20.2) Par.?
vārttā ca divyagandhānāṃ tanmātrā buddhisaṃvidā / (21.1) Par.?
vindante yoginastasmādābrahmabhuvanaṃ dvijāḥ // (21.2) Par.?
jagatyasmin hi dehasthaṃ catuḥṣaṣṭiguṇaṃ samam / (22.1) Par.?
aupasargikam eteṣu guṇeṣu guṇitaṃ dvijāḥ // (22.2) Par.?
saṃtyājyaṃ sarvathā sarvamaupasargikamātmanaḥ / (23.1) Par.?
paiśāce pārthivaṃ cāpyaṃ rākṣasānāṃ pure dvijāḥ // (23.2) Par.?
yākṣe tu taijasaṃ proktaṃ gāndharve śvasanātmakam / (24.1) Par.?
aindre vyomātmakaṃ sarvaṃ saumye caiva tu mānasam // (24.2) Par.?
prājāpatye tvahaṅkāraṃ brāhme bodhamanuttamam / (25.1) Par.?
ādye cāṣṭau dvitīye ca tathā ṣoḍaśarūpakam // (25.2) Par.?
caturviṃśattṛtīye tu dvātriṃśacca caturthake / (26.1) Par.?
catvāriṃśat pañcame tu bhūtamātrātmakaṃ smṛtam // (26.2) Par.?
gandho rasas tathā rūpaṃ śabdaḥ sparśastathaiva ca / (27.1) Par.?
pratyekamaṣṭadhā siddhaṃ pañcame tacchatakratoḥ // (27.2) Par.?
tathāṣṭacatvāriṃśacca ṣaṭpañcāśattathaiva ca / (28.1) Par.?
catuḥṣaṣṭiguṇaṃ brāhmaṃ labhate dvijasattamāḥ // (28.2) Par.?
aupasargikam ā brahmabhuvaneṣu parityajet / (29.1) Par.?
lokeṣvālokya yogena yogavitparamaṃ sukham // (29.2) Par.?
sthūlatā hrasvatā bālyaṃ vārdhakyaṃ yauvanaṃ tathā / (30.1) Par.?
nānājātisvarūpaṃ ca caturbhir dehadhāraṇam // (30.2) Par.?
pārthivāṃśaṃ vinā nityaṃ surabhir gandhasaṃyutaḥ / (31.1) Par.?
etadaṣṭaguṇaṃ proktamaiśvaryaṃ pārthivaṃ mahat // (31.2) Par.?
jale nivasanaṃ yadvad bhūmyāmiva vinirgamaḥ / (32.1) Par.?
icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ // (32.2) Par.?
yatrecchati jagatyasmiṃstatrāsya jaladarśanam / (33.1) Par.?
yadyadvastu samādāya bhoktumicchati kāmataḥ // (33.2) Par.?
tattadrasānvitaṃ tasya trayāṇāṃ dehadhāraṇam / (34.1) Par.?
bhāṇḍaṃ vinātha hastena jalapiṇḍasya dhāraṇam // (34.2) Par.?
avraṇatvaṃ śarīrasya pārthivena samanvitam / (35.1) Par.?
etat ṣoḍaśakaṃ proktamāpyamaiśvaryamuttamam // (35.2) Par.?
dehādagnivinirmāṇaṃ tattāpabhayavarjitam / (36.1) Par.?
lokaṃ dagdhamapīhānyadadagdhaṃ svavidhānataḥ // (36.2) Par.?
jalamadhye hutavahaṃ cādhāya parirakṣaṇam / (37.1) Par.?
agninigrahaṇaṃ haste smṛtimātreṇa cāgamaḥ // (37.2) Par.?
bhasmībhūtavinirmāṇaṃ yathāpūrvaṃ sakāmataḥ / (38.1) Par.?
dvābhyāṃ rūpaviniṣpattir vinā taistribhir ātmanaḥ // (38.2) Par.?
caturviṃśātmakaṃ hyetattaijasaṃ munipuṅgavāḥ / (39.1) Par.?
manogatitvaṃ bhūtānāmantarnivasanaṃ tathā // (39.2) Par.?
parvatādimahābhāraskandhenodvahanaṃ punaḥ / (40.1) Par.?
laghutvaṃ ca gurutvaṃ ca pāṇibhyāṃ vāyudhāraṇam // (40.2) Par.?
aṅgulyagranighātena bhūmeḥ sarvatra kaṃpanam / (41.1) Par.?
ekena dehaniṣpattirvātaiśvaryaṃ smṛtaṃ budhaiḥ // (41.2) Par.?
chāyāvihīnaniṣpattirindriyāṇāṃ ca darśanam / (42.1) Par.?
ākāśagamanaṃ nityamindriyārthaiḥ samanvitam // (42.2) Par.?
dūre ca śabdagrahaṇaṃ sarvaśabdāvagāhanam / (43.1) Par.?
tanmātraliṅgagrahaṇaṃ sarvaprāṇinidarśanam // (43.2) Par.?
aindram aiśvaryam ityuktametairuktaḥ purātanaḥ / (44.1) Par.?
yathākāmopalabdhiś ca yathākāmavinirgamaḥ // (44.2) Par.?
sarvatrābhibhavaścaiva sarvaguhyanidarśanam / (45.1) Par.?
kāmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam // (45.2) Par.?
saṃsāradarśanaṃ caiva mānasaṃ guṇalakṣaṇam / (46.1) Par.?
chedanaṃ tāḍanaṃ bandhaṃ saṃsāraparivartanam // (46.2) Par.?
sarvabhūtaprasādaś ca mṛtyukālajayas tathā / (47.1) Par.?
prājāpatyamidaṃ proktam āhaṅkārikamuttamam // (47.2) Par.?
akāraṇajagatsṛṣṭistathānugraha eva ca / (48.1) Par.?
pralayaścādhikāraś ca lokavṛttapravartanam // (48.2) Par.?
asādṛśyamidaṃ vyaktaṃ nirmāṇaṃ ca pṛthakpṛthak / (49.1) Par.?
saṃsārasya ca kartṛtvaṃ brāhmam etad anuttamam // (49.2) Par.?
etāvattattvamityuktaṃ prādhānyaṃ vaiṣṇavaṃ padam / (50.1) Par.?
brahmaṇā tadguṇaṃ śakyaṃ vettumanyairna śakyate // (50.2) Par.?
vidyate tatparaṃ śaivaṃ viṣṇunā nāvagamyate / (51.1) Par.?
asaṃkhyeyaguṇaṃ śuddhaṃ ko jānīyācchivātmakam // (51.2) Par.?
vyutthāne siddhayaścaitā hyupasargāś ca kīrtitāḥ / (52.1) Par.?
niroddhavyāḥ prayatnena vairāgyeṇa pareṇa tu // (52.2) Par.?
nāśātiśayatāṃ jñātvā viṣayeṣu bhayeṣu ca / (53.1) Par.?
aśraddhayā tyajetsarvaṃ virakta iti kīrtitaḥ // (53.2) Par.?
vaitṛṣṇyaṃ puruṣe khyātaṃ guṇavaitṛṣṇyamucyate / (54.1) Par.?
vairāgyeṇaiva saṃtyājyāḥ siddhayaścaupasargikāḥ // (54.2) Par.?
aupasargikam ā brahmabhuvaneṣu parityajet / (55.1) Par.?
nirudhyaiva tyajetsarvaṃ prasīdati maheśvaraḥ // (55.2) Par.?
prasanne vimalā muktirvairāgyeṇa pareṇa vai / (56.1) Par.?
athavānugrahārthaṃ ca līlārthaṃ vā tadā muniḥ // (56.2) Par.?
anirudhya viceṣṭedyaḥ so'pyevaṃ hi sukhī bhavet / (57.1) Par.?
kvacidbhūmiṃ parityajya hyākāśe krīḍate śriyā // (57.2) Par.?
udgirecca kvacidvedān sūkṣmānarthān samāsataḥ / (58.1) Par.?
kvacicchrute tadarthena ślokabandhaṃ karoti saḥ // (58.2) Par.?
kvaciddaṇḍakabandhaṃ tu kuryādbandhaṃ sahasraśaḥ / (59.1) Par.?
mṛgapakṣisamūhasya rutajñānaṃ ca vindati // (59.2) Par.?
brahmādyaṃ sthāvarāntaṃ ca hastāmalakavadbhavet / (60.1) Par.?
bahunātra kimuktena vijñānāni sahasraśaḥ // (60.2) Par.?
utpadyante muniśreṣṭhā munestasya mahātmanaḥ / (61.1) Par.?
abhyāsenaiva vijñānaṃ viśuddhaṃ ca sthiraṃ bhavet // (61.2) Par.?
tejorūpāṇi sarvāṇi sarvaṃ paśyati yogavit / (62.1) Par.?
devabimbānyanekāni vimānāni sahasraśaḥ // (62.2) Par.?
paśyati brahmaviṣṇvindrayamāgnivaruṇādikān / (63.1) Par.?
grahanakṣatratārāś ca bhuvanāni sahasraśaḥ // (63.2) Par.?
pātālatalasaṃsthāś ca samādhisthaḥ sa paśyati / (64.1) Par.?
ātmavidyāpradīpena svasthenācalanena tu // (64.2) Par.?
prasādāmṛtapūrṇena sattvapātrasthitena tu / (65.1) Par.?
tamo nihatya puruṣaḥ paśyati hyātmanīśvaram // (65.2) Par.?
tasya prasādāddharmaś ca aiśvaryaṃ jñānameva ca / (66.1) Par.?
vairāgyamapavargaś ca nātra kāryā vicāraṇā // (66.2) Par.?
na śakyo vistaro vaktuṃ varṣāṇāmayutairapi / (67.1) Par.?
yoge pāśupate niṣṭhā sthātavyaṃ ca munīśvarāḥ // (67.2) Par.?
Duration=0.32429909706116 secs.