Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3146
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
satāṃ jitātmanāṃ sākṣāddvijātīnāṃ dvijottamāḥ / (1.2) Par.?
dharmajñānāṃ ca sādhūnāmācāryāṇāṃ śivātmanām // (1.3) Par.?
dayāvatāṃ dvijaśreṣṭhās tathā caiva tapasvinām / (2.1) Par.?
saṃnyāsināṃ viraktānāṃ jñānināṃ vaśagātmanām // (2.2) Par.?
dānināṃ caiva dāntānāṃ trayāṇāṃ satyavādinām / (3.1) Par.?
alubdhānāṃ sayogānāṃ śrutismṛtividāṃ dvijāḥ // (3.2) Par.?
śrautasmārtāviruddhānāṃ prasīdati maheśvaraḥ / (4.1) Par.?
saditi brahmaṇaḥ śabdastadante ye labhantyuta // (4.2) Par.?
sāyujyaṃ brahmaṇo yāti tena santaḥ pracakṣate / (5.1) Par.?
daśātmake ye viṣaye sādhane cāṣṭalakṣaṇe // (5.2) Par.?
na krudhyanti na hṛṣyanti jitātmānastu te smṛtāḥ / (6.1) Par.?
sāmānyeṣu ca dravyeṣu tathā vaiśeṣikeṣu ca // (6.2) Par.?
brahmakṣatraviśo yasmādyuktāstasmāddvijātayaḥ / (7.1) Par.?
varṇāśrameṣu yuktasya svargādisukhakāriṇaḥ // (7.2) Par.?
śrautasmārtasya dharmasya jñānāddharmajña ucyate / (8.1) Par.?
vidyāyāḥ sādhanātsādhubrahmacārī gurorhitaḥ // (8.2) Par.?
kriyāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate / (9.1) Par.?
sādhanāttapaso 'raṇye sādhurvaikhānasaḥ smṛtaḥ // (9.2) Par.?
yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt / (10.1) Par.?
evamāśramadharmāṇāṃ sādhanātsādhavaḥ smṛtāḥ // (10.2) Par.?
gṛhastho brahmacārī ca vānaprastho yatis tathā / (11.1) Par.?
dharmādharmāviha proktau śabdāvetau kriyātmakau // (11.2) Par.?
kuśalākuśalaṃ karma dharmādharmāviti smṛtau / (12.1) Par.?
dhāraṇārthe mahān hyeṣa dharmaśabdaḥ prakīrtitaḥ // (12.2) Par.?
adhāraṇe mahattve ca adharma iti cocyate / (13.1) Par.?
atreṣṭaprāpako dharma ācāryairupadiśyate // (13.2) Par.?
adharmaścāniṣṭaphalo hyācāryairupadiśyate / (14.1) Par.?
vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ // (14.2) Par.?
samyagvinītā ṛjavastānācāryān pracakṣate / (15.1) Par.?
svayamācarate yasmādācāre sthāpayatyapi // (15.2) Par.?
ācinoti ca śāstrārthānācāryastena cocyate / (16.1) Par.?
vijñeyaṃ śravaṇācchrautaṃ smaraṇātsmārtamucyate // (16.2) Par.?
ijyā vedātmakaṃ śrautaṃ smārtaṃ varṇāśramātmakam / (17.1) Par.?
dṛṣṭvānurūpamarthaṃ yaḥ pṛṣṭo naivāpi gūhati // (17.2) Par.?
yathādṛṣṭapravādastu satyaṃ laiṅge 'tra paṭhyate / (18.1) Par.?
brahmacaryaṃ tathā maunaṃ nirāhāratvameva ca // (18.2) Par.?
ahiṃsā sarvataḥ śāntistapa ityabhidhīyate / (19.1) Par.?
ātmavat sarvabhūteṣu yo hitāyāhitāya ca // (19.2) Par.?
vartate tvasakṛdvṛttiḥ kṛtsnā hyeṣā dayā smṛtā / (20.1) Par.?
yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ kramāt // (20.2) Par.?
tattadguṇavate deyaṃ dātustaddānalakṣaṇam / (21.1) Par.?
dānaṃ trividhamityetatkaniṣṭhajyeṣṭhamadhyamam // (21.2) Par.?
kāruṇyātsarvabhūtebhyaḥ saṃvibhāgastu madhyamaḥ / (22.1) Par.?
śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ // (22.2) Par.?
śiṣṭācārāviruddhaś ca sa dharmaḥ sādhurucyate / (23.1) Par.?
māyākarmaphalatyāgī śivātmā parikīrtitaḥ // (23.2) Par.?
nivṛttaḥ sarvasaṅgebhyo yukto yogī prakīrtitaḥ / (24.1) Par.?
asakto bhayato yastu viṣayeṣu vicārya ca // (24.2) Par.?
alubdhaḥ saṃyamī proktaḥ prārthito'pi samantataḥ / (25.1) Par.?
ātmārthaṃ vā parārthaṃ vā indriyāṇīha yasya vai // (25.2) Par.?
na mithyā sampravartante śamasyaiva tu lakṣaṇam / (26.1) Par.?
anudvigno hyaniṣṭeṣu tatheṣṭānnābhinandati // (26.2) Par.?
prītitāpaviṣādebhyo vinivṛttirviraktatā / (27.1) Par.?
saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha // (27.2) Par.?
kuśalākuśalānāṃ tu prahāṇaṃ nyāsa ucyate / (28.1) Par.?
avyaktādyaviśeṣānte vikāre 'sminnacetane // (28.2) Par.?
cetanācetanānyatvavijñānaṃ jñānamucyate / (29.1) Par.?
evaṃ tu jñānayuktasya śraddhāyuktasya śaṅkaraḥ // (29.2) Par.?
prasīdati na saṃdeho dharmaścāyaṃ dvijottamāḥ / (30.1) Par.?
kiṃ tu guhyatamaṃ vakṣye sarvatra parameśvare // (30.2) Par.?
bhave bhaktirna saṃdehastayā yukto vimucyate / (31.1) Par.?
ayogyasyāpi bhagavān bhaktasya parameśvaraḥ // (31.2) Par.?
prasīdati na saṃdeho nigṛhya vividhaṃ tamaḥ / (32.1) Par.?
jñānamadhyāpanaṃ homo dhyānaṃ yajñastapaḥ śrutam // (32.2) Par.?
dānamadhyayanaṃ sarvaṃ bhavabhaktyai na saṃśayaḥ / (33.1) Par.?
cāndrāyaṇasahasraiś ca prājāpatyaśatais tathā // (33.2) Par.?
māsopavāsaiścānyairvā bhaktirmunivarottamāḥ / (34.1) Par.?
abhaktā bhagavatyasmiṃlloke giriguhāśaye // (34.2) Par.?
patanti cātmabhogārthaṃ bhakto bhāvena mucyate / (35.1) Par.?
bhaktānāṃ darśanādeva nṛṇāṃ svargādayo dvijāḥ // (35.2) Par.?
na durlabhā na sandeho bhaktānāṃ kiṃ punas tathā / (36.1) Par.?
brahmaviṣṇusurendrāṇāṃ tathānyeṣāmapi sthitiḥ // (36.2) Par.?
bhaktyā eva munīnāṃ ca balasaubhāgyameva ca / (37.1) Par.?
bhavena ca tathā proktaṃ samprekṣyomāṃ pinākinā // (37.2) Par.?
devyai devena madhuraṃ vārāṇasyāṃ purā dvijāḥ / (38.1) Par.?
avimukte samāsīnā rudreṇa paramātmanā // (38.2) Par.?
rudrāṇī rudramāhedaṃ labdhvā vārāṇasīṃ purīm / (39.1) Par.?
śrīdevyuvāca / (39.2) Par.?
kena vaśyo mahādeva pūjyo dṛśyastvamīśvaraḥ // (39.3) Par.?
tapasā vidyayā vāpi yogeneha vada prabho / (40.1) Par.?
sūta uvāca / (40.2) Par.?
niśamya vacanaṃ tasyās tathā hyālokya pārvatīm // (40.3) Par.?
āha bālendutilakaḥ pūrṇenduvadanāṃ hasan / (41.1) Par.?
smṛtvātha menayā patnyā girergāṃ kathitāṃ purā // (41.2) Par.?
cirakālasthitiṃ prekṣya girau devyā mahātmanaḥ / (42.1) Par.?
devi labdhā purī ramyā tvayā yatpraṣṭumarhasi // (42.2) Par.?
sthānārthaṃ kathitaṃ mātrā vismṛteha vilāsini / (43.1) Par.?
purā pitāmahenāpi pṛṣṭaḥ praśnavatāṃ vare // (43.2) Par.?
yathā tvayādya vai pṛṣṭo draṣṭuṃ brahmātmakaṃ tvaham / (44.1) Par.?
śvete śvetena varṇena dṛṣṭvā kalpe tu māṃ śubhe // (44.2) Par.?
sadyojātaṃ tathā rakte raktaṃ vāmaṃ pitāmahaḥ / (45.1) Par.?
pīte tatpuruṣaṃ pītamaghore kṛṣṇamīśvaram // (45.2) Par.?
īśānaṃ viśvarūpākhyo viśvarūpaṃ tadāha mām // (46.1) Par.?
pitāmaha uvāca / (47.1) Par.?
vāma tatpuruṣāghora sadyojāta maheśvara / (47.2) Par.?
dṛṣṭo mayā tvaṃ gāyatryā devadeva maheśvara / (47.3) Par.?
kena vaśyo mahādeva dhyeyaḥ kutra ghṛṇānidhe // (47.4) Par.?
dṛśyaḥ pūjyas tathā devyā vaktumarhasi śaṅkara / (48.1) Par.?
śrībhagavānuvāca / (48.2) Par.?
avocaṃ śraddhayaiveti vaśyo vārijasaṃbhava // (48.3) Par.?
dhyeyo liṅge tvayā dṛṣṭe viṣṇunā payasāṃ nidhau / (49.1) Par.?
pūjyaḥ pañcāsyarūpeṇa pavitraiḥ pañcabhirdvijaiḥ // (49.2) Par.?
bhava bhaktyādya dṛṣṭo'haṃ tvayāṇḍaja jagadguro / (50.1) Par.?
so'pi māmāha bhāvārthaṃ dattaṃ tasmai mayā purā // (50.2) Par.?
bhāvaṃ bhāvena deveśi dṛṣṭavānmāṃ hṛdīśvaram / (51.1) Par.?
tasmāttu śraddhayā vaśyo dṛśyaḥ śreṣṭhagireḥ sute // (51.2) Par.?
pūjyo liṅge na saṃdehaḥ sarvadā śraddhayā dvijaiḥ / (52.1) Par.?
śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ // (52.2) Par.?
śraddhā svargaś ca mokṣaś ca dṛśyo'haṃ śraddhayā sadā // (53.1) Par.?
Duration=0.17377901077271 secs.