Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hathayoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 434
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gheraṇḍa uvāca / (1.1) Par.?
mahāmudrā nabhomudrā uḍḍīyānaṃ jalaṃdharam / (1.2) Par.?
mūlabandhaṃ mahābandhaṃ mahāvedhaś ca khecarī // (1.3) Par.?
viparītakaraṇī yonir vajrolī śakticālanī / (2.1) Par.?
taḍāgī māṇḍukī mudrā śāmbhavī pañcadhāraṇā // (2.2) Par.?
aśvinī pāśinī kākī mātaṃgī ca bhujaṅginī / (3.1) Par.?
pañcaviṃśatimudrāś ca siddhidā iha yoginām // (3.2) Par.?
mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau / (4.1) Par.?
yena vijñātamātreṇa sarvasiddhiḥ prajāyate // (4.2) Par.?
gopanīyaṃ prayatnena na deyaṃ yasya kasyacit / (5.1) Par.?
prītidaṃ yogināṃ caiva durlabhaṃ marutām api // (5.2) Par.?
pāyumūlaṃ vāmagulphe saṃpīḍya dṛḍhayatnataḥ / (6.1) Par.?
yāmyapādaṃ prasāryātha karābhyāṃ dhṛtapadāṅguliḥ // (6.2) Par.?
kaṇṭhasaṃkocanaṃ kṛtvā bhruvor madhye nirīkṣayet / (7.1) Par.?
pūrakair vāyuṃ sampūrya mahāmudrā nigadyate // (7.2) Par.?
valitaṃ palitaṃ caiva jarāṃ mṛtyuṃ nivārayet / (8.1) Par.?
kṣayakāsaṃ gudāvartaṃ plīhājīrṇaṃ jvaraṃ tathā / (8.2) Par.?
nāśayet sarvarogāṃś ca mahāmudrābhisevanāt // (8.3) Par.?
yatra yatra sthito yogī sarvakāryeṣu sarvadā / (9.1) Par.?
ūrdhvajihvaḥ sthiro bhūtvā dhārayet pavanaṃ sadā / (9.2) Par.?
nabhomudrā bhaved eṣā yogināṃ roganāśinī // (9.3) Par.?
udare paścimaṃ tānaṃ nābher ūrdhvaṃ tu kārayet / (10.1) Par.?
uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ / (10.2) Par.?
uḍḍīyānaṃ tv asau bandho mṛtyumātaṃgakesarī // (10.3) Par.?
samagrād bandhanāddhy etad uḍḍīyānaṃ viśiṣyate / (11.1) Par.?
uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet // (11.2) Par.?
kaṇṭhasaṃkocanaṃ kṛtvā cibukaṃ hṛdaye nyaset / (12.1) Par.?
jālaṃdhare kṛte bandhe ṣoḍaśādhārabandhanam / (12.2) Par.?
jālaṃdharamahāmudrā mṛtyoś ca kṣayakāriṇī // (12.3) Par.?
siddhaṃ jālaṃdharaṃ bandhaṃ yogināṃ siddhidāyakam / (13.1) Par.?
ṣaṇmāsam abhyased yo hi sa siddho nātra saṃśayaḥ // (13.2) Par.?
pārṣṇinā vāmapādasya yonim ākuñcayet tataḥ / (14.1) Par.?
nābhigranthiṃ merudaṇḍe saṃpīḍya yatnataḥ sudhīḥ // (14.2) Par.?
meḍhraṃ dakṣiṇagulphena dṛḍhabandhaṃ samācaret / (15.1) Par.?
nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ / (15.2) Par.?
jarāvināśinī mudrā mūlabandho nigadyate // (15.3) Par.?
saṃsārasāgaraṃ tartum abhilaṣati yaḥ pumān / (16.1) Par.?
virale sugupto bhūtvā mudrām etāṃ samabhyaset // (16.2) Par.?
abhyāsād bandhanasyāsya marutsiddhir bhaved dhruvam / (17.1) Par.?
sādhayed yatnatas tarhi maunī tu vijitālasaḥ // (17.2) Par.?
vāmapādasya gulphena pāyumūlaṃ nirodhayet / (18.1) Par.?
dakṣapādena tad gulphaṃ saṃpīḍya yatnataḥ sudhīḥ // (18.2) Par.?
śanaiḥ śanaiś cālayet pārṣṇiṃ yonim ākuñcayec chanaiḥ / (19.1) Par.?
jālaṃdhare dhārayet prāṇaṃ mahābandho nigadyate // (19.2) Par.?
mahābandhaḥ paro bandho jarāmaraṇanāśanaḥ / (20.1) Par.?
prasādād asya bandhasya sādhayet sarvavāñchitam // (20.2) Par.?
rūpayauvanalāvaṇyaṃ nārīṇāṃ puruṣaṃ vinā / (21.1) Par.?
mūlabandhamahābandhau mahāvedhaṃ vinā tathā // (21.2) Par.?
mahābandhaṃ samāsādya uḍḍānakumbhakaṃ caret / (22.1) Par.?
mahāvedhaḥ samākhyāto yogināṃ siddhidāyakaḥ // (22.2) Par.?
mahābandhamūlabandhau mahāvedhasamanvitau / (23.1) Par.?
pratyahaṃ kurute yas tu sa yogī yogavittamaḥ // (23.2) Par.?
na mṛtyuto bhayaṃ tasya na jarā tasya vidyate / (24.1) Par.?
gopanīyaḥ prayatnena vedho 'yaṃ yogipuṃgavaiḥ // (24.2) Par.?
jihvādho nāḍīṃ saṃchitya rasanāṃ cālayet sadā / (25.1) Par.?
dohayen navanītena lauhayantreṇa karṣayet // (25.2) Par.?
evaṃ nityaṃ samabhyāsāllambikā dīrghatāṃ vrajet / (26.1) Par.?
yāvad gacched bhruvor madhye tadā sidhyati khecarī // (26.2) Par.?
rasanāṃ tālumadhye tu śanaiḥ śanaiḥ praveśayet / (27.1) Par.?
kapālakuhare jihvā praviṣṭā viparītagā / (27.2) Par.?
bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī // (27.3) Par.?
na ca mūrchā kṣudhā tṛṣṇā naivālasyaṃ prajāyate / (28.1) Par.?
na ca rogo jarā mṛtyur devadehaṃ prapadyate // (28.2) Par.?
na cāgnir dahate gātraṃ na śoṣayati mārutaḥ / (29.1) Par.?
na dehaṃ kledayanty āpo daṃśayen na bhujaṃgamaḥ // (29.2) Par.?
lāvaṇyaṃ ca bhaved gātre samādhir jāyate dhruvam / (30.1) Par.?
kapālavaktrasaṃyoge rasanā rasam āpnuyāt // (30.2) Par.?
nānāvidhisamudbhūtam ānandaṃ ca dine dine / (31.1) Par.?
ādau lavaṇakṣāraṃ ca tatas tiktakaṣāyakam // (31.2) Par.?
navanītaṃ ghṛtaṃ kṣīraṃ dadhitakramadhūni ca / (32.1) Par.?
drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam // (32.2) Par.?
nābhimūle vaset sūryas tālumūle ca candramāḥ / (33.1) Par.?
amṛtaṃ grasate sūryas tato mṛtyuvaśo naraḥ // (33.2) Par.?
ūrdhvaṃ ca yojayet sūryaṃ candraṃ ca adha ānayet / (34.1) Par.?
viparītakarī mudrā sarvatantreṣu gopitā // (34.2) Par.?
bhūmau śiraś ca saṃsthāpya karayugmaṃ samāhitaḥ / (35.1) Par.?
ūrdhvapādaḥ sthiro bhūtvā viparītakarī matā // (35.2) Par.?
mudreyaṃ sādhayen nityaṃ jarāṃ mṛtyuṃ ca nāśayet / (36.1) Par.?
sa siddhaḥ sarvalokeṣu pralaye 'pi na sīdati // (36.2) Par.?
siddhāsanaṃ samāsādya karṇākṣināsikāmukham / (37.1) Par.?
aṅguṣṭhatarjanīmadhyānāmādibhiś ca dhārayet // (37.2) Par.?
kākībhiḥ prāṇaṃ saṃkṛṣya apāne yojayet tataḥ / (38.1) Par.?
ṣaṭ cakrāṇi kramād dhṛtvā huṃhaṃsamanunā sudhīḥ // (38.2) Par.?
caitanyam ānayed devīṃ nidritā yā bhujaṅginī / (39.1) Par.?
jīvena sahitāṃ śaktiṃ samutthāpya parāmbuje // (39.2) Par.?
śaktimayaṃ svayaṃ bhūtvā paraṃ śivena saṃgamam / (40.1) Par.?
nānāsukhaṃ vihāraṃ ca cintayet paramaṃ sukham // (40.2) Par.?
śivaśaktisamāyogād ekāntaṃ bhuvi bhāvayet / (41.1) Par.?
ānandamānaso bhūtvā ahaṃ brahmeti sambhavet // (41.2) Par.?
yonimudrā parā gopyā devānām api durlabhā / (42.1) Par.?
sakṛt tadbhāvasaṃsiddhaḥ samādhisthaḥ sa eva hi // (42.2) Par.?
brahmahā bhrūṇahā caiva surāpo gurutalpagaḥ / (43.1) Par.?
etaiḥ pāpair na lipyate yonimudrānibandhanāt // (43.2) Par.?
yāni pāpāni ghorāṇi upapāpāni yāni ca / (44.1) Par.?
tāni sarvāṇi naśyanti yonimudrānibandhanāt / (44.2) Par.?
tasmād abhyasanaṃ kuryād yadi muktiṃ samicchati // (44.3) Par.?
dharām avaṣṭabhya karadvayābhyām ūrdhvaṃ kṣipet pādayugaṃ śiraḥ khe / (45.1) Par.?
śaktiprabodhāya cirajīvanāya vajrolīmudrāṃ munayo vadanti // (45.2) Par.?
ayaṃ yogo yogaśreṣṭho yogināṃ muktikāraṇam / (46.1) Par.?
ayaṃ hitaprado yogo yogināṃ siddhidāyakaḥ // (46.2) Par.?
etad yogaprasādena bindusiddhir bhaved dhruvam / (47.1) Par.?
siddhe bindau mahāyatne kiṃ na sidhyati bhūtale // (47.2) Par.?
bhogena mahatā yukto yadi mudrāṃ samācaret / (48.1) Par.?
tathāpi sakalā siddhis tasya bhavati niścitam // (48.2) Par.?
mūlādhāre ātmaśaktiḥ kuṇḍalī paradevatā / (49.1) Par.?
śayitā bhujagākārā sārdhatrivalayānvitā // (49.2) Par.?
yāvat sā nidritā dehe tāvaj jīvaḥ paśur yathā / (50.1) Par.?
jñānaṃ na jāyate tāvat koṭiyogaṃ samabhyaset // (50.2) Par.?
udghāṭayet kavāṭaṃ ca yathā kuñcikayā haṭhāt / (51.1) Par.?
kuṇḍalinyāḥ prabodhena brahmadvāraṃ vibhedayet // (51.2) Par.?
nābhiṃ bṛhad veṣṭanaṃ ca na ca nagnaṃ bahiḥ sthitam / (52.1) Par.?
gopanīyagṛhe sthitvā śakticālanam abhyaset // (52.2) Par.?
vitastipramitaṃ dīrghaṃ vistāre caturaṅgulam / (53.1) Par.?
mṛdulaṃ dhavalaṃ sūkṣmaṃ veṣṭanāmbaralakṣaṇam / (53.2) Par.?
evam ambaram uktaṃ ca kaṭisūtreṇa yojayet // (53.3) Par.?
bhasmanā gātrasaṃliptaṃ siddhāsanaṃ samācaret / (54.1) Par.?
nāsābhyāṃ prāṇam ākṛṣya apāne yojayed balāt // (54.2) Par.?
tāvad ākuñcayed guhyaṃ śanair aśvinīmudrayā / (55.1) Par.?
yāvad gacchet suṣumṇāyāṃ vāyuḥ prakāśayeddhaṭhāt // (55.2) Par.?
tāvad vāyuprabhedena kumbhikā ca bhujaṅginī / (56.1) Par.?
baddhaśvāsas tato bhūtvā ca ūrdhvamātraṃ prapadyate / (56.2) Par.?
śabdadvayaṃ phalaikaṃ tu yonimudrāṃ ca cālayet // (56.3) Par.?
vinā śakticālanena yonimudrā na sidhyati / (57.1) Par.?
ādau cālanam abhyasya yonimudrāṃ samabhyaset // (57.2) Par.?
iti te kathitaṃ caṇḍa prakāraṃ śakticālanam / (58.1) Par.?
gopanīyaṃ prayatnena dine dine samabhyaset // (58.2) Par.?
mudreyaṃ paramā gopyā jarāmaraṇanāśinī / (59.1) Par.?
tasmād abhyasanaṃ kāryaṃ yogibhiḥ siddhikāṅkṣibhiḥ // (59.2) Par.?
nityaṃ yo 'bhyasate yogī siddhis tasya kare sthitā / (60.1) Par.?
tasya vigrahasiddhiḥ syād rogāṇāṃ saṃkṣayo bhavet // (60.2) Par.?
udare paścimaṃ tānaṃ kṛtvā ca taḍāgākṛti / (61.1) Par.?
taḍāgī sā parā mudrā jarāmṛtyuvināśinī // (61.2) Par.?
mukhaṃ saṃmudritaṃ kṛtvā jihvāmūlaṃ pracālayet / (62.1) Par.?
śanair grased amṛtaṃ tan māṇḍukīṃ mudrikāṃ viduḥ // (62.2) Par.?
valitaṃ palitaṃ naiva jāyate nityayauvanam / (63.1) Par.?
na keśe jāyate pāko yaḥ kuryān nityamāṇḍukīm // (63.2) Par.?
netrāñjanaṃ samālokya ātmārāmaṃ nirīkṣayet / (64.1) Par.?
sā bhavec chāmbhavī mudrā sarvatantreṣu gopitā // (64.2) Par.?
vedaśāstrapurāṇāni sāmānyagaṇikā iva / (65.1) Par.?
iyaṃ tu śāmbhavī mudrā guptā kulavadhūr iva // (65.2) Par.?
sa eva ādināthaś ca sa ca nārāyaṇaḥ svayam / (66.1) Par.?
sa ca brahmā sṛṣṭikārī yo mudrāṃ vetti śāmbhavīm // (66.2) Par.?
satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ maheśvara / (67.1) Par.?
śāmbhavīṃ yo vijānīyāt sa ca brahma na cānyathā // (67.2) Par.?
kathitā śāmbhavī mudrā śṛṇuṣva pañcadhāraṇām / (68.1) Par.?
dhāraṇāni samāsādya kiṃ na sidhyati bhūtale // (68.2) Par.?
anena naradehena svargeṣu gamanāgamam / (69.1) Par.?
manogatir bhavet tasya khecaratvaṃ na cānyathā // (69.2) Par.?
yat tattvaṃ haritāladeśaracitaṃ bhaumaṃ lakārānvitaṃ vedāsraṃ kamalāsanena sahitaṃ kṛtvā hṛdi sthāyinam / (70.1) Par.?
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād adhodhāraṇā // (70.2) Par.?
pārthivīdhāraṇāmudrāṃ yaḥ karoti ca nityaśaḥ / (71.1) Par.?
mṛtyuṃjayaḥ svayaṃ so 'pi sa siddho vicared bhuvi // (71.2) Par.?
śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ tat pīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā / (72.1) Par.?
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā duḥsahatāpapāpaharaṇī syād āmbhasī dhāraṇā // (72.2) Par.?
āmbhasīṃ paramāṃ mudrāṃ yo jānāti sa yogavit / (73.1) Par.?
jale ca gabhīre ghore maraṇaṃ tasya no bhavet // (73.2) Par.?
iyaṃ tu paramā mudrā gopanīyā prayatnataḥ / (74.1) Par.?
prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ // (74.2) Par.?
yan nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam / (75.1) Par.?
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā kālagabhīrabhītiharaṇī vaiśvānarī dhāraṇā // (75.2) Par.?
pradīpte jvalite vahnau yadi patati sādhakaḥ / (76.1) Par.?
etanmudrāprasādena sa jīvati na mṛtyubhāk // (76.2) Par.?
yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā / (77.1) Par.?
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā // (77.2) Par.?
iyaṃ tu paramā mudrā jarāmṛtyuvināśinī / (78.1) Par.?
vāyunā mriyate nāpi khe ca gatipradāyinī // (78.2) Par.?
śaṭhāya bhaktihīnāya na deyā yasya kasyacit / (79.1) Par.?
datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te // (79.2) Par.?
yat sindhau varaśuddhavārisadṛśaṃ vyomaṃ paraṃ bhāsitaṃ tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārānvitam / (80.1) Par.?
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā mokṣakavāṭabhedanakarī tu syān nabhodhāraṇā // (80.2) Par.?
ākāśīdhāraṇāṃ mudrāṃ yo vetti sa ca yogavit / (81.1) Par.?
na mṛtyur jāyate tasya pralaye nāvasīdati // (81.2) Par.?
ākuñcayed gudadvāraṃ prakāśayet punaḥ punaḥ / (82.1) Par.?
sā bhaved aśvinī mudrā śaktiprabodhakāriṇī // (82.2) Par.?
aśvinī paramā mudrā guhyarogavināśinī / (83.1) Par.?
balapuṣṭikarī caiva akālamaraṇaṃ haret // (83.2) Par.?
kaṇṭhapṛṣṭhe kṣipet pādau pāśavad dṛḍhabandhanam / (84.1) Par.?
sā eva pāśinī mudrā śaktiprabodhakāriṇī // (84.2) Par.?
pāśinī mahatī mudrā balapuṣṭividhāyinī / (85.1) Par.?
sādhanīyā prayatnena sādhakaiḥ siddhikāṅkṣibhiḥ // (85.2) Par.?
kākacañcuvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ / (86.1) Par.?
kākī mudrā bhaved eṣā sarvarogavināśinī // (86.2) Par.?
kākīmudrā parā mudrā sarvatantreṣu gopitā / (87.1) Par.?
asyāḥ prasādamātreṇa na rogī kākavad bhavet // (87.2) Par.?
kaṇṭhamagnajale sthitvā nāsābhyāṃ jalam āharet / (88.1) Par.?
mukhān nirgamayet paścāt punar vaktreṇa cāharet // (88.2) Par.?
nāsābhyāṃ recayet paścāt kuryād evaṃ punaḥ punaḥ / (89.1) Par.?
mātaṃginī parā mudrā jarāmṛtyuvināśinī // (89.2) Par.?
virale nirjane deśe sthitvā caikāgramānasaḥ / (90.1) Par.?
kuryān mātaṃginīṃ mudrāṃ mātaṃga iva jāyate // (90.2) Par.?
yatra yatra sthito yogī sukham atyantam aśnute / (91.1) Par.?
tasmāt sarvaprayatnena sādhayen mudrikāṃ parām // (91.2) Par.?
vaktraṃ kiṃcit suprasārya cālinaṃ galayā pibet / (92.1) Par.?
sā bhaved bhujagī mudrā jarāmṛtyuvināśinī // (92.2) Par.?
yāvac ca udare rogam ajīrṇādi viśeṣataḥ / (93.1) Par.?
tat sarvaṃ nāśayed āśu yatra mudrā bhujaṅginī // (93.2) Par.?
idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham / (94.1) Par.?
vallabhaṃ sarvasiddhānāṃ jarāmaraṇanāśanam // (94.2) Par.?
śaṭhāya bhaktihīnāya na deyaṃ yasya kasyacit / (95.1) Par.?
gopanīyaṃ prayatnena durlabhaṃ marutām api // (95.2) Par.?
ṛjave śāntacittāya gurubhaktiparāya ca / (96.1) Par.?
kulīnāya pradātavyaṃ bhogamuktipradāyakam // (96.2) Par.?
mudrāṇāṃ paṭalaṃ hy etat sarvavyādhivināśanam / (97.1) Par.?
nityam abhyāsaśīlasya jaṭharāgnivivardhanam // (97.2) Par.?
na tasya jāyate mṛtyur nāsya jarādikaṃ tathā / (98.1) Par.?
nāgnijalabhayaṃ tasya vāyor api kuto bhayam // (98.2) Par.?
kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāś ca viṃśatiḥ / (99.1) Par.?
mudrāṇāṃ sādhanāc caiva vinaśyanti na saṃśayaḥ // (99.2) Par.?
bahunā kim ihoktena sāraṃ vacmi ca caṇḍa te / (100.1) Par.?
nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale // (100.2) Par.?
Duration=0.50243091583252 secs.