Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3155
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ vai dṛṣṭavānbrahmā sadyojātaṃ maheśvaram / (1.2) Par.?
vāmadevaṃ mahātmānaṃ purāṇapuruṣottamam // (1.3) Par.?
aghoraṃ ca tatheśānaṃ yathāvadvaktumarhasi / (2.1) Par.?
sūta uvāca / (2.2) Par.?
ekonatriṃśakaḥ kalpo vijñeyaḥ śvetalohitaḥ // (2.3) Par.?
tasmiṃstatparamaṃ dhyānaṃ dhyāyato brahmaṇastadā / (3.1) Par.?
utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ // (3.2) Par.?
taṃ dṛṣṭvā puruṣaṃ śrīmānbrahmā vai viśvatomukhaḥ / (4.1) Par.?
hṛdi kṛtvā mahātmānaṃ brahmarūpiṇamīśvaram // (4.2) Par.?
sadyojātaṃ tato brahmā dhyānayogaparo 'bhavat / (5.1) Par.?
dhyānayogātparaṃ jñātvā vavande devamīśvaram // (5.2) Par.?
sadyojātaṃ tato brahma brahma vai samacintayat / (6.1) Par.?
tato'sya pārśvataḥ śvetāḥ prādurbhūtā mahāyaśāḥ // (6.2) Par.?
sunando nandanaścaiva viśvanandopanandanau / (7.1) Par.?
śiṣyāste vai mahātmāno yaistadbrahma sadāvṛtam // (7.2) Par.?
tasyāgre śvetavarṇābhaḥ śveto nāma mahāmuniḥ / (8.1) Par.?
vijajñe 'tha mahātejāstasmājjajñe harastvasau // (8.2) Par.?
tatra te munayaḥ sarve sadyojātaṃ maheśvaram / (9.1) Par.?
prapannāḥ parayā bhaktyā gṛṇanto brahma śāśvatam // (9.2) Par.?
tasmādviśveśvaraṃ devaṃ ye prapadyanti vai dvijāḥ / (10.1) Par.?
prāṇāyāmaparā bhūtvā brahmatatparamānasāḥ // (10.2) Par.?
te sarve pāpanirmuktā vimalā brahmavarcasaḥ / (11.1) Par.?
viṣṇulokamatikramya rudralokaṃ vrajanti te // (11.2) Par.?
Duration=0.055523872375488 secs.