Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ekatriṃśattamaḥ kalpaḥ pītavāsā iti smṛtaḥ / (1.2) Par.?
brahmā yatra mahābhāgaḥ pītavāsā babhūva ha // (1.3) Par.?
dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ / (2.1) Par.?
prādurbhūto mahātejāḥ kumāraḥ pītavastradhṛk // (2.2) Par.?
pītagandhānuliptāṅgaḥ pītamālyāṃbaro yuvā / (3.1) Par.?
hemayajñopavītaś ca pītoṣṇīṣo mahābhujaḥ // (3.2) Par.?
taṃ dṛṣṭvā dhyānasaṃyukto brahmā lokamaheśvaram / (4.1) Par.?
manasā lokadhātāraṃ prapede śaraṇaṃ vibhum // (4.2) Par.?
tato dhyānagatastatra brahmā māheśvarīṃ varām / (5.1) Par.?
gāṃ viśvarūpāṃ dadṛśe maheśvaramukhāccyutām // (5.2) Par.?
catuṣpadāṃ caturvaktrāṃ caturhastāṃ catuḥstanīm / (6.1) Par.?
caturnetrāṃ catuḥśṛṅgīṃ caturdaṃṣṭrāṃ caturmukhīm // (6.2) Par.?
dvātriṃśadguṇasaṃyuktām īśvarīṃ sarvatomukhīm / (7.1) Par.?
sa tāṃ dṛṣṭvā mahātejā mahādevīṃ maheśvarīm // (7.2) Par.?
punarāha mahādevaḥ sarvadevanamaskṛtaḥ / (8.1) Par.?
matiḥ smṛtirbuddhiriti gāyamānaḥ punaḥ punaḥ // (8.2) Par.?
ehyehīti mahādevi sātiṣṭhatprāñjalirvibhum / (9.1) Par.?
viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru // (9.2) Par.?
atha tāmāha deveśo rudrāṇī tvaṃ bhaviṣyasi / (10.1) Par.?
brāhmaṇānāṃ hitārthāya paramārthā bhaviṣyasi // (10.2) Par.?
tathaināṃ putrakāmasya dhyāyataḥ parameṣṭhinaḥ / (11.1) Par.?
pradadau devadeveśaḥ catuṣpādāṃ jagadguruḥ // (11.2) Par.?
tatastāṃ dhyānayogena viditvā parameśvarīm / (12.1) Par.?
brahmā lokaguroḥ so'tha pratipede maheśvarīm // (12.2) Par.?
gāyatrīṃ tu tato raudrīṃ dhyātvā brahmānuyantritaḥ / (13.1) Par.?
ityetāṃ vaidikīṃ vidyāṃ raudrīṃ gāyatrīmīritām // (13.2) Par.?
japitvā tu mahādevīṃ brahmā lokanamaskṛtām / (14.1) Par.?
prapannastu mahādevaṃ dhyānayuktena cetasā // (14.2) Par.?
tatastasya mahādevo divyayogaṃ bahuśrutam / (15.1) Par.?
aiśvaryaṃ jñānasaṃpattiṃ vairāgyaṃ ca dadau prabhuḥ // (15.2) Par.?
tato'sya pārśvato divyāḥ prādurbhūtāḥ kumārakāḥ / (16.1) Par.?
pītamālyāṃbaradharāḥ pītasraganulepanāḥ // (16.2) Par.?
pītābhoṣṇīṣaśirasaḥ pītāsyāḥ pītamūrdhajāḥ / (17.1) Par.?
tato varṣasahasrānta uṣitvā vimalaujasaḥ // (17.2) Par.?
yogātmānastapohlādāḥ brāhmaṇānāṃ hitaiṣiṇaḥ / (18.1) Par.?
dharmayogabalopetā munīnāṃ dīrghasattriṇām // (18.2) Par.?
upadiśya mahāyogaṃ praviṣṭāste maheśvaram / (19.1) Par.?
evametena vidhinā ye prapannā maheśvaram // (19.2) Par.?
anye'pi niyatātmāno dhyānayuktā jitendriyāḥ / (20.1) Par.?
te sarve pāpamutsṛjya vimalā brahmavarcasaḥ // (20.2) Par.?
praviśanti mahādevaṃ rudraṃ te tvapunarbhavāḥ // (21.1) Par.?
Duration=0.081375122070312 secs.