Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3160
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tatastasmin gate kalpe kṛṣṇavarṇe bhayānake / (1.2) Par.?
tuṣṭāva devadeveśaṃ brahmā taṃ brahmarūpiṇam // (1.3) Par.?
anugṛhya tatastuṣṭo brahmāṇamavadaddharaḥ / (2.1) Par.?
anenaiva tu rūpeṇa saṃharāmi na saṃśayaḥ // (2.2) Par.?
brahmahatyādikān ghorāṃstathānyānapi pātakān / (3.1) Par.?
hīnāṃścaiva mahābhāga tathaiva vividhānyapi // (3.2) Par.?
upapātakamapyevaṃ tathā pāpāni suvrata / (4.1) Par.?
mānasāni sutīkṣṇāni vācikāni pitāmaha // (4.2) Par.?
kāyikāni sumiśrāṇi tathā prāsaṃgikāni ca / (5.1) Par.?
buddhipūrvaṃ kṛtānyeva sahajāgantukāni ca // (5.2) Par.?
mātṛdehotthitānyevaṃ pitṛdehe ca pātakam / (6.1) Par.?
saṃharāmi na saṃdehaḥ sarvaṃ pātakajaṃ vibho // (6.2) Par.?
lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho / (7.1) Par.?
tadardhaṃ vācike vatsa tadardhaṃ mānase punaḥ // (7.2) Par.?
caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam / (8.1) Par.?
vīrahā lakṣamātreṇa bhrūṇahā koṭimabhyaset // (8.2) Par.?
mātṛhā niyutaṃ japtvā śudhyate nātra saṃśayaḥ / (9.1) Par.?
goghnaścaiva kṛtaghnaś ca strīghnaḥ pāpayuto naraḥ // (9.2) Par.?
ayutāghoramabhyasya mucyate nātra saṃśayaḥ / (10.1) Par.?
surāpo lakṣamātreṇa buddhyābuddhyāpi vai prabho // (10.2) Par.?
mucyate nātra saṃdehastadardhena ca vāruṇīm / (11.1) Par.?
asnātāśī sahasreṇa ajapī ca tathā dvijaḥ // (11.2) Par.?
ahutāśī sahasreṇa adātā ca viśudhyati / (12.1) Par.?
brāhmaṇasvāpahartā ca svarṇasteyī narādhamaḥ // (12.2) Par.?
niyutaṃ mānasaṃ japtvā mucyate nātra saṃśayaḥ / (13.1) Par.?
gurutalparato vāpi mātṛghno vā narādhamaḥ // (13.2) Par.?
brahmaghnaś ca japedevaṃ mānasaṃ vai pitāmaha / (14.1) Par.?
saṃparkātpāpināṃ pāpaṃ tatsamaṃ paribhāṣitam // (14.2) Par.?
tathāpyayutamātreṇa pātakādvai pramucyate / (15.1) Par.?
saṃsargātpātakī lakṣaṃ japedvai mānasaṃ dhiyā // (15.2) Par.?
upāṃśu yaccaturdhā vai vācikaṃ cāṣṭadhā japet / (16.1) Par.?
pātakādardhameva syādupapātakināṃ smṛtam // (16.2) Par.?
tadardhaṃ kevale pāpe nātra kāryā vicāraṇā / (17.1) Par.?
brahmahatyā surāpānaṃ suvarṇasteyameva ca // (17.2) Par.?
kṛtvā ca gurutalpaṃ ca pāpakṛdbrāhmaṇo yadi / (18.1) Par.?
rudragāyatriyā grāhyaṃ gomūtraṃ kāpilaṃ dvijāḥ // (18.2) Par.?
gandhadvāreti tasyā vai gomayaṃ svastham āharet / (19.1) Par.?
tejo'si śuktam ityājyaṃ kāpilaṃ saṃharedbudhaḥ // (19.2) Par.?
āpyāyasveti ca kṣīraṃ dadhikrāvṇeti cāharet / (20.1) Par.?
gavyaṃ dadhi navaṃ sākṣātkāpilaṃ vai pitāmaha // (20.2) Par.?
devasya tveti mantreṇa saṃgrahedvai kuśodakam / (21.1) Par.?
ekasthaṃ hemapātre vā kṛtvāghoreṇa rājate // (21.2) Par.?
tāmre vā padmapātre vā pālāśe vā dale śubhe / (22.1) Par.?
sakūrcaṃ sarvaratnāḍhyaṃ kṣiptvā tatraiva kāñcanam // (22.2) Par.?
japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ / (23.1) Par.?
ghṛtena caruṇā caiva samidbhiś ca tilais tathā // (23.2) Par.?
yavaiś ca vrīhibhiścaiva juhuyādvai pṛthakpṛthak / (24.1) Par.?
pratyekaṃ saptavāraṃ tu dravyālābhe ghṛtena tu // (24.2) Par.?
hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ / (25.1) Par.?
aṣṭadroṇaghṛtenaiva snāpya paścādviśodhya ca // (25.2) Par.?
ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ / (26.1) Par.?
brāhmaṃ brahmajapaṃ kuryādācamya ca yathāvidhi // (26.2) Par.?
evaṃ kṛtvā kṛtaghno 'pi brahmahā bhrūṇahā tathā / (27.1) Par.?
vīrahā gurughātī ca mitraviśvāsaghātakaḥ // (27.2) Par.?
steyī suvarṇasteyī ca gurutalparataḥ sadā / (28.1) Par.?
madyapo vṛṣalīsaktaḥ paradāravidharṣakaḥ // (28.2) Par.?
brahmasvahā tathā goghno mātṛhā pitṛhā tathā / (29.1) Par.?
devapracyāvakaścaiva liṅgapradhvaṃsakas tathā // (29.2) Par.?
tathānyāni ca pāpāni mānasāni dvijo yadi / (30.1) Par.?
vācikāni tathānyāni kāyikāni sahasraśaḥ // (30.2) Par.?
kṛtvā vimucyate sadyo janmāntaraśatairapi / (31.1) Par.?
etadrahasyaṃ kathitam aghoreśaprasaṃgataḥ // (31.2) Par.?
tasmājjapeddvijo nityaṃ sarvapāpaviśuddhaye // (32.1) Par.?
Duration=0.19797897338867 secs.