Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3190
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viṣṇur uvāca / (1.1) Par.?
ekākṣarāya rudrāya akārāyātmarūpiṇe / (1.2) Par.?
ukārāyādidevāya vidyādehāya vai namaḥ // (1.3) Par.?
tṛtīyāya makārāya śivāya paramātmane / (2.1) Par.?
sūryāgnisomavarṇāya yajamānāya vai namaḥ // (2.2) Par.?
agnaye rudrarūpāya rudrāṇāṃ pataye namaḥ / (3.1) Par.?
śivāya śivamantrāya sadyojātāya vedhase // (3.2) Par.?
vāmāya vāmadevāya varadāyāmṛtāya te / (4.1) Par.?
aghorāyātighorāya sadyojātāya raṃhase // (4.2) Par.?
īśānāya śmaśānāya ativegāya vegine / (5.1) Par.?
namo'stu śrutipādāya ūrdhvaliṅgāya liṅgine // (5.2) Par.?
hemaliṅgāya hemāya vāriliṅgāya cāṃbhase / (6.1) Par.?
śivāya śivaliṅgāya vyāpine vyomavyāpine // (6.2) Par.?
vāyave vāyuvegāya namaste vāyuvyāpine / (7.1) Par.?
tejase tejasāṃ bhartre namastejo'dhivyāpine // (7.2) Par.?
jalāya jalabhūtāya namaste jalavyāpine / (8.1) Par.?
pṛthivyai cāntarikṣāya pṛthivīvyāpine namaḥ // (8.2) Par.?
śabdasparśasvarūpāya rasagandhāya gandhine / (9.1) Par.?
gaṇādhipataye tubhyaṃ guhyādguhyatamāya te // (9.2) Par.?
anantāya virūpāya anantānāmayāya ca / (10.1) Par.?
śāśvatāya variṣṭhāya vārigarbhāya yogine // (10.2) Par.?
saṃsthitāyāmbhasāṃ madhye āvayormadhyavarcase / (11.1) Par.?
goptre hartre sadā kartre nidhanāyeśvarāya ca // (11.2) Par.?
acetanāya cintyāya cetanāyāsahāriṇe / (12.1) Par.?
arūpāya surūpāya anaṅgāyāṅgahāriṇe // (12.2) Par.?
bhasmadigdhaśarīrāya bhānusomāgnihetave / (13.1) Par.?
śvetāya śvetavarṇāya tuhinādricarāya ca // (13.2) Par.?
suśvetāya suvaktrāya namaḥ śvetaśikhāya ca / (14.1) Par.?
śvetāsyāya mahāsyāya namaste śvetalohita // (14.2) Par.?
sutārāya viśiṣṭāya namo dundubhine hara / (15.1) Par.?
śatarūpavirūpāya namaḥ ketumate sadā // (15.2) Par.?
ṛddhiśokaviśokāya pinākāya kapardine / (16.1) Par.?
vipāśāya supāśāya namaste pāśanāśine // (16.2) Par.?
suhotrāya haviṣyāya subrahmaṇyāya sūriṇe / (17.1) Par.?
sumukhāya suvaktrāya durdamāya damāya ca // (17.2) Par.?
kaṅkāya kaṅkarūpāya kaṅkaṇīkṛtapannaga / (18.1) Par.?
sanakāya namastubhyaṃ sanātana sanandana // (18.2) Par.?
sanatkumārasāraṅgamāraṇāya mahātmane / (19.1) Par.?
lokākṣiṇe tridhāmāya namo virajase sadā // (19.2) Par.?
śaṅkhapālāya śaṅkhāya rajase tamase namaḥ / (20.1) Par.?
sārasvatāya meghāya meghavāhana te namaḥ // (20.2) Par.?
suvāhāya vivāhāya vivādavaradāya ca / (21.1) Par.?
namaḥ śivāya rudrāya pradhānāya namonamaḥ // (21.2) Par.?
triguṇāya namastubhyaṃ caturvyūhātmane namaḥ / (22.1) Par.?
saṃsārāya namastubhyaṃ namaḥ saṃsārahetave // (22.2) Par.?
mokṣāya mokṣarūpāya mokṣakartre namonamaḥ / (23.1) Par.?
ātmane ṛṣaye tubhyaṃ svāmine viṣṇave namaḥ // (23.2) Par.?
namo bhagavate tubhyaṃ nāgānāṃ pataye namaḥ / (24.1) Par.?
oṅkārāya namastubhyaṃ sarvajñāya namo namaḥ // (24.2) Par.?
sarvāya ca namastubhyaṃ namo nārāyaṇāya ca / (25.1) Par.?
namo hiraṇyagarbhāya ādidevāya te namaḥ // (25.2) Par.?
namo'stvajāya pataye prajānāṃ vyūhahetave / (26.1) Par.?
mahādevāya devānāmīśvarāya namo namaḥ // (26.2) Par.?
śarvāya ca namastubhyaṃ satyāya śamanāya ca / (27.1) Par.?
brahmaṇe caiva bhūtānāṃ sarvajñāya namo namaḥ // (27.2) Par.?
mahātmane namastubhyaṃ prajñārūpāya vai namaḥ / (28.1) Par.?
citaye citirūpāya smṛtirūpāya vai namaḥ // (28.2) Par.?
jñānāya jñānagamyāya namaste saṃvide sadā / (29.1) Par.?
śikharāya namastubhyaṃ nīlakaṇṭhāya vai namaḥ // (29.2) Par.?
ardhanārīśarīrāya avyaktāya namonamaḥ / (30.1) Par.?
ekādaśavibhedāya sthāṇave te namaḥ sadā // (30.2) Par.?
namaḥ somāya sūryāya bhavāya bhavahāriṇe / (31.1) Par.?
yaśaskarāya devāya śaṅkarāyeśvarāya ca // (31.2) Par.?
namo'ṃbikādhipataye umāyāḥ pataye namaḥ / (32.1) Par.?
hiraṇyabāhave tubhyaṃ namaste hemaretase // (32.2) Par.?
nīlakeśāya vittāya śitikaṇṭhāya vai namaḥ / (33.1) Par.?
kapardine namastubhyaṃ nāgāṅgābharaṇāya ca // (33.2) Par.?
vṛṣārūḍhāya sarvasya hartre kartre namonamaḥ / (34.1) Par.?
vīrarāmātirāmāya rāmanāthāya te vibho // (34.2) Par.?
namo rājādhirājāya rājñāmadhigatāya te / (35.1) Par.?
namaḥ pālādhipataye pālāśākṛntate namaḥ // (35.2) Par.?
namaḥ keyūrabhūṣāya gopate te namonamaḥ / (36.1) Par.?
namaḥ śrīkaṇṭhanāthāya namo likucapāṇaye // (36.2) Par.?
bhuvaneśāya devāya vedaśāstra namo'stu te / (37.1) Par.?
sāraṅgāya namastubhyaṃ rājahaṃsāya te namaḥ // (37.2) Par.?
kanakāṅgadahārāya namaḥ sarpopavītine / (38.1) Par.?
sarpakuṇḍalamālāya kaṭisūtrīkṛtāhine // (38.2) Par.?
vedagarbhāya garbhāya viśvagarbhāya te śiva / (39.1) Par.?
brahmovāca / (39.2) Par.?
virarāmeti saṃstutvā brahmaṇā sahito hariḥ // (39.3) Par.?
etatstotravaraṃ puṇyaṃ sarvapāpapraṇāśanam / (40.1) Par.?
yaḥ paṭhecchrāvayedvāpi brāhmaṇān vedapāragān // (40.2) Par.?
sa yāti brahmaṇo loke pāpakarmarato'pi vai / (41.1) Par.?
tasmājjapetpaṭhennityaṃ śrāvayedbrāhmaṇāñchubhān // (41.2) Par.?
sarvapāpaviśuddhyarthaṃ viṣṇunā paribhāṣitam // (42.1) Par.?
Duration=0.17293620109558 secs.