Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3195
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ pādme purā kalpe brahmā padmodbhavo 'bhavat / (1.2) Par.?
bhavaṃ ca dṛṣṭavāṃstena brahmaṇā puruṣottamaḥ // (1.3) Par.?
etatsarvaṃ viśeṣeṇa sāṃprataṃ vaktumarhasi / (2.1) Par.?
sūta uvāca / (2.2) Par.?
āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam // (2.3) Par.?
madhye caikārṇave tasmin śaṅkhacakragadādharaḥ / (3.1) Par.?
jīmūtābho 'mbujākṣaś ca kirīṭī śrīpatirhariḥ // (3.2) Par.?
nārāyaṇamukhodgīrṇasarvātmā puruṣottamaḥ / (4.1) Par.?
aṣṭabāhurmahāvakṣā lokānāṃ yonirucyate // (4.2) Par.?
kimapyacintyaṃ yogātmā yogamāsthāya yogavit / (5.1) Par.?
phaṇāsahasrakalitaṃ tamapratimavarcasam // (5.2) Par.?
mahābhogapaterbhogaṃ sādhvāstīrya mahocchrayam / (6.1) Par.?
tasminmahati paryaṅke śete caikārṇave prabhuḥ // (6.2) Par.?
evaṃ tatra śayānena viṣṇunā prabhaviṣṇunā / (7.1) Par.?
ātmārāmeṇa krīḍārthaṃ līlayākliṣṭakarmaṇā // (7.2) Par.?
śatayojanavistīrṇaṃ taruṇādityasannibham / (8.1) Par.?
vajradaṇḍaṃ mahotsedhaṃ nābhyāṃ sṛṣṭaṃ tu puṣkaram // (8.2) Par.?
tasyaivaṃ krīḍamānasya samīpaṃ devamīḍhuṣaḥ / (9.1) Par.?
hemagarbhāṇḍajo brahmā rukmavarṇo hyatīndriyaḥ // (9.2) Par.?
caturvaktro viśālākṣaḥ samāgamya yadṛcchayā / (10.1) Par.?
śriyā yuktena divyena suśubhena sugandhinā // (10.2) Par.?
krīḍamānaṃ ca padmena dṛṣṭvā brahmā śubhekṣaṇam / (11.1) Par.?
savismayamathāgamya saumyasampannayā girā // (11.2) Par.?
provāca ko bhavāñchete hyāśrito madhyamambhasām / (12.1) Par.?
atha tasyācyutaḥ śrutvā brahmaṇastu śubhaṃ vacaḥ // (12.2) Par.?
udatiṣṭhata paryaṅkādvismayotphullalocanaḥ / (13.1) Par.?
pratyuvācottaraṃ caiva kalpe kalpe pratiśrayaḥ // (13.2) Par.?
kartavyaṃ ca kṛtaṃ caiva kriyate yacca kiṃcana / (14.1) Par.?
dyaurantarikṣaṃ bhūścaiva paraṃ padamahaṃ bhuvaḥ // (14.2) Par.?
tamevamuktvā bhagavān viṣṇuḥ punarathābravīt / (15.1) Par.?
kastvaṃ khalu samāyātaḥ samīpaṃ bhagavānkutaḥ // (15.2) Par.?
kva vā bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ / (16.1) Par.?
ko bhavān viśvamūrtirvai kartavyaṃ kiṃ ca te mayā // (16.2) Par.?
evaṃ bruvantaṃ vaikuṇṭhaṃ pratyuvāca pitāmahaḥ / (17.1) Par.?
māyayā mohitaḥ śaṃbhor avijñāya janārdanam // (17.2) Par.?
māyayā mohitaṃ devamavijñātaṃ mahātmanaḥ / (18.1) Par.?
yathā bhavāṃstathaivāhamādikartā prajāpatiḥ // (18.2) Par.?
savismayaṃ vacaḥ śrutvā brahmaṇo lokatantriṇaḥ / (19.1) Par.?
anujñātaś ca te nātha vaikuṇṭho viśvasaṃbhavaḥ // (19.2) Par.?
kautūhalānmahāyogī praviṣṭo brahmaṇo mukham / (20.1) Par.?
imānaṣṭādaśa dvīpānsasamudrān saparvatān // (20.2) Par.?
praviśya sumahātejāścāturvarṇyasamākulān / (21.1) Par.?
brahmaṇastambhaparyantaṃ saptalokān sanātanān // (21.2) Par.?
brahmaṇastūdare dṛṣṭvā sarvānviṣṇurmahābhujaḥ / (22.1) Par.?
aho'sya tapaso vīryamityuktvā ca punaḥ punaḥ // (22.2) Par.?
aṭitvā vividhāṃllokān viṣṇurnānāvidhāśrayān / (23.1) Par.?
tato varṣasahasrānte nāntaṃ hi dadṛśe yadā // (23.2) Par.?
tadāsya vaktrānniṣkramya pannagendraniketanaḥ / (24.1) Par.?
nārāyaṇo jagaddhātā pitāmahamathābravīt // (24.2) Par.?
bhagavānādiraṅkaś ca madhyaṃ kālo diśo nabhaḥ / (25.1) Par.?
nāhamantaṃ prapaśyāmi udarasya tavānagha // (25.2) Par.?
evam uktvābravīd bhūyaḥ pitāmahamidaṃ hariḥ / (26.1) Par.?
bhagavānevamevāhaṃ śāśvataṃ hi mamodaram // (26.2) Par.?
praviśya lokān paśyaitānanaupamyānsurottama / (27.1) Par.?
tataḥ prāhlādinīṃ vāṇīṃ śrutvā tasyābhinandya ca // (27.2) Par.?
śrīpaterudaraṃ bhūyaḥ praviveśa pitāmahaḥ / (28.1) Par.?
tāneva lokān garbhasthān apaśyat satyavikramaḥ // (28.2) Par.?
paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ / (29.1) Par.?
jñātvā gatiṃ tasya pitāmahasya dvārāṇi sarvāṇi pidhāya viṣṇuḥ / (29.2) Par.?
vibhurmanaḥ kartumiyeṣa cāśu sukhaṃ prasupto'hamiti pracintya // (29.3) Par.?
tato dvārāṇi sarvāṇi pihitāni samīkṣya vai / (30.1) Par.?
sūkṣmaṃ kṛtvātmano rūpaṃ nābhyāṃ dvāramavindata // (30.2) Par.?
padmasūtrānusāreṇa cānvapaśyatpitāmahaḥ / (31.1) Par.?
ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ // (31.2) Par.?
virarājāravindasthaḥ padmagarbhasamadyutiḥ / (32.1) Par.?
brahmā svayaṃbhūrbhagavāñjagadyoniḥ pitāmahaḥ // (32.2) Par.?
etasminnantare tābhyāmekaikasya tu kṛtsnaśaḥ / (33.1) Par.?
vartamāne tu saṃgharṣe madhye tasyārṇavasya tu // (33.2) Par.?
kuto'pyaparimeyātmā bhūtānāṃ prabhurīśvaraḥ / (34.1) Par.?
śūlapāṇirmahādevo hemavīrāṃbaracchadaḥ // (34.2) Par.?
agacchadyatra so'nanto nāgabhogapatir hariḥ / (35.1) Par.?
śīghraṃ vikramatastasya padbhyām ākrāntapīḍitāḥ // (35.2) Par.?
udbhūtāstūrṇamākāśe pṛthulāstoyabindavaḥ / (36.1) Par.?
atyuṣṇaś cātiśītaś ca vāyustatra vavau punaḥ // (36.2) Par.?
taddṛṣṭvā mahadāścaryaṃ brahmā viṣṇumabhāṣata / (37.1) Par.?
abbindavaś ca śītoṣṇāḥ kampayantyaṃbujaṃ bhṛśam // (37.2) Par.?
etanme saṃśayaṃ brūhi kiṃ vā tvanyaccikīrṣasi / (38.1) Par.?
etadevaṃvidhaṃ vākyaṃ pitāmahamukhodgatam // (38.2) Par.?
śrutvāpratimakarmā hi bhagavānasurāntakṛt / (39.1) Par.?
kiṃ nu khalvatra me nābhyāṃ bhūtamanyatkṛtālayam // (39.2) Par.?
vadati priyamatyarthaṃ manyuścāsya mayā kṛtaḥ / (40.1) Par.?
ityevaṃ manasā dhyātvā pratyuvācedamuttaram // (40.2) Par.?
kimatra bhagavānadya puṣkare jātasaṃbhramaḥ / (41.1) Par.?
kiṃ mayā ca kṛtaṃ deva yanmāṃ priyamanuttamam // (41.2) Par.?
bhāṣase puruṣaśreṣṭha kimarthaṃ brūhi tattvataḥ / (42.1) Par.?
evaṃ bruvāṇaṃ deveśaṃ lokayātrānugaṃ tataḥ // (42.2) Par.?
pratyuvācāmbujābhākṣaṃ brahmā vedanidhiḥ prabhuḥ / (43.1) Par.?
yo 'sau tavodaraṃ pūrvaṃ praviṣṭo 'haṃ tvadicchayā // (43.2) Par.?
yathā mamodare lokāḥ sarve dṛṣṭāstvayā prabho / (44.1) Par.?
tathaiva dṛṣṭāḥ kārtsnyena mayā lokāstavodare // (44.2) Par.?
tato varṣasahasrāttu upāvṛttasya me 'nagha / (45.1) Par.?
tvayā matsarabhāvena māṃ vaśīkartumicchatā // (45.2) Par.?
āśu dvārāṇi sarvāṇi pihitāni samantataḥ / (46.1) Par.?
tato mayā mahābhāga saṃcintya svena tejasā // (46.2) Par.?
labdho nābhipradeśena padmasūtrādvinirgamaḥ / (47.1) Par.?
mā bhūtte manaso 'lpo'pi vyāghāto 'yaṃ kathaṃcana // (47.2) Par.?
ityeṣānugatirviṣṇo kāryāṇām aupasarpiṇī / (48.1) Par.?
yanmayānantaraṃ kāryaṃ brūhi kiṃ karavāṇyaham // (48.2) Par.?
tataḥ paramameyātmā hiraṇyakaśipo ripuḥ / (49.1) Par.?
anavadyāṃ priyāmiṣṭāṃ śivāṃ vāṇīṃ pitāmahāt // (49.2) Par.?
śrutvā vigatamātsaryaṃ vākyamasmai dadau hariḥ / (50.1) Par.?
na hyevamīdṛśaṃ kāryaṃ mayādhyavasitaṃ tava // (50.2) Par.?
tvāṃ bodhayitukāmena krīḍāpūrvaṃ yadṛcchayā / (51.1) Par.?
āśu dvārāṇi sarvāṇi ghāṭitāni mayātmanaḥ // (51.2) Par.?
na te 'nyathāvagantavyaṃ mānyaḥ pūjyaś ca me bhavān / (52.1) Par.?
sarvaṃ marṣaya kalyāṇa yanmayāpakṛtaṃ tava // (52.2) Par.?
asmān mayohyamānastvaṃ padmādavatara prabho / (53.1) Par.?
nāhaṃ bhavantaṃ śaknomi soḍhuṃ tejomayaṃ gurum // (53.2) Par.?
sa hovāca varaṃ brūhi padmādavatara prabho / (54.1) Par.?
putro bhava mamārighna mudaṃ prāpsyasi śobhanām // (54.2) Par.?
sadbhāvavacanaṃ brūhi padmādavatara prabho / (55.1) Par.?
sa tvaṃ ca no mahāyogī tvamīḍyaḥ praṇavātmakaḥ // (55.2) Par.?
adyaprabhṛti sarveśaḥ śvetoṣṇīṣavibhūṣitaḥ / (56.1) Par.?
padmayoniriti hyevaṃ khyāto nāmnā bhaviṣyasi // (56.2) Par.?
putro me tvaṃ bhava brahman saptalokādhipaḥ prabho / (57.1) Par.?
tataḥ sa bhagavāndevo varaṃ dattvā kirīṭine // (57.2) Par.?
evaṃ bhavatu cetyuktvā prītātmā gatamatsaraḥ / (58.1) Par.?
pratyāsannam athāyāntaṃ bālārkābhaṃ mahānanam // (58.2) Par.?
bhavamatyadbhutaṃ dṛṣṭvā nārāyaṇamathābravīt / (59.1) Par.?
aprameyo mahāvaktro daṃṣṭrī dhvastaśiroruhaḥ // (59.2) Par.?
daśabāhustriśūlāṅko nayanairviśvataḥ sthitaḥ / (60.1) Par.?
lokaprabhuḥ svayaṃ sākṣādvikṛto muñjamekhalī // (60.2) Par.?
meṇḍhreṇordhvena mahatā nardamāno 'tibhairavam / (61.1) Par.?
kaḥ khalveṣa pumān viṣṇo tejorāśir mahādyutiḥ // (61.2) Par.?
vyāpya sarvā diśo dyāṃ ca ita evābhivartate / (62.1) Par.?
tenaivamukto bhagavān viṣṇurbrahmāṇamabravīt // (62.2) Par.?
padbhyāṃ talanipātena yasya vikramato'rṇave / (63.1) Par.?
vegena mahatākāśe'pyutthitāś ca jalaśayāḥ // (63.2) Par.?
sthūlādbhir viśvato 'tyarthaṃ sicyase padmasaṃbhava / (64.1) Par.?
ghrāṇajena ca vātena kampyamānaṃ tvayā saha // (64.2) Par.?
dodhūyate mahāpadmaṃ svacchandaṃ mama nābhijam / (65.1) Par.?
samāgato bhavānīśo hyanādiścāntakṛtprabhuḥ // (65.2) Par.?
bhavānahaṃ ca stotreṇa upatiṣṭhāva godhvajam / (66.1) Par.?
tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam // (66.2) Par.?
bhavānna nūnamātmānaṃ vetti lokaprabhuṃ vibhum / (67.1) Par.?
brahmāṇaṃ lokakartāraṃ māṃ na vetsi sanātanam // (67.2) Par.?
ko hyasau śaṅkaro nāma āvayorvyatiricyate / (68.1) Par.?
tasya tatkrodhajaṃ vākyaṃ śrutvā harirabhāṣata // (68.2) Par.?
mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ / (69.1) Par.?
mahāyogendhano dharmo durādharṣo varapradaḥ // (69.2) Par.?
heturasyātha jagataḥ purāṇapuruṣo 'vyayaḥ / (70.1) Par.?
bījī khalveṣa bījānāṃ jyotirekaḥ prakāśate // (70.2) Par.?
bālakrīḍanakairdevaḥ krīḍate śaṅkaraḥ svayam / (71.1) Par.?
pradhānamavyayo yoniravyaktaṃ prakṛtistamaḥ // (71.2) Par.?
mama caitāni nāmāni nityaṃ prasavadharmiṇaḥ / (72.1) Par.?
yaḥ kaḥ sa iti duḥkhārtairdṛśyate yatibhiḥ śivaḥ // (72.2) Par.?
eṣa bījī bhavānbījamahaṃ yoniḥ sanātanaḥ / (73.1) Par.?
sa evamukto viśvātmā brahmā viṣṇumapṛcchata // (73.2) Par.?
bhavān yonirahaṃ bījaṃ kathaṃ bījī maheśvaraḥ / (74.1) Par.?
etanme sūkṣmamavyaktaṃ saṃśayaṃ chettumarhasi // (74.2) Par.?
jñātvā ca vividhotpattiṃ brahmaṇo lokatantriṇaḥ / (75.1) Par.?
imaṃ paramasādṛśyaṃ praśnam abhyavadaddhariḥ // (75.2) Par.?
asmānmahattaraṃ bhūtaṃ guhyamanyanna vidyate / (76.1) Par.?
mahataḥ paramaṃ dhāma śivam adhyātmināṃ padam // (76.2) Par.?
dvividhaṃ caivamātmānaṃ pravibhajya vyavasthitaḥ / (77.1) Par.?
niṣkalastatra yo 'vyaktaḥ sakalaś ca maheśvaraḥ // (77.2) Par.?
yasya māyāvidhijñasya agamyagahanasya ca / (78.1) Par.?
purā liṅgodbhavaṃ bījaṃ prathamaṃ tvādisargikam // (78.2) Par.?
mama yonau samāyuktaṃ tadbījaṃ kālaparyayāt / (79.1) Par.?
hiraṇmayamakūpāre yonyāmaṇḍamajāyata // (79.2) Par.?
śatāni daśa varṣāṇām aṇḍam apsu pratiṣṭhitam / (80.1) Par.?
ante varṣasahasrasya vāyunā taddvidhā kṛtam // (80.2) Par.?
kapālamekaṃ dyaurjajñe kapālamaparaṃ kṣitiḥ / (81.1) Par.?
ulbaṃ tasya mahotsedho yo'sau kanakaparvataḥ // (81.2) Par.?
tataś ca pratisaṃdhyātmā devadevo varaḥ prabhuḥ / (82.1) Par.?
hiraṇyagarbho bhagavāṃstvabhijajñe caturmukhaḥ // (82.2) Par.?
ā tārārkendunakṣatraṃ śūnyaṃ lokamavekṣya ca / (83.1) Par.?
ko'hamityapi ca dhyāte kumārāste 'bhavaṃstadā // (83.2) Par.?
priyadarśanāstu yatayo yatīnāṃ pūrvajās tava / (84.1) Par.?
bhūyo varṣasahasrānte tata evātmajāstava // (84.2) Par.?
bhuvanānalasaṃkāśāḥ padmapatrāyatekṣaṇāḥ / (85.1) Par.?
śrīmānsanatkumāraś ca ṛbhuścaivordhvaretasau // (85.2) Par.?
sanakaḥ sanātanaścaiva tathaiva ca sanandanaḥ / (86.1) Par.?
utpannāḥ samakālaṃ te buddhyātīndriyadarśanāḥ // (86.2) Par.?
utpannāḥ pratibhātmāno jagatāṃ sthitihetavaḥ / (87.1) Par.?
nārapsyante ca karmāṇi tāpatrayavivarjitāḥ // (87.2) Par.?
alpasaukhyaṃ bahukleśaṃ jarāśokasamanvitam / (88.1) Par.?
jīvanaṃ maraṇaṃ caiva saṃbhavaś ca punaḥ punaḥ // (88.2) Par.?
alpabhūtaṃ sukhaṃ svarge duḥkhāni narake tathā / (89.1) Par.?
viditvā cāgamaṃ sarvamavaśyaṃ bhavitavyatām // (89.2) Par.?
ṛbhuṃ sanatkumāraṃ ca dṛṣṭvā tava vaśe sthitau / (90.1) Par.?
trayastu trīn guṇān hitvā cātmajāḥ sanakādayaḥ // (90.2) Par.?
vavartena tu jñānena pravṛttāste mahaujasaḥ / (91.1) Par.?
tatasteṣu pravṛtteṣu sanakādiṣu vai triṣu // (91.2) Par.?
bhaviṣyasi vimūḍhastvaṃ māyayā śaṅkarasya tu / (92.1) Par.?
evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha // (92.2) Par.?
kalpe śeṣāṇi bhūtāni sūkṣmāṇi pārthivāni ca / (93.1) Par.?
sarveṣāṃ hyaiśvarī māyā jāgṛtiḥ samudāhṛtā // (93.2) Par.?
yathaiṣa parvato merurdevaloko hyudāhṛtaḥ / (94.1) Par.?
tasya cedaṃ hi māhātmyaṃ viddhi devavarasya ha // (94.2) Par.?
jñātvā ceśvarasadbhāvaṃ jñātvā māmaṃbujekṣaṇam / (95.1) Par.?
mahādevaṃ mahābhūtaṃ bhūtānāṃ varadaṃ prabhum // (95.2) Par.?
praṇavenātha sāmnā tu namaskṛtya jagadgurum / (96.1) Par.?
tvāṃ ca māṃ caiva saṃkruddho niḥśvāsānnirdahedayam // (96.2) Par.?
evaṃ jñātvā mahāyogamabhyuttiṣṭhanmahābalam / (97.1) Par.?
ahaṃ tvāmagrataḥ kṛtvā stoṣyāmyanalasaprabham // (97.2) Par.?
Duration=0.33356499671936 secs.