Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3203
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
brahmāṇamagrataḥ kṛtvā tataḥ sa garuḍadhvajaḥ / (1.2) Par.?
atītaiś ca bhaviṣyaiś ca vartamānaistathaiva ca // (1.3) Par.?
nāmabhiśchāndasaiścaiva idaṃ stotramudīrayat / (2.1) Par.?
viṣṇuruvāca / (2.2) Par.?
namastubhyaṃ bhagavate suvratānantatejase // (2.3) Par.?
namaḥ kṣetrādhipataye bījine śūline namaḥ / (3.1) Par.?
sumeḍhrāyārcyameḍhrāya daṇḍine rūkṣaretase // (3.2) Par.?
namo jyeṣṭhāya śreṣṭhāya pūrvāya prathamāya ca / (4.1) Par.?
namo mānyāya pūjyāya sadyojātāya vai namaḥ // (4.2) Par.?
gahvarāya ghaṭeśāya vyomacīrāṃbarāya ca / (5.1) Par.?
namaste hyasmadādīnāṃ bhūtānāṃ prabhave namaḥ // (5.2) Par.?
vedānāṃ prabhave caiva smṛtīnāṃ prabhave namaḥ / (6.1) Par.?
prabhave karmadānānāṃ dravyāṇāṃ prabhave namaḥ // (6.2) Par.?
namo yogasya prabhave sāṃkhyasya prabhave namaḥ / (7.1) Par.?
namo dhruvanibaddhānāmṛṣīṇāṃ prabhave namaḥ // (7.2) Par.?
ṛkṣāṇāṃ prabhave tubhyaṃ grahāṇāṃ prabhave namaḥ / (8.1) Par.?
vaidyutāśanimeghānāṃ garjitaprabhave namaḥ // (8.2) Par.?
mahodadhīnāṃ prabhave dvīpānāṃ prabhave namaḥ / (9.1) Par.?
adrīṇāṃ prabhave caiva varṣāṇāṃ prabhave namaḥ // (9.2) Par.?
namo nadīnāṃ prabhave nadānāṃ prabhave namaḥ / (10.1) Par.?
mahauṣadhīnāṃ prabhave vṛkṣāṇāṃ prabhave namaḥ // (10.2) Par.?
dharmavṛkṣāya dharmāya sthitīnāṃ prabhave namaḥ / (11.1) Par.?
prabhave ca parārdhasya parasya prabhave namaḥ // (11.2) Par.?
namo rasānāṃ prabhave ratnānāṃ prabhave namaḥ / (12.1) Par.?
kṣaṇānāṃ prabhave caiva lavānāṃ prabhave namaḥ // (12.2) Par.?
ahorātrārdhamāsānāṃ māsānāṃ prabhave namaḥ / (13.1) Par.?
ṛtūnāṃ prabhave tubhyaṃ saṃkhyāyāḥ prabhave namaḥ // (13.2) Par.?
prabhave cāparārdhasya parārdhaprabhave namaḥ / (14.1) Par.?
namaḥ purāṇaprabhave sargāṇāṃ prabhave namaḥ // (14.2) Par.?
manvantarāṇāṃ prabhave yogasya prabhave namaḥ / (15.1) Par.?
caturvidhasya sargasya prabhave 'nantacakṣuṣe // (15.2) Par.?
kalpodayanibandhānāṃ vātānāṃ prabhave namaḥ / (16.1) Par.?
namo viśvasya prabhave brahmādhipataye namaḥ // (16.2) Par.?
vidyānāṃ prabhave caiva vidyādhipataye namaḥ / (17.1) Par.?
namo vratādhipataye vratānāṃ prabhave namaḥ // (17.2) Par.?
mantrāṇāṃ prabhave tubhyaṃ mantrādhipataye namaḥ / (18.1) Par.?
pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ // (18.2) Par.?
vāgvṛṣāya namastubhyaṃ purāṇavṛṣabhāya ca / (19.1) Par.?
namaḥ paśūnāṃ pataye govṛṣendradhvajāya ca // (19.2) Par.?
prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ / (20.1) Par.?
daityadānavasaṃghānāṃ rakṣasāṃ pataye namaḥ // (20.2) Par.?
gandharvāṇāṃ ca pataye yakṣāṇāṃ pataye namaḥ / (21.1) Par.?
garuḍoragasarpāṇāṃ pakṣiṇāṃ pataye namaḥ // (21.2) Par.?
sarvaguhyapiśācānāṃ guhyādhipataye namaḥ / (22.1) Par.?
gokarṇāya ca goptre ca śaṅkukarṇāya vai namaḥ // (22.2) Par.?
varāhāyāprameyāya ṛkṣāya virajāya ca / (23.1) Par.?
namaḥ surāṇāṃ pataye gaṇānāṃ pataye namaḥ // (23.2) Par.?
aṃbhasāṃ pataye caiva ojasāṃ pataye namaḥ / (24.1) Par.?
namo'stu lakṣmīpataye śrīpāya kṣitipāya ca // (24.2) Par.?
balābalasamūhāya akṣobhyakṣobhaṇāya ca / (25.1) Par.?
dīptaśṛṅgaikaśṛṅgāya vṛṣabhāya kakudmine // (25.2) Par.?
namaḥ sthairyāya vapuṣe tejasānuvratāya ca / (26.1) Par.?
atītāya bhaviṣyāya vartamānāya vai namaḥ // (26.2) Par.?
suvarcase ca vīryāya śūrāya hyajitāya ca / (27.1) Par.?
varadāya vareṇyāya puruṣāya mahātmane // (27.2) Par.?
namo bhūtāya bhavyāya mahate prabhavāya ca / (28.1) Par.?
janāya ca namastubhyaṃ tapase varadāya ca // (28.2) Par.?
aṇave mahate caiva namaḥ sarvagatāya ca / (29.1) Par.?
namo bandhāya mokṣāya svargāya narakāya ca // (29.2) Par.?
namo bhavāya devāya ijyāya yājakāya ca / (30.1) Par.?
pratyudīrṇāya dīptāya tattvāyātiguṇāya ca // (30.2) Par.?
namaḥ pāśāya śastrāya namastvābharaṇāya ca / (31.1) Par.?
hutāya upahūtāya prahutaprāśitāya ca // (31.2) Par.?
namo'stviṣṭāya pūrtāya agniṣṭomadvijāya ca / (32.1) Par.?
sadasyāya namaścaiva dakṣiṇāvabhṛthāya ca // (32.2) Par.?
ahiṃsāyāpralobhāya paśumantrauṣadhāya ca / (33.1) Par.?
namaḥ puṣṭipradānāya suśīlāya suśīline // (33.2) Par.?
atītāya bhaviṣyāya vartamānāya te namaḥ / (34.1) Par.?
suvarcase ca vīryāya śūrāya hyajitāya ca // (34.2) Par.?
varadāya vareṇyāya puruṣāya mahātmane / (35.1) Par.?
namo bhūtāya bhavyāya mahate cābhayāya ca // (35.2) Par.?
jarāsiddha namastubhyamayase varadāya ca / (36.1) Par.?
adhare mahate caiva namaḥ sastupatāya ca // (36.2) Par.?
namaścendriyapatrāṇāṃ lelihānāya sragviṇe / (37.1) Par.?
viśvāya viśvarūpāya viśvataḥ śirase namaḥ // (37.2) Par.?
sarvataḥ pāṇipādāya rudrāyāpratimāya ca / (38.1) Par.?
namo havyāya kavyāya havyavāhāya vai namaḥ // (38.2) Par.?
namaḥ siddhāya medhyāya iṣṭāyejyāparāya ca / (39.1) Par.?
suvīrāya sughorāya akṣobhyakṣobhaṇāya ca // (39.2) Par.?
suprajāya sumedhāya dīptāya bhāskarāya ca / (40.1) Par.?
namo buddhāya śuddhāya vistṛtāya matāya ca // (40.2) Par.?
namaḥ sthūlāya sūkṣmāya dṛśyādṛśyāya sarvaśaḥ / (41.1) Par.?
varṣate jvalate caiva vāyave śiśirāya ca // (41.2) Par.?
namaste vakrakeśāya ūruvakṣaḥśikhāya ca / (42.1) Par.?
namo namaḥ suvarṇāya tapanīyanibhāya ca // (42.2) Par.?
virūpākṣāya liṅgāya piṅgalāya mahaujase / (43.1) Par.?
vṛṣṭighnāya namaścaiva namaḥ saumyekṣaṇāya ca // (43.2) Par.?
namo dhūmrāya śvetāya kṛṣṇāya lohitāya ca / (44.1) Par.?
piśitāya piśaṅgāya pītāya ca niṣaṅgiṇe // (44.2) Par.?
namaste saviśeṣāya nirviśeṣāya vai namaḥ / (45.1) Par.?
nama ījyāya pūjyāya upajīvyāya vai namaḥ // (45.2) Par.?
namaḥ kṣemyāya vṛddhāya vatsalāya namonamaḥ / (46.1) Par.?
namo bhūtāya satyāya satyāsatyāya vai namaḥ // (46.2) Par.?
namo vai padmavarṇāya mṛtyughnāya ca mṛtyave / (47.1) Par.?
namo gaurāya śyāmāya kadrave lohitāya ca // (47.2) Par.?
mahāsaṃdhyābhravarṇāya cārudīptāya dīkṣiṇe / (48.1) Par.?
namaḥ kamalahastāya digvāsāya kapardine // (48.2) Par.?
apramāṇāya sarvāya avyayāyāmarāya ca / (49.1) Par.?
namo rūpāya gandhāya śāśvatāyākṣatāya ca // (49.2) Par.?
purastādbṛṃhate caiva vibhrāntāya kṛtāya ca / (50.1) Par.?
durgamāya maheśāya krodhāya kapilāya ca // (50.2) Par.?
tarkyātarkyaśarīrāya baline raṃhasāya ca / (51.1) Par.?
sikatyāya pravāhyāya sthitāya prasṛtāya ca // (51.2) Par.?
sumedhase kulālāya namaste śaśikhaṇḍine / (52.1) Par.?
citrāya citraveṣāya citravarṇāya medhase // (52.2) Par.?
cekitānāya tuṣṭāya namaste nihitāya ca / (53.1) Par.?
namaḥ kṣāntāya dāntāya vajrasaṃhananāya ca // (53.2) Par.?
rakṣoghnāya viṣaghnāya śitikaṇṭhordhvamanyave // (54.1) Par.?
lelihāya kṛtāntāya tigmāyudhadharāya ca // (55.1) Par.?
pramodāya saṃmodāya yativedyāya te namaḥ / (56.1) Par.?
anāmayāya sarvāya mahākālāya vai namaḥ // (56.2) Par.?
praṇavapraṇaveśāya bhaganetrāntakāya ca / (57.1) Par.?
mṛgavyādhāya dakṣāya dakṣayajñāntakāya ca // (57.2) Par.?
sarvabhūtātmabhūtāya sarveśātiśayāya ca / (58.1) Par.?
puraghnāya suśastrāya dhanvine 'tha paraśvadhe // (58.2) Par.?
pūṣadantavināśāya bhaganetrāntakāya ca / (59.1) Par.?
kāmadāya variṣṭhāya kāmāṅgadahanāya ca // (59.2) Par.?
raṅge karālavaktrāya nāgendravadanāya ca / (60.1) Par.?
daityānāmantakeśāya daityākrandakarāya ca // (60.2) Par.?
himaghnāya ca tīkṣṇāya ārdracarmadharāya ca / (61.1) Par.?
śmaśānaratinityāya namo 'stūlmukadhāriṇe // (61.2) Par.?
namaste prāṇapālāya muṇḍamālādharāya ca / (62.1) Par.?
prahīṇaśokairvividhairbhūtaiḥ parivṛtāya ca // (62.2) Par.?
naranārīśarīrāya devyāḥ priyakarāya ca / (63.1) Par.?
jaṭine muṇḍine caiva vyālayajñopavītine // (63.2) Par.?
namo 'stu nṛtyaśīlāya upanṛtyapriyāya ca / (64.1) Par.?
manyave gītaśīlāya munibhir gāyate namaḥ // (64.2) Par.?
kaṭakaṭāya tigmāya apriyāya priyāya ca / (65.1) Par.?
vibhīṣaṇāya bhīṣmāya bhagapramathanāya ca // (65.2) Par.?
siddhasaṃghānugītāya mahābhāgāya vai namaḥ / (66.1) Par.?
namo muktāṭṭahāsāya kṣveḍitāsphoṭitāya ca // (66.2) Par.?
nardate kūrdate caiva namaḥ pramuditātmane / (67.1) Par.?
namo mṛḍāya śvasate dhāvate 'dhiṣṭhite namaḥ // (67.2) Par.?
dhyāyate jṛmbhate caiva rudate dravate namaḥ / (68.1) Par.?
valgate krīḍate caiva lambodaraśarīriṇe // (68.2) Par.?
namo 'kṛtyāya kṛtyāya muṇḍāya kīkaṭāya ca / (69.1) Par.?
nama unmattadehāya kiṅkiṇīkāya vai namaḥ // (69.2) Par.?
namo vikṛtaveṣāya krūrāyāmarṣaṇāya ca / (70.1) Par.?
aprameyāya goptre ca dīptāyānirguṇāya ca // (70.2) Par.?
vāmapriyāya vāmāya cūḍāmaṇidharāya ca / (71.1) Par.?
namastokāya tanave guṇairapramitāya ca // (71.2) Par.?
namo guṇyāya guhyāya agamyagamanāya ca / (72.1) Par.?
lokadhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau // (72.2) Par.?
sarveṣāṃ siddhiyogānāmadhiṣṭhānaṃ tavodaram / (73.1) Par.?
madhye 'ntarikṣaṃ vistīrṇaṃ tārāgaṇavibhūṣitam // (73.2) Par.?
svāteḥ patha ivābhāti śrīmān hārastavorasi / (74.1) Par.?
diśo daśabhujāstubhyaṃ keyūrāṅgadabhūṣitāḥ // (74.2) Par.?
vistīrṇapariṇāhaś ca nīlāñjanacayopamaḥ / (75.1) Par.?
kaṇṭhaste śobhate śrīmān hemasūtravibhūṣitaḥ // (75.2) Par.?
daṃṣṭrākarālaṃ durdharṣamanaupamyaṃ mukhaṃ tathā / (76.1) Par.?
padmamālākṛtoṣṇīṣaṃ śiro dyauḥ śobhate 'dhikam // (76.2) Par.?
dīptiḥ sūrye vapuścandre sthairyaṃ śaile 'nile balam / (77.1) Par.?
auṣṇyamagnau tathā śaityam apsu śabdo 'mbare tathā // (77.2) Par.?
akṣarāntaraniṣpandādguṇānetānvidurbudhāḥ / (78.1) Par.?
japo japyo mahādevo mahāyogomaheśvaraḥ // (78.2) Par.?
pureśayo guhāvāsī khecaro rajanīcaraḥ / (79.1) Par.?
taponidhirguhagururnandano nandavardhanaḥ // (79.2) Par.?
hayaśīrṣā payodhātā vidhātā bhūtabhāvanaḥ / (80.1) Par.?
boddhavyo bodhitā netā durdharṣo duṣprakampanaḥ // (80.2) Par.?
bṛhadratho bhīmakarmā bṛhatkīrtir dhanañjayaḥ / (81.1) Par.?
ghaṇṭāpriyo dhvajī chattrī pinākī dhvajinīpatiḥ // (81.2) Par.?
kavacī paṭṭiśī khaḍgī dhanurhastaḥ paraśvadhī / (82.1) Par.?
aghasmaro 'naghaḥ śūro devarājo 'rimardanaḥ // (82.2) Par.?
tvāṃ prasādya purāsmābhir dviṣanto nihatā yudhi / (83.1) Par.?
agniḥ sadārṇavāṃbhastvaṃ pibannapi na tṛpyase // (83.2) Par.?
krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ / (84.1) Par.?
brahmacāri cāgādhaś ca brahmaṇyaḥ śiṣṭapūjitaḥ // (84.2) Par.?
devānām akṣayaḥ kośas tvayā yajñaḥ prakalpitaḥ / (85.1) Par.?
havyaṃ tavedaṃ vahati vedoktaṃ havyavāhanaḥ / (85.2) Par.?
prīte tvayi mahādeva vayaṃ prītā bhavāmahe // (85.3) Par.?
bhavānīśo 'nādimāṃstvaṃ ca sarvalokānāṃ tvaṃ brahmakartādisargaḥ / (86.1) Par.?
sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti // (86.2) Par.?
yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān / (87.1) Par.?
ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti // (87.2) Par.?
aprasaṃkhyeyatattvasya yathā vidmaḥ svaśaktitaḥ / (88.1) Par.?
kīrtitaṃ tava māhātmyam apārasya mahātmanaḥ // (88.2) Par.?
śivo no bhava sarvatra yo 'si so 'si namo 'stu te / (89.1) Par.?
sūta uvāca / (89.2) Par.?
ya idaṃ kīrtayedbhaktyā brahmanārāyaṇastavam // (89.3) Par.?
śrāvayedvā dvijān vidvān śṛṇuyādvā samāhitaḥ / (90.1) Par.?
aśvamedhāyutaṃ kṛtvā yatphalaṃ tadavāpnuyāt // (90.2) Par.?
pāpācāro 'pi yo martyaḥ śṛṇuyācchivasannidhau / (91.1) Par.?
japedvāpi vinirmukto brahmalokaṃ sa gacchati // (91.2) Par.?
śrāddhe vā daivike kārye yajñe vāvabhṛthāntike / (92.1) Par.?
kīrtayedvā satāṃ madhye sa yāti brahmaṇo'ntikam // (92.2) Par.?
Duration=0.40837097167969 secs.