UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5379
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
namo digvāsase nityaṃ kṛtāntāya triśūline / (1.2)
Par.?
vikaṭāya karālāya karālavadanāya ca // (1.3)
Par.?
arūpāya surūpāya viśvarūpāya te namaḥ / (2.1)
Par.?
kaṭaṅkaṭāya rudrāya svāhākārāya vai namaḥ // (2.2)
Par.?
sarvapraṇatadehāya svayaṃ ca praṇatātmane / (3.1)
Par.?
nityaṃ nīlaśikhaṇḍāya śrīkaṇṭhāya namonamaḥ // (3.2)
Par.?
nīlakaṇṭhāya devāya citābhasmāṅgadhāriṇe / (4.1)
Par.?
tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ // (4.2)
Par.?
ātmā ca sarvabhūtānāṃ sāṃkhyaiḥ puruṣa ucyate / (5.1)
Par.?
parvatānāṃ mahāmerurnakṣatrāṇāṃ ca candramāḥ // (5.2)
Par.?
ṛṣīṇāṃ ca vasiṣṭhas tvaṃ devānāṃ vāsavas tathā / (6.1)
Par.?
oṅkāraḥ sarvavedānāṃ śreṣṭhaṃ sāma ca sāmasu // (6.2)
Par.?
āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ / (7.1)
Par.?
grāmyāṇāmṛṣabhaścāsi bhagavāṃllokapūjitaḥ // (7.2)
Par.?
sarvathā vartamāno'pi yo yo bhāvo bhaviṣyati / (8.1) Par.?
tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā // (8.2)
Par.?
kāmaḥ krodhaś ca lobhaś ca viṣādo mada eva ca / (9.1)
Par.?
etad icchāmahe boddhuṃ prasīda parameśvara // (9.2)
Par.?
mahāsaṃharaṇe prāpte tvayā deva kṛtātmanā / (10.1)
Par.?
karaṃ lalāṭe saṃvidhya vahnirutpāditastvayā // (10.2)
Par.?
tenāgninā tadā lokā arcirbhiḥ sarvato vṛtāḥ / (11.1)
Par.?
tasmādagnisamā hyete bahavo vikṛtāgnayaḥ // (11.2)
Par.?
kāmaḥ krodhaś ca lobhaś ca moho dambha upadravaḥ / (12.1)
Par.?
yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca // (12.2)
Par.?
dahyante prāṇinaste tu tvatsamutthena vahninā / (13.1)
Par.?
asmākaṃ dahyamānānāṃ trātā bhava sureśvara // (13.2)
Par.?
tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi / (14.1)
Par.?
maheśvara mahābhāga prabho śubhanirīkṣaka // (14.2)
Par.?
ājñāpaya vayaṃ nātha kartāro vacanaṃ tava / (15.1)
Par.?
bhūtakoṭisahasreṣu rūpakoṭiśateṣu ca // (15.2)
Par.?
antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te // (16.1)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge dvātriṃśo 'dhyāyaḥ // (17.1)
Par.?
Duration=0.29403305053711 secs.