UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5384
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1)
Par.?
kathaṃ jaghāna rājānaṃ kṣupaṃ pādena suvrata / (1.2)
Par.?
dadhīcaḥ samare jitvā devadevaṃ janārdanam // (1.3)
Par.?
vajrāsthitvaṃ kathaṃ lebhe mahādevānmahātapāḥ / (2.1)
Par.?
vaktumarhasi śailāde jito mṛtyustvayā yathā // (2.2)
Par.?
śailādiruvāca / (3.1)
Par.?
brahmaputro mahātejā rājā kṣupa iti smṛtaḥ / (3.2)
Par.?
abhūnmitro dadhīcasya munīndrasya janeśvaraḥ // (3.3)
Par.?
cirāttayoḥ prasaṃgādvai vādaḥ kṣupadadhīcayoḥ / (4.1)
Par.?
abhavat kṣatriyaśreṣṭho vipra eveti viśrutaḥ // (4.2)
Par.?
aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ / (5.1)
Par.?
tasmādindro hyayaṃ vahniryamaś ca nirṛtis tathā // (5.2)
Par.?
varuṇaścaiva vāyuś ca somo dhanada eva ca / (6.1)
Par.?
īśvaro 'haṃ na saṃdeho nāvamantavya eva ca // (6.2)
Par.?
mahatī devatā yā sā mahataścāpi suvrata / (7.1)
Par.?
tasmāttvayā mahābhāga cyāvaneya sadā hyaham // (7.2)
Par.?
nāvamantavya eveha pūjanīyaś ca sarvathā / (8.1)
Par.?
śrutvā tathā mataṃ tasya kṣupasya munisattamaḥ // (8.2)
Par.?
dadhīcaś cyāvaniś cogro gauravādātmano dvijaḥ / (9.1)
Par.?
atāḍayatkṣupaṃ mūrdhni dadhīco vāmamuṣṭinā / (9.2)
Par.?
cicheda vajreṇa ca taṃ dadhīcaṃ balavān kṣupaḥ // (9.3)
Par.?
brahmaloke purāsau hi brahmaṇaḥ kṣutasaṃbhavaḥ / (10.1)
Par.?
labdhaṃ vajraṃ ca kāryārthaṃ vajriṇā coditaḥ prabhuḥ // (10.2)
Par.?
svecchayaiva naro bhūtvā narapālo babhūva saḥ / (11.1)
Par.?
tasmādrājā sa viprendramajayadvai mahābalaḥ // (11.2)
Par.?
yathā vajradharaḥ śrīmānbalavāṃstamasānvitaḥ / (12.1)
Par.?
papāta bhūmau nihato vajreṇa dvijapuṅgavaḥ // (12.2)
Par.?
sasmāra ca tadā tatra duḥkhādvai bhārgavaṃ munim / (13.1)
Par.?
śukro'pi saṃdhayāmāsa tāḍitaṃ kuliśena tam // (13.2)
Par.?
yogādetya dadhīcasya dehaṃ dehabhṛtāṃvaraḥ / (14.1)
Par.?
saṃdhāya pūrvavaddehaṃ dadhīcasyāha bhārgavaḥ // (14.2)
Par.?
bho dadhīca mahābhāga devadevamumāpatim / (15.1) Par.?
sampūjya pūjyaṃ brahmādyairdevadevaṃ nirañjanam // (15.2)
Par.?
avadhyo bhava viprarṣe prasādāttryambakasya tu / (16.1)
Par.?
mṛtasaṃjīvanaṃ tasmāllabdhametanmayā dvija // (16.2)
Par.?
nāsti mṛtyubhayaṃ śaṃbhorbhaktānāmiha sarvataḥ / (17.1)
Par.?
mṛtasaṃjīvanaṃ cāpi śaivamadya vadāmi te // (17.2)
Par.?
triyaṃbakaṃ yajāmahe trailokyapitaraṃ prabhum / (18.1)
Par.?
trimaṇḍalasya pitaraṃ triguṇasya maheśvaram // (18.2)
Par.?
tritattvasya trivahneś ca tridhābhūtasya sarvataḥ / (19.1)
Par.?
trivedasya mahādevaṃ sugandhiṃ puṣṭivardhanam // (19.2)
Par.?
sarvabhūteṣu sarvatra triguṇe prakṛtau tathā / (20.1)
Par.?
indriyeṣu tathānyeṣu deveṣu ca gaṇeṣu ca // (20.2)
Par.?
puṣpeṣu gandhavatsūkṣmaḥ sugandhiḥ parameśvaraḥ / (21.1)
Par.?
puṣṭiś ca prakṛtiryasmātpuruṣasya dvijottama // (21.2)
Par.?
mahadādiviśeṣāntavikalpasyāpi suvrata / (22.1)
Par.?
viṣṇoḥ pitāmahasyāpi munīnāṃ ca mahāmune // (22.2)
Par.?
indrasyāpi ca devānāṃ tasmādvai puṣṭivardhanaḥ / (23.1)
Par.?
taṃ devamamṛtaṃ rudraṃ karmaṇā tapasā tathā // (23.2)
Par.?
svādhyāyena ca yogena dhyānena ca yajāmahe / (24.1)
Par.?
satyenānena mukṣīyān mṛtyupāśād bhavaḥ svayam // (24.2)
Par.?
bandhamokṣakaro yasmādurvārukamiva prabhuḥ / (25.1)
Par.?
mṛtasaṃjīvano mantro mayā labdhastu śaṅkarāt // (25.2)
Par.?
japtvā hutvābhimantryaivaṃ jalaṃ pītvā divāniśam / (26.1)
Par.?
liṅgasya saṃnidhau dhyātvā nāsti mṛtyubhayaṃ dvija // (26.2)
Par.?
tasya tadvacanaṃ śrutvā tapasārādhya śaṅkaram / (27.1)
Par.?
vajrāsthitvam avadhyatvam adīnatvaṃ ca labdhavān // (27.2)
Par.?
evamārādhya deveśaṃ dadhīco munisattamaḥ / (28.1)
Par.?
prāpyāvadhyatvamanyaiś ca vajrāsthitvaṃ prayatnataḥ // (28.2)
Par.?
atāḍayacca rājendraṃ pādamūlena mūrdhani / (29.1)
Par.?
kṣupo dadhīcaṃ vajreṇa jaghānorasi ca prabhuḥ // (29.2)
Par.?
nābhūnnāśāya tadvajraṃ dadhīcasya mahātmanaḥ / (30.1)
Par.?
prabhāvātparameśasya vajrabaddhaśarīriṇaḥ // (30.2)
Par.?
dṛṣṭvāpyavadhyatvamadīnatāṃ ca kṣupo dadhīcasya tadā prabhāvam / (31.1)
Par.?
ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam // (31.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupābidhanṛpaparābhavavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ // (32.1)
Par.?
Duration=0.18179607391357 secs.