Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5363
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tasya tadvacanaṃ śrutvā brahmaṇo bhagavān bhavaḥ / (1.2) Par.?
brahmarūpī prabodhārthaṃ brahmāṇaṃ prāha sasmitam // (1.3) Par.?
śvetakalpo yadā hyāsīd ahameva tadābhavam / (2.1) Par.?
śvetoṣṇīṣaḥ śvetamālyaḥ śvetāṃbaradharaḥ sitaḥ // (2.2) Par.?
śvetāsthiḥ śvetaromā ca śvetāsṛk śvetalohitaḥ / (3.1) Par.?
tena nāmnā ca vikhyātaḥ śvetakalpastadā hyasau // (3.2) Par.?
matprasūtā ca deveśī śvetāṅgā śvetalohitā / (4.1) Par.?
śvetavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā // (4.2) Par.?
tasmādahaṃ ca deveśa tvayā guhyena vai punaḥ / (5.1) Par.?
vijñātaḥ svena tapasā sadyojātatvamāgataḥ // (5.2) Par.?
sadyojāteti brahmaitadguhyaṃ caitatprakīrtitam / (6.1) Par.?
tasmādguhyatvamāpannaṃ ye vetsyanti dvijātayaḥ // (6.2) Par.?
matsamīpaṃ gamiṣyanti punarāvṛttidurlabham / (7.1) Par.?
yadā caiva punastvāsīllohito nāma nāmataḥ // (7.2) Par.?
matkṛtena ca varṇena kalpo vai lohitaḥ smṛtaḥ / (8.1) Par.?
tadā lohitamāṃsāsthilohitakṣīrasaṃbhavā // (8.2) Par.?
lohitākṣī stanavatī gāyatrī gauḥ prakīrtitā / (9.1) Par.?
tato 'syā lohitatvena varṇasya ca viparyayāt // (9.2) Par.?
vāmatvāccaiva devasya vāmadevatvamāgataḥ / (10.1) Par.?
tatrāpi ca mahāsattva tvayāhaṃ niyatātmanā // (10.2) Par.?
vijñātaḥ svena yogena tasminvarṇāntare sthitaḥ / (11.1) Par.?
tataś ca vāmadeveti khyātiṃ yāto 'smi bhūtale // (11.2) Par.?
ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ / (12.1) Par.?
rudralokaṃ gamiṣyanti punarāvṛttidurlabham // (12.2) Par.?
yadāhaṃ punareveha pītavarṇo yugakramāt / (13.1) Par.?
matkṛtena ca nāmnā vai pītakalpo 'bhavattadā // (13.2) Par.?
matprasūtā ca deveśī pītāṅgī pītalohitā / (14.1) Par.?
pītavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā // (14.2) Par.?
tatrāpi ca mahāsattva yogayuktena cetasā / (15.1) Par.?
yasmādahaṃ tairvijñāto yogatatparamānasaiḥ // (15.2) Par.?
tatra tatpuruṣatvena vijñāto 'haṃ tvayā punaḥ / (16.1) Par.?
tasmāttatpuruṣatvaṃ vai mamaitatkanakāṇḍaja // (16.2) Par.?
ye māṃ rudraṃ ca rudrāṇīṃ gāyatrīṃ vedamātaram / (17.1) Par.?
vetsyanti tapasā yuktā vimalā brahmasaṃgatāḥ // (17.2) Par.?
rudralokaṃ gamiṣyanti punarāvṛttidurlabham / (18.1) Par.?
yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ // (18.2) Par.?
matkṛtena ca varṇena saṃkalpaḥ kṛṣṇa ucyate / (19.1) Par.?
tatrāhaṃ kālasaṃkāśaḥ kālo lokaprakālakaḥ // (19.2) Par.?
vijñāto 'haṃ tvayā brahmanghoro ghoraparākramaḥ / (20.1) Par.?
matprasūtā ca gāyatrī kṛṣṇāṅgī kṛṣṇalohitā // (20.2) Par.?
kṛṣṇarūpā ca deveśa tadāsīdbrahmasaṃjñitā / (21.1) Par.?
tasmād ghoratvamāpannaṃ ye māṃ vetsyanti bhūtale // (21.2) Par.?
teṣāmaghoraḥ śāntaś ca bhaviṣyāmyahamavyayaḥ / (22.1) Par.?
punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat // (22.2) Par.?
tadāpyahaṃ tvayā jñātaḥ parameṇa samādhinā / (23.1) Par.?
viśvarūpā ca saṃvṛttā gāyatrī lokadhāriṇī // (23.2) Par.?
tasmin viśvatvam āpannaṃ ye māṃ vetsyanti bhūtale / (24.1) Par.?
teṣāṃ śivaś ca saumyaś ca bhaviṣyāmi sadaiva hi // (24.2) Par.?
yasmācca viśvarūpo vai kalpo 'yaṃ samudāhṛtaḥ / (25.1) Par.?
viśvarūpā tathā ceyaṃ sāvitrī samudāhṛtā // (25.2) Par.?
sarvarūpā tathā ceme saṃvṛttā mama putrakāḥ / (26.1) Par.?
catvāraste mayā khyātāḥ putra vai lokasaṃmatāḥ // (26.2) Par.?
yasmācca sarvavarṇatvaṃ prajānāṃ ca bhaviṣyati / (27.1) Par.?
sarvabhakṣā ca medhyā ca varṇataś ca bhaviṣyati // (27.2) Par.?
mokṣo dharmastathārthaś ca kāmaśceti catuṣṭayam / (28.1) Par.?
yasmādvedāś ca vedyaṃ ca caturdhā vai bhaviṣyati // (28.2) Par.?
bhūtagrāmāś ca catvāra āśramāś ca tathaiva ca / (29.1) Par.?
dharmasya pādāścatvāraścatvāro mama putrakāḥ // (29.2) Par.?
tasmāccaturyugāvasthaṃ jagadvai sacarācaram / (30.1) Par.?
caturdhāvasthitaścaiva catuṣpādo bhaviṣyati // (30.2) Par.?
bhūrloko 'tha bhuvarlokaḥ svarlokaś ca mahas tathā / (31.1) Par.?
janastapaś ca satyaṃ ca viṣṇulokastataḥ param // (31.2) Par.?
aṣṭākṣarasthito lokaḥ sthāne sthāne tadakṣaram / (32.1) Par.?
bhūrbhuvaḥ svarmahaścaiva pādāścatvāra eva ca // (32.2) Par.?
bhūrlokaḥ prathamaḥ pādo bhuvarlokastataḥ param / (33.1) Par.?
svarloko vai tṛtīyaś ca caturthastu mahas tathā // (33.2) Par.?
pañcamastu janastatra ṣaṣṭhaś ca tapa ucyate / (34.1) Par.?
satyaṃ tu saptamo loko hyapunarbhavagāminām // (34.2) Par.?
viṣṇulokaḥ smṛtaṃ sthānaṃ punarāvṛttidurlabham / (35.1) Par.?
skāndamaumaṃ tathā sthānaṃ sarvasiddhisamanvitam // (35.2) Par.?
rudralokaḥ smṛtastasmātpadaṃ tadyogināṃ śubham / (36.1) Par.?
nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ // (36.2) Par.?
drakṣyanti taddvijā yuktā dhyānatatparamānasāḥ / (37.1) Par.?
yasmāccatuṣpadā hyeṣā tvayā dṛṣṭā sarasvatī // (37.2) Par.?
pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam / (38.1) Par.?
aumaṃ māheśvaraṃ caiva tasmāddṛṣṭā catuṣpadā // (38.2) Par.?
tasmāttu paśavaḥ sarve bhaviṣyanti catuṣpadāḥ / (39.1) Par.?
tataścaiṣāṃ bhaviṣyanti catvāraste payodharāḥ // (39.2) Par.?
somaś ca mantrasaṃyukto yasmānmama mukhāccyutaḥ / (40.1) Par.?
jīvaḥ prāṇabhṛtāṃ brahman punaḥ pītastanāḥ smṛtāḥ // (40.2) Par.?
tasmātsomamayaṃ caiva amṛtaṃ jīvasaṃjñitam / (41.1) Par.?
catuṣpādā bhaviṣyanti śvetatvaṃ cāsya tena tat // (41.2) Par.?
yasmāccaiva kriyā bhūtvā dvipadā ca maheśvarī / (42.1) Par.?
dṛṣṭā punastathaivaiṣā sāvitrī lokabhāvinī // (42.2) Par.?
tasmācca dvipadāḥ sarve dvistanāś ca narāḥ śubhāḥ / (43.1) Par.?
tasmācceyamajā bhūtvā sarvavarṇā maheśvarī // (43.2) Par.?
yā vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā / (44.1) Par.?
tasmācca viśvarūpatvaṃ prajānāṃ vai bhaviṣyati // (44.2) Par.?
ajaścaiva mahātejā viśvarūpo bhaviṣyati / (45.1) Par.?
amogharetāḥ sarvatra mukhe cāsya hutāśanaḥ // (45.2) Par.?
tasmātsarvagato medhyaḥ paśurūpī hutāśanaḥ / (46.1) Par.?
tapasā bhāvitātmāno ye māṃ drakṣyanti vai dvijāḥ // (46.2) Par.?
īśitve ca vaśitve ca sarvagaṃ sarvataḥ sthitam / (47.1) Par.?
rajastamobhyāṃ nirmuktāstyaktvā mānuṣyakaṃ vapuḥ // (47.2) Par.?
matsamīpamupeṣyanti punarāvṛttidurlabham / (48.1) Par.?
ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ // (48.2) Par.?
praṇamya prayato bhūtvā punarāha pitāmahaḥ / (49.1) Par.?
ya evaṃ bhagavān vidvān gāyatryā vai maheśvaram // (49.2) Par.?
viśvātmānaṃ hi sarvaṃ tvāṃ gāyatryāstava ceśvara / (50.1) Par.?
tasya dehi paraṃ sthānaṃ tathāstviti ca so'bravīt // (50.2) Par.?
tasmādvidvān hi viśvatvamasyāścāsya mahātmanaḥ / (51.1) Par.?
sa yāti brahmasāyujyaṃ vacanād brahmaṇaḥ prabhoḥ // (51.2) Par.?
Duration=0.24007296562195 secs.