UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5363
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasya tadvacanaṃ śrutvā brahmaṇo bhagavān bhavaḥ / (1.2)
Par.?
brahmarūpī prabodhārthaṃ brahmāṇaṃ prāha sasmitam // (1.3)
Par.?
śvetakalpo yadā hyāsīd ahameva tadābhavam / (2.1)
Par.?
śvetoṣṇīṣaḥ śvetamālyaḥ śvetāṃbaradharaḥ sitaḥ // (2.2)
Par.?
śvetāsthiḥ śvetaromā ca śvetāsṛk śvetalohitaḥ / (3.1)
Par.?
tena nāmnā ca vikhyātaḥ śvetakalpastadā hyasau // (3.2)
Par.?
matprasūtā ca deveśī śvetāṅgā śvetalohitā / (4.1)
Par.?
śvetavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā // (4.2)
Par.?
tasmādahaṃ ca deveśa tvayā guhyena vai punaḥ / (5.1)
Par.?
vijñātaḥ svena tapasā sadyojātatvamāgataḥ // (5.2)
Par.?
sadyojāteti brahmaitadguhyaṃ caitatprakīrtitam / (6.1)
Par.?
tasmādguhyatvamāpannaṃ ye vetsyanti dvijātayaḥ // (6.2)
Par.?
matsamīpaṃ gamiṣyanti punarāvṛttidurlabham / (7.1)
Par.?
yadā caiva punastvāsīllohito nāma nāmataḥ // (7.2)
Par.?
matkṛtena ca varṇena kalpo vai lohitaḥ smṛtaḥ / (8.1)
Par.?
tadā lohitamāṃsāsthilohitakṣīrasaṃbhavā // (8.2)
Par.?
lohitākṣī stanavatī gāyatrī gauḥ prakīrtitā / (9.1)
Par.?
tato 'syā lohitatvena varṇasya ca viparyayāt // (9.2)
Par.?
vāmatvāccaiva devasya vāmadevatvamāgataḥ / (10.1)
Par.?
tatrāpi ca mahāsattva tvayāhaṃ niyatātmanā // (10.2)
Par.?
vijñātaḥ svena yogena tasminvarṇāntare sthitaḥ / (11.1)
Par.?
tataś ca vāmadeveti khyātiṃ yāto 'smi bhūtale // (11.2)
Par.?
ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ / (12.1)
Par.?
rudralokaṃ gamiṣyanti punarāvṛttidurlabham // (12.2)
Par.?
yadāhaṃ punareveha pītavarṇo yugakramāt / (13.1)
Par.?
matkṛtena ca nāmnā vai pītakalpo 'bhavattadā // (13.2)
Par.?
matprasūtā ca deveśī pītāṅgī pītalohitā / (14.1)
Par.?
pītavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā // (14.2)
Par.?
tatrāpi ca mahāsattva yogayuktena cetasā / (15.1)
Par.?
yasmādahaṃ tairvijñāto yogatatparamānasaiḥ // (15.2)
Par.?
tatra tatpuruṣatvena vijñāto 'haṃ tvayā punaḥ / (16.1)
Par.?
tasmāttatpuruṣatvaṃ vai mamaitatkanakāṇḍaja // (16.2)
Par.?
ye māṃ rudraṃ ca rudrāṇīṃ gāyatrīṃ vedamātaram / (17.1)
Par.?
vetsyanti tapasā yuktā vimalā brahmasaṃgatāḥ // (17.2)
Par.?
rudralokaṃ gamiṣyanti punarāvṛttidurlabham / (18.1)
Par.?
yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ // (18.2)
Par.?
matkṛtena ca varṇena saṃkalpaḥ kṛṣṇa ucyate / (19.1)
Par.?
tatrāhaṃ kālasaṃkāśaḥ kālo lokaprakālakaḥ // (19.2)
Par.?
vijñāto 'haṃ tvayā brahmanghoro ghoraparākramaḥ / (20.1)
Par.?
matprasūtā ca gāyatrī kṛṣṇāṅgī kṛṣṇalohitā // (20.2)
Par.?
kṛṣṇarūpā ca deveśa tadāsīdbrahmasaṃjñitā / (21.1)
Par.?
tasmād ghoratvamāpannaṃ ye māṃ vetsyanti bhūtale // (21.2)
Par.?
teṣāmaghoraḥ śāntaś ca bhaviṣyāmyahamavyayaḥ / (22.1)
Par.?
punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat // (22.2)
Par.?
tadāpyahaṃ tvayā jñātaḥ parameṇa samādhinā / (23.1)
Par.?
viśvarūpā ca saṃvṛttā gāyatrī lokadhāriṇī // (23.2)
Par.?
tasmin viśvatvam āpannaṃ ye māṃ vetsyanti bhūtale / (24.1)
Par.?
teṣāṃ śivaś ca saumyaś ca bhaviṣyāmi sadaiva hi // (24.2)
Par.?
yasmācca viśvarūpo vai kalpo 'yaṃ samudāhṛtaḥ / (25.1)
Par.?
viśvarūpā tathā ceyaṃ sāvitrī samudāhṛtā // (25.2)
Par.?
sarvarūpā tathā ceme saṃvṛttā mama putrakāḥ / (26.1)
Par.?
catvāraste mayā khyātāḥ putra vai lokasaṃmatāḥ // (26.2)
Par.?
yasmācca sarvavarṇatvaṃ prajānāṃ ca bhaviṣyati / (27.1)
Par.?
sarvabhakṣā ca medhyā ca varṇataś ca bhaviṣyati // (27.2)
Par.?
mokṣo dharmastathārthaś ca kāmaśceti catuṣṭayam / (28.1)
Par.?
yasmādvedāś ca vedyaṃ ca caturdhā vai bhaviṣyati // (28.2)
Par.?
bhūtagrāmāś ca catvāra āśramāś ca tathaiva ca / (29.1)
Par.?
dharmasya pādāścatvāraścatvāro mama putrakāḥ // (29.2)
Par.?
tasmāccaturyugāvasthaṃ jagadvai sacarācaram / (30.1)
Par.?
caturdhāvasthitaścaiva catuṣpādo bhaviṣyati // (30.2)
Par.?
bhūrloko 'tha bhuvarlokaḥ svarlokaś ca mahas tathā / (31.1)
Par.?
janastapaś ca satyaṃ ca viṣṇulokastataḥ param // (31.2)
Par.?
aṣṭākṣarasthito lokaḥ sthāne sthāne tadakṣaram / (32.1)
Par.?
bhūrbhuvaḥ svarmahaścaiva pādāścatvāra eva ca // (32.2)
Par.?
bhūrlokaḥ prathamaḥ pādo bhuvarlokastataḥ param / (33.1)
Par.?
svarloko vai tṛtīyaś ca caturthastu mahas tathā // (33.2)
Par.?
pañcamastu janastatra ṣaṣṭhaś ca tapa ucyate / (34.1)
Par.?
satyaṃ tu saptamo loko hyapunarbhavagāminām // (34.2)
Par.?
viṣṇulokaḥ smṛtaṃ sthānaṃ punarāvṛttidurlabham / (35.1)
Par.?
skāndamaumaṃ tathā sthānaṃ sarvasiddhisamanvitam // (35.2)
Par.?
rudralokaḥ smṛtastasmātpadaṃ tadyogināṃ śubham / (36.1)
Par.?
nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ // (36.2)
Par.?
drakṣyanti taddvijā yuktā dhyānatatparamānasāḥ / (37.1)
Par.?
yasmāccatuṣpadā hyeṣā tvayā dṛṣṭā sarasvatī // (37.2)
Par.?
pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam / (38.1)
Par.?
aumaṃ māheśvaraṃ caiva tasmāddṛṣṭā catuṣpadā // (38.2)
Par.?
tasmāttu paśavaḥ sarve bhaviṣyanti catuṣpadāḥ / (39.1)
Par.?
tataścaiṣāṃ bhaviṣyanti catvāraste payodharāḥ // (39.2)
Par.?
somaś ca mantrasaṃyukto yasmānmama mukhāccyutaḥ / (40.1)
Par.?
jīvaḥ prāṇabhṛtāṃ brahman punaḥ pītastanāḥ smṛtāḥ // (40.2)
Par.?
tasmātsomamayaṃ caiva amṛtaṃ jīvasaṃjñitam / (41.1)
Par.?
catuṣpādā bhaviṣyanti śvetatvaṃ cāsya tena tat // (41.2)
Par.?
yasmāccaiva kriyā bhūtvā dvipadā ca maheśvarī / (42.1)
Par.?
dṛṣṭā punastathaivaiṣā sāvitrī lokabhāvinī // (42.2)
Par.?
tasmācca dvipadāḥ sarve dvistanāś ca narāḥ śubhāḥ / (43.1)
Par.?
tasmācceyamajā bhūtvā sarvavarṇā maheśvarī // (43.2)
Par.?
yā vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā / (44.1)
Par.?
tasmācca viśvarūpatvaṃ prajānāṃ vai bhaviṣyati // (44.2)
Par.?
ajaścaiva mahātejā viśvarūpo bhaviṣyati / (45.1)
Par.?
amogharetāḥ sarvatra mukhe cāsya hutāśanaḥ // (45.2)
Par.?
tasmātsarvagato medhyaḥ paśurūpī hutāśanaḥ / (46.1)
Par.?
tapasā bhāvitātmāno ye māṃ drakṣyanti vai dvijāḥ // (46.2)
Par.?
īśitve ca vaśitve ca sarvagaṃ sarvataḥ sthitam / (47.1)
Par.?
rajastamobhyāṃ nirmuktāstyaktvā mānuṣyakaṃ vapuḥ // (47.2)
Par.?
matsamīpamupeṣyanti punarāvṛttidurlabham / (48.1)
Par.?
ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ // (48.2)
Par.?
praṇamya prayato bhūtvā punarāha pitāmahaḥ / (49.1) Par.?
ya evaṃ bhagavān vidvān gāyatryā vai maheśvaram // (49.2)
Par.?
viśvātmānaṃ hi sarvaṃ tvāṃ gāyatryāstava ceśvara / (50.1)
Par.?
tasya dehi paraṃ sthānaṃ tathāstviti ca so'bravīt // (50.2)
Par.?
tasmādvidvān hi viśvatvamasyāścāsya mahātmanaḥ / (51.1)
Par.?
sa yāti brahmasāyujyaṃ vacanād brahmaṇaḥ prabhoḥ // (51.2)
Par.?
Duration=0.22469902038574 secs.