UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5385
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pūjayā tasya saṃtuṣṭo bhagavānpuruṣottamaḥ / (1.2)
Par.?
śrībhūmisahitaḥ śrīmāñśaṅkhacakragadādharaḥ // (1.3)
Par.?
kirīṭī padmahastaś ca sarvābharaṇabhūṣitaḥ / (2.1)
Par.?
pītāṃbaraś ca bhagavāndevairdaityaiś ca saṃvṛtaḥ // (2.2)
Par.?
pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ / (3.1)
Par.?
divyena darśanenaiva dṛṣṭvā devaṃ janārdanam // (3.2)
Par.?
tuṣṭāva vāgbhir iṣṭābhiḥ praṇamya garuḍadhvajam / (4.1)
Par.?
tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ // (4.2)
Par.?
puruṣastvaṃ jagannātho viṣṇurviśveśvaro bhavān / (5.1)
Par.?
yo'yaṃ brahmāsi puruṣo viśvamūrtiḥ pitāmahaḥ // (5.2)
Par.?
tattvamādyaṃ bhavāneva paraṃ jyotirjanārdana / (6.1)
Par.?
paramātmā paraṃ dhāma śrīpate bhūpate prabho // (6.2)
Par.?
tvatkrodhasaṃbhavo rudrastamasā ca samāvṛtaḥ / (7.1)
Par.?
tvatprasādājjagaddhātā rajasā ca pitāmahaḥ // (7.2)
Par.?
tvatprasādātsvayaṃ viṣṇuḥ sattvena puruṣottamaḥ / (8.1)
Par.?
kālamūrte hare viṣṇo nārāyaṇa jaganmaya // (8.2)
Par.?
mahāṃs tathā ca bhūtādistanmātrāṇīndriyāṇi ca / (9.1)
Par.?
tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara // (9.2)
Par.?
mahādeva jagannātha pitāmaha jagadguro / (10.1)
Par.?
prasīda devadeveśa prasīda parameśvara // (10.2)
Par.?
prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ / (11.1)
Par.?
vaikuṇṭha śaure sarvajña vāsudeva mahābhuja // (11.2)
Par.?
saṃkarṣaṇa mahābhāga pradyumna puruṣottama / (12.1)
Par.?
aniruddha mahāviṣṇo sadā viṣṇo namo 'stu te // (12.2)
Par.?
viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ / (13.1)
Par.?
sahasraphaṇasaṃyuktastamomūrtirdharādharaḥ // (13.2)
Par.?
adhaś ca dharmo deveśa jñānaṃ vairāgyameva ca / (14.1)
Par.?
aiśvaryamāsanasyāsya pādarūpeṇa suvrata // (14.2)
Par.?
saptapātālapādastvaṃ dharājaghanameva ca / (15.1)
Par.?
vāsāṃsi sāgarāḥ sapta diśaścaiva mahābhujāḥ // (15.2)
Par.?
dyaurmūrdhā te vibho nābhiḥ khaṃ vāyurnāsikāṃ gataḥ / (16.1)
Par.?
netre somaś ca sūryaś ca keśā vai puṣkarādayaḥ // (16.2)
Par.?
nakṣatratārakā dyauś ca graiveyakavibhūṣaṇam / (17.1)
Par.?
kathaṃ stoṣyāmi deveśaṃ pūjyaś ca puruṣottamaḥ // (17.2)
Par.?
śraddhayā ca kṛtaṃ divyaṃ yac chrutaṃ yacca kīrtitam / (18.1)
Par.?
yadiṣṭaṃ tatkṣamasveśa nārāyaṇa namo 'stu te // (18.2)
Par.?
śailādiruvāca / (19.1)
Par.?
idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam / (19.2)
Par.?
yaḥ paṭhecchṛṇuyādvāpi kṣupeṇa parikīrtitam // (19.3)
Par.?
śrāvayedvā dvijān bhaktyā viṣṇulokaṃ sa gacchati // (20.1)
Par.?
sampūjya caivaṃ tridaśeśvarādyaiḥ stutvā stutaṃ devamajeyamīśam / (21.1)
Par.?
vijñāpayāmāsa nirīkṣya bhaktyā janārdanāya praṇipatya mūrdhnā // (21.2)
Par.?
bhagavanbrāhmaṇaḥ kaściddadhīca iti viśrutaḥ / (22.2)
Par.?
dharmavettā vinītātmā sakhā mama purābhavat // (22.3)
Par.?
avadhyaḥ sarvadā sarvaiḥ śaṅkarārcanatatparaḥ / (23.1)
Par.?
sāvajñaṃ vāmapādena sa māṃ mūrdhni sadasyatha // (23.2)
Par.?
tāḍayāmāsa deveśa viṣṇo viśvajagatpate / (24.1)
Par.?
uvāca ca madāviṣṭo na bibhemīti sarvataḥ // (24.2)
Par.?
jetumicchāmi taṃ vipraṃ dadhīcaṃ jagadīśvara / (25.1)
Par.?
yathā hitaṃ tathā kartuṃ tvamarhasi janārdana // (25.2)
Par.?
śailādiruvāca / (26.1)
Par.?
jñātvā so'pi dadhīcasya hyavadhyatvaṃ mahātmanaḥ / (26.2)
Par.?
sasmāra ca maheśasya prabhāvamatulaṃ hariḥ // (26.3)
Par.?
evaṃ smṛtvā hariḥ prāha brahmaṇaḥ kṣutasaṃbhavam / (27.1)
Par.?
viprāṇāṃ nāsti rājendra bhayametya maheśvaram // (27.2)
Par.?
viśeṣādrudrabhaktānāmabhayaṃ sarvadā nṛpa / (28.1)
Par.?
nīcānāmapi sarvatra dadhīcasyāsya kiṃ punaḥ // (28.2)
Par.?
tasmāttava mahābhāga vijayo nāsti bhūpate / (29.1)
Par.?
duḥkhaṃ karomi viprasya śāpārthaṃ sasurasya me // (29.2)
Par.?
bhavitā tasya śāpena dakṣayajñe suraiḥ samam / (30.1)
Par.?
vināśo mama rājendra punarutthānameva ca // (30.2)
Par.?
tasmātsametya viprendraṃ sarvayatnena bhūpate / (31.1)
Par.?
karomi yatnaṃ rājendra dadhīcavijayāya te // (31.2)
Par.?
śailādiruvāca / (32.1)
Par.?
śrutvā vākyaṃ kṣupaḥ prāha tathāstviti janārdanam / (32.2)
Par.?
bhagavānapi viprasya dadhīcasyāśramaṃ yayau // (32.3)
Par.?
āsthāya rūpaṃ viprasya bhagavān bhaktavatsalaḥ / (33.1)
Par.?
dadhīcamāha brahmarṣimabhivandya jagadguruḥ // (33.2)
Par.?
śrībhagavānuvāca / (34.1)
Par.?
bhobho dadhīca brahmarṣe bhavārcanaratāvyaya / (34.2)
Par.?
varamekaṃ vṛṇe tvattastaṃ bhavāndātumarhati // (34.3)
Par.?
yācito devadevena dadhīcaḥ prāha viṣṇunā / (35.1)
Par.?
jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham // (35.2)
Par.?
bhavān viprasya rūpeṇa āgato 'si janārdana / (36.1)
Par.?
bhūtaṃ bhaviṣyaṃ deveśa vartamānaṃ janārdana // (36.2)
Par.?
jñātaṃ prasādādrudrasya dvijatvaṃ tyaja suvrata / (37.1)
Par.?
ārādhito'si deveśa kṣupeṇa madhusūdana // (37.2)
Par.?
jāne tavaināṃ bhagavanbhaktavatsalatāṃ hare / (38.1)
Par.?
sthāne tavaiṣā bhagavanbhaktavātsalyatā hare // (38.2)
Par.?
asti cedbhagavan bhītirbhavārcanaratasya me / (39.1)
Par.?
vaktumarhasi yatnena varadāṃbujalocana // (39.2)
Par.?
vadāmi na mṛṣā tasmānna bibhemi janārdana / (40.1)
Par.?
na bibhemi jagatyasmin devadaityadvijādapi // (40.2)
Par.?
nandyuvāca / (41.1)
Par.?
śrutvā vākyaṃ dadhīcasya tadāsthāya janārdanaḥ / (41.2)
Par.?
svarūpaṃ sasmitaṃ prāha saṃtyajya dvijatāṃ kṣaṇāt // (41.3)
Par.?
śrībhagavānuvāca / (42.1)
Par.?
bhayaṃ dadhīca sarvatra nāstyeva tava suvrata / (42.2)
Par.?
bhavārcanarato yasmādbhavān sarvajña eva ca // (42.3)
Par.?
bibhemīti sakṛdvaktuṃ tvamarhasi namastava / (43.1)
Par.?
niyogānmama viprendra kṣupaṃ prati sadasyatha // (43.2)
Par.?
evaṃ śrutvāpi tadvākyaṃ sāntvaṃ viṣṇormahāmuniḥ / (44.1)
Par.?
na bibhemīti taṃ prāha dadhīco devasattamam // (44.2)
Par.?
prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ / (45.1)
Par.?
śarvasya śaṅkarasyāsya sarvajñasya mahāmuniḥ // (45.2)
Par.?
tatastasya muneḥ śrutvā vacanaṃ kupito hariḥ / (46.1)
Par.?
cakramudyamya bhagavāndidhakṣurmunisattamam // (46.2)
Par.?
abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam / (47.1)
Par.?
prabhāvāddhi dadhīcasya kṣupasyaiva hi saṃnidhau // (47.2)
Par.?
dṛṣṭvā tatkuṇṭhitāgraṃ hi cakraṃ cakriṇamāha saḥ / (48.1)
Par.?
dadhīcaḥ sasmitaṃ sākṣāt sadasadvyaktikāraṇam // (48.2)
Par.?
bhagavan bhavatā labdhaṃ purātīva sudāruṇam / (49.1)
Par.?
sudarśanamiti khyātaṃ cakraṃ viṣṇo prayatnataḥ // (49.2)
Par.?
bhavasyaitacchubhaṃ cakraṃ na jighāṃsati māmiha / (50.1)
Par.?
brahmāstrādyaistathānyairhi prayatnaṃ kartumarhasi // (50.2)
Par.?
śailādiruvāca / (51.1)
Par.?
tasya tadvacanaṃ śrutvā dṛṣṭvā nirvīryamāyudham / (51.2)
Par.?
sasarja ca punastasmai sarvāstrāṇi samantataḥ // (51.3)
Par.?
cakrurdevāstatastasya viṣṇoḥ sāhāyyamavyayāḥ / (52.1)
Par.?
dvijenaikena yoddhuṃ hi pravṛttasya mahābalāḥ // (52.2)
Par.?
kuśamuṣṭiṃ tadādāya dadhīcaḥ saṃsmaranbhavam / (53.1)
Par.?
sasarja sarvadevebhyo vajrāsthiḥ sarvato vaśī // (53.2)
Par.?
divyaṃ triśūlam abhavat kālāgnisadṛśaprabham / (54.1)
Par.?
dagdhuṃ devānmatiṃ cakre yugāntāgnirivāparaḥ // (54.2)
Par.?
indranārāyaṇādyaiś ca devaistyaktāni yāni tu / (55.1)
Par.?
āyudhāni samastāni praṇemus triśikhaṃ mune // (55.2)
Par.?
devāś ca dudruvuḥ sarve dhvastavīryā dvijottama / (56.1)
Par.?
sasarja bhagavān viṣṇuḥ svadehātpuruṣottamaḥ // (56.2)
Par.?
ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān / (57.1)
Par.?
tāni sarvāṇi sahasā dadāha munisattamaḥ // (57.2)
Par.?
tato vismayanārthāya viśvamūrtirabhūddhariḥ / (58.1)
Par.?
tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ // (58.2)
Par.?
dadhīco bhagavānvipraḥ devatānāṃ gaṇān pṛthak / (59.1)
Par.?
rudrāṇāṃ koṭayaścaiva gaṇānāṃ koṭayastadā // (59.2)
Par.?
aṇḍānāṃ koṭayaścaiva viśvamūrtestanau tadā / (60.1)
Par.?
dṛṣṭvaitadakhilaṃ tatra cyāvanir vismitaṃ tadā // (60.2)
Par.?
viṣṇumāha jagannāthaṃ jaganmayamajaṃ vibhum / (61.1)
Par.?
aṃbhasābhyukṣya taṃ viṣṇuṃ viśvarūpaṃ mahāmuniḥ // (61.2)
Par.?
māyāṃ tyaja mahābāho
pratibhāsā vicārataḥ / (62.1)
Par.?
vijñānānāṃ sahasrāṇi durvijñeyāni mādhava // (62.2)
Par.?
mayi paśya jagat sarvaṃ tvayā sārdham anindita / (63.1)
Par.?
brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te // (63.2)
Par.?
ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ / (64.1)
Par.?
taṃ prāha ca hariṃ devaṃ sarvadevabhavodbhavam // (64.2)
Par.?
māyayā hyanayā kiṃ vā mantraśaktyātha vā prabho / (65.1)
Par.?
vastuśaktyātha vā viṣṇo dhyānaśaktyātha vā punaḥ // (65.2)
Par.?
tyaktvā māyāmimāṃ tasmādyoddhumarhasi yatnataḥ / (66.1)
Par.?
evaṃ tasya vacaḥ śrutvā dṛṣṭvā māhātmyamadbhutam // (66.2)
Par.?
devāś ca dudruvurbhūyo devaṃ nārāyaṇaṃ ca tam / (67.1)
Par.?
vārayāmāsa niśceṣṭaṃ padmayonirjagadguruḥ // (67.2)
Par.?
niśamya vacanaṃ tasya brahmaṇastena nirjitaḥ / (68.1)
Par.?
jagāma bhagavān viṣṇuḥ praṇipatya mahāmunim // (68.2)
Par.?
kṣupo duḥkhāturo bhūtvā sampūjya ca munīśvaram / (69.1)
Par.?
dadhīcamabhivandyāśu prārthayāmāsa viklavaḥ // (69.2)
Par.?
dadhīca kṣamyatāṃ deva mayājñānātkṛtaṃ sakhe / (70.1)
Par.?
viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava // (70.2)
Par.?
prasīda parameśāna durlabhā durjanairdvija / (71.1)
Par.?
bhaktirbhaktimatāṃ śreṣṭha madvidhaiḥ kṣatriyādhamaiḥ // (71.2)
Par.?
śrutvānugṛhya taṃ vipro dadhīcastapatāṃ varaḥ / (72.1)
Par.?
rājānaṃ muniśārdūlaḥ śaśāpa ca surottamān // (72.2)
Par.?
rudrakopāgninā devāḥ sadevendrā munīśvaraiḥ / (73.1)
Par.?
dhvastā bhavantu devena viṣṇunā ca samanvitāḥ // (73.2)
Par.?
prajāpater makhe puṇye dakṣasya sumahātmanaḥ / (74.1)
Par.?
evaṃ śaptvā kṣupaṃ prekṣya punarāha dvijottamaḥ // (74.2)
Par.?
devaiś ca pūjyā rājendra nṛpaiś ca vividhairgaṇaiḥ / (75.1)
Par.?
brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ // (75.2)
Par.?
ityuktvā svoṭajaṃ vipraḥ praviveśa mahādyutiḥ / (76.1)
Par.?
dadhīcamabhivandyaiva jagāma svaṃ nṛpaḥ kṣayam // (76.2)
Par.?
tadeva tīrthamabhavat sthāneśvaramiti smṛtam / (77.1)
Par.?
sthāneśvaram anuprāpya śivasāyujyam āpnuyāt // (77.2) Par.?
kathitastava saṃkṣepādvivādaḥ kṣubdadhīcayoḥ / (78.1)
Par.?
prabhāvaś ca dadhīcasya bhavasya ca mahāmune // (78.2)
Par.?
ya idaṃ kīrtayeddivyaṃ vivādaṃ kṣubdadhīcayoḥ / (79.1)
Par.?
jitvāpamṛtyuṃ dehānte brahmalokaṃ prayāti saḥ // (79.2)
Par.?
ya idaṃ kīrtya saṃgrāmaṃ praviśettasya sarvadā / (80.1)
Par.?
nāsti mṛtyubhayaṃ caiva vijayī ca bhaviṣyati // (80.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupadadhīcisaṃvādo nāma ṣaṭtriṃśo 'dhyāyaḥ // (81.1)
Par.?
Duration=0.4253888130188 secs.