Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5364
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śrutvaivamakhilaṃ brahmā rudreṇa paribhāṣitam / (1.2) Par.?
punaḥ praṇamya deveśaṃ rudramāha prajāpatiḥ // (1.3) Par.?
bhagavandevadeveśa viśvarūpaṃ maheśvara / (2.1) Par.?
umādhava mahādeva namo lokābhivandita // (2.2) Par.?
viśvarūpa mahābhāga kasminkāle maheśvara / (3.1) Par.?
yā imāste mahādeva tanavo lokavanditāḥ // (3.2) Par.?
kasyāṃ vā yugasaṃbhūtyāṃ drakṣyantīha dvijātayaḥ / (4.1) Par.?
kena vā tapasā deva dhyānayogena kena vā // (4.2) Par.?
namaste vai mahādeva śakyo draṣṭuṃ dvijātibhiḥ / (5.1) Par.?
tasya tadvacanaṃ śrutvā śarvaḥ samprekṣya taṃ puraḥ // (5.2) Par.?
smayanprāha mahādeva ṛgyajuḥsāmasaṃbhavaḥ / (6.1) Par.?
śrībhagavānuvāca / (6.2) Par.?
tapasā naiva vṛttena dānadharmaphalena ca // (6.3) Par.?
na tīrthaphalayogena kratubhir vāptadakṣiṇaiḥ / (7.1) Par.?
na vedādhyayanairvāpi na vittena na vedanaiḥ // (7.2) Par.?
na śakyaṃ mānavairdraṣṭumṛte dhyānādahaṃ tviha / (8.1) Par.?
saptame caiva vārāhe tatastasminpitāmaha // (8.2) Par.?
kalpeśvaro 'tha bhagavān sarvalokaprakāśanaḥ / (9.1) Par.?
manurvaivasvataścaiva tava pautro bhaviṣyati // (9.2) Par.?
tadā caturyugāvasthe tasminkalpe yugāntike / (10.1) Par.?
anugrahārthaṃ lokānāṃ brāhmaṇānāṃ hitāya ca // (10.2) Par.?
utpatsyāmi tadā brahman punar asmin yugāntike / (11.1) Par.?
yugapravṛttyā ca tadā tasmiṃś ca prathame yuge // (11.2) Par.?
dvāpare prathame brahmanyadā vyāsaḥ svayaṃ prabhuḥ / (12.1) Par.?
tadāhaṃ brāhmaṇārthāya kalau tasmin yugāntike // (12.2) Par.?
bhaviṣyāmi śikhāyuktaḥ śveto nāma mahāmuniḥ / (13.1) Par.?
himavacchikhare ramye chāgale parvatottame // (13.2) Par.?
tatra śiṣyāḥ śikhāyuktā bhaviṣyanti tadā mama / (14.1) Par.?
śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ // (14.2) Par.?
catvārastu mahātmāno brāhmaṇā vedapāragāḥ / (15.1) Par.?
tataste brahmabhūyiṣṭhā dṛṣṭvā brahmagatiṃ parām // (15.2) Par.?
matsamīpaṃ gamiṣyanti dhyānayogaparāyaṇāḥ / (16.1) Par.?
tataḥ punaryadā brahman dvitīye dvāpare prabhuḥ // (16.2) Par.?
prajāpatiryadā vyāsaḥ sadyo nāma bhaviṣyati / (17.1) Par.?
tadā lokahitārthāya sutāro nāma nāmataḥ // (17.2) Par.?
bhaviṣyāmi kalau tasmin śiṣyānugrahakāmyayā / (18.1) Par.?
tatrāpi mama te śiṣyā nāmataḥ parikīrtitāḥ // (18.2) Par.?
dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃstadā / (19.1) Par.?
prāpya yogaṃ tathā dhyānaṃ sthāpya brahma ca bhūtale // (19.2) Par.?
rudralokaṃ gamiṣyanti sahacāritvameva ca / (20.1) Par.?
tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ // (20.2) Par.?
tadāpyahaṃ bhaviṣyāmi damanastu yugāntike / (21.1) Par.?
tatrāpi ca bhaviṣyanti catvāro mama putrakāḥ // (21.2) Par.?
vikośaś ca vikeśaś ca vipāśaḥ śāpanāśanaḥ / (22.1) Par.?
te 'pi tenaiva mārgeṇa yogoktena mahaujasaḥ // (22.2) Par.?
rudralokaṃ gamiṣyanti punarāvṛttidurlabham / (23.1) Par.?
caturthe dvāpare caiva yadā vyāso 'ṅgirāḥ smṛtaḥ // (23.2) Par.?
tadāpyahaṃ bhaviṣyāmi suhotro nāma nāmataḥ / (24.1) Par.?
tatrāpi mama te putrāścatvāro 'pi tapodhanāḥ // (24.2) Par.?
dvijaśreṣṭhā bhaviṣyanti yogātmāno dṛḍhavratāḥ / (25.1) Par.?
sumukho durmukhaścaiva durdaro duratikramaḥ // (25.2) Par.?
prāpya yogagatiṃ sūkṣmāṃ vimalā dagdhakilbiṣāḥ / (26.1) Par.?
te'pi tenaiva mārgeṇa yogayuktā mahaujasaḥ // (26.2) Par.?
rudralokaṃ gamiṣyanti punarāvṛttidurlabham / (27.1) Par.?
pañcame dvāpare caiva vyāsastu savitā yadā // (27.2) Par.?
tadā cāpi bhaviṣyāmi kaṅko nāma mahātapāḥ / (28.1) Par.?
anugrahārthaṃ lokānāṃ yogātmaikakalāgatiḥ // (28.2) Par.?
catvārastu mahābhāgā vimalāḥ śuddhayonayaḥ / (29.1) Par.?
śiṣyā mama bhaviṣyanti yogātmāno dṛḍhavratāḥ // (29.2) Par.?
sanakaḥ sanandanaś caiva prabhuryaś ca sanātanaḥ / (30.1) Par.?
vibhuḥ sanatkumāraś ca nirmamā nirahaṃkṛtāḥ // (30.2) Par.?
matsamīpamupeṣyanti punarāvṛttidurlabham / (31.1) Par.?
parīvarte punaḥ ṣaṣṭhe mṛtyurvyāso yadā vibhuḥ // (31.2) Par.?
tadāpyahaṃ bhaviṣyāmi logākṣīr nāma nāmataḥ / (32.1) Par.?
tatrāpi mama te śiṣyā yogātmāno dṛḍhavratāḥ // (32.2) Par.?
bhaviṣyanti mahābhāgāścatvāro lokasaṃmatāḥ / (33.1) Par.?
sudhāmā virajāścaiva śaṅkhapādraja eva ca // (33.2) Par.?
yogātmāno mahātmānaḥ sarve vai dagdhakilbiṣāḥ / (34.1) Par.?
te'pi tenaiva mārgeṇa dhyānayogasamanvitāḥ // (34.2) Par.?
matsamīpaṃ gamiṣyanti punarāvṛttidurlabham / (35.1) Par.?
saptame parivarte tu yadā vyāsaḥ śatakratuḥ // (35.2) Par.?
vibhunāmā mahātejāḥ prathitaḥ pūrvajanmani / (36.1) Par.?
tadāpyahaṃ bhaviṣyāmi kalau tasmin yugāntike // (36.2) Par.?
jaigīṣavyo vibhuḥ khyātaḥ sarveṣāṃ yogināṃ varaḥ / (37.1) Par.?
tatrāpi mama te putrā bhaviṣyanti yuge tathā // (37.2) Par.?
sārasvataś ca meghaś ca meghavāhaḥ suvāhanaḥ / (38.1) Par.?
te'pi tenaiva mārgeṇa dhyānayogaparāyaṇāḥ // (38.2) Par.?
gamiṣyanti mahātmāno rudralokaṃ nirāmayam / (39.1) Par.?
vasiṣṭhaścāṣṭame vyāsaḥ parīvarte bhaviṣyati // (39.2) Par.?
yadā tadā bhaviṣyāmi nāmnāhaṃ dadhivāhanaḥ / (40.1) Par.?
tatrāpi mama te putrā yogātmāno dṛḍhavratāḥ // (40.2) Par.?
bhaviṣyanti mahāyogā yeṣāṃ nāsti samo bhuvi / (41.1) Par.?
kapilaścāsuriścaiva tathā pañcaśikho muniḥ // (41.2) Par.?
bāṣkalaś ca mahāyogī dharmātmāno mahaujasaḥ / (42.1) Par.?
prāpya māheśvaraṃ yogaṃ jñānino dagdhakilbiṣāḥ // (42.2) Par.?
matsamīpaṃ gamiṣyanti punarāvṛttidurlabham / (43.1) Par.?
parivarte tu navame vyāsaḥ sārasvato yadā // (43.2) Par.?
tadāpyahaṃ bhaviṣyāmi ṛṣabho nāma nāmataḥ / (44.1) Par.?
tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ // (44.2) Par.?
parāśaraś ca gargaś ca bhārgavāṅgirasau tadā / (45.1) Par.?
bhaviṣyanti mahātmāno brāhmaṇā vedapāragāḥ // (45.2) Par.?
dhyānamārgaṃ samāsādya gamiṣyanti tathaiva te / (46.1) Par.?
sarve tapobalotkṛṣṭāḥ śāpānugrahakovidāḥ // (46.2) Par.?
te'pi tenaiva mārgeṇa yogoktena tapasvinaḥ / (47.1) Par.?
rudralokaṃ gamiṣyanti punarāvṛttidurlabham // (47.2) Par.?
daśame dvāpare vyāsaḥ tripādvai nāma nāmataḥ / (48.1) Par.?
yadā bhaviṣyate viprastadāhaṃ bhavitā muniḥ // (48.2) Par.?
himavacchikhare ramye bhṛgutuṅge nagottame / (49.1) Par.?
nāmnā bhṛgostu śikharaṃ prathitaṃ devapūjitam // (49.2) Par.?
tatrāpi mama te putrā bhaviṣyanti dṛḍhavratāḥ / (50.1) Par.?
balabandhurnirāmitraḥ ketuśṛṅgastapodhanaḥ // (50.2) Par.?
yogātmāno mahātmānastapoyogasamanvitāḥ / (51.1) Par.?
rudralokaṃ gamiṣyanti tapasā dagdhakilbiṣāḥ // (51.2) Par.?
ekādaśe dvāpare tu vyāsastu trivrato yadā / (52.1) Par.?
tadāpyahaṃ bhaviṣyāmi gaṅgādvāre kalau tathā // (52.2) Par.?
ugro nāma mahātejāḥ sarvalokeṣu viśrutaḥ / (53.1) Par.?
tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ // (53.2) Par.?
lambodaraś ca lambākṣo lambakeśaḥ pralambakaḥ / (54.1) Par.?
prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te // (54.2) Par.?
dvādaśe parivarte tu śatatejā yadā muniḥ / (55.1) Par.?
bhaviṣyati mahātejā vyāsastu kavisattamaḥ // (55.2) Par.?
tadāpyahaṃ bhaviṣyāmi kalāviha yugāntike / (56.1) Par.?
haitukaṃ vanamāsādya atrirnāmnā pariśrutaḥ // (56.2) Par.?
tatrāpi mama te putrā bhasmasnānānulepanāḥ / (57.1) Par.?
bhaviṣyanti mahāyogā rudralokaparāyaṇāḥ // (57.2) Par.?
sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca / (58.1) Par.?
prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te // (58.2) Par.?
trayodaśe punaḥ prāpte parivarte krameṇa tu / (59.1) Par.?
dharmo nārāyaṇo nāma vyāsastu bhavitā yadā // (59.2) Par.?
tadāpyahaṃ bhaviṣyāmi vālirnāma mahāmuniḥ / (60.1) Par.?
vālakhilyāśrame puṇye parvate gandhamādane // (60.2) Par.?
tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ / (61.1) Par.?
sudhāmā kāśyapaścaiva vāsiṣṭho virajāstathā // (61.2) Par.?
mahāyogabalopetā vimalā ūrdhvaretasaḥ / (62.1) Par.?
prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te // (62.2) Par.?
yadā vyāsastarakṣustu paryāye tu caturdaśe / (63.1) Par.?
tatrāpi punarevāhaṃ bhaviṣyāmi yugāntike // (63.2) Par.?
vaṃśe tvaṅgirasāṃ śreṣṭhe gautamo nāma nāmataḥ / (64.1) Par.?
bhaviṣyati mahāpuṇyaṃ gautamaṃ nāma tadvanam // (64.2) Par.?
tatrāpi mama te putrā bhaviṣyanti kalau tadā / (65.1) Par.?
atrirdevasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ // (65.2) Par.?
yogātmāno mahātmānaḥ sarve yogasamanvitāḥ / (66.1) Par.?
prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ // (66.2) Par.?
tataḥ pañcadaśe prāpte parivarte kramāgate / (67.1) Par.?
traiyyāruṇiryadā vyāso dvāpare samapadyata // (67.2) Par.?
tadāpyahaṃ bhaviṣyāmi nāmnā vedaśirā dvijaḥ / (68.1) Par.?
tatra vedaśiro nāma astraṃ tatpārameśvaram // (68.2) Par.?
bhaviṣyati mahāvīryaṃ vedaśīrṣaś ca parvataḥ / (69.1) Par.?
himavatpṛṣṭhamāsādya sarasvatyāṃ nagottame // (69.2) Par.?
tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ / (70.1) Par.?
kuṇiś ca kuṇibāhuś ca kuśarīraḥ kunetrakaḥ // (70.2) Par.?
yogātmāno mahātmānaḥ sarve te hyūrdhvaretasaḥ / (71.1) Par.?
prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ // (71.2) Par.?
vyāso yuge ṣoḍaśe tu yadā devo bhaviṣyati / (72.1) Par.?
tatra yogapradānāya bhaktānāṃ ca yatātmanām // (72.2) Par.?
tadāpyahaṃ bhaviṣyāmi gokarṇo nāma nāmataḥ / (73.1) Par.?
bhaviṣyati supuṇyaṃ ca gokarṇaṃ nāma tadvanam // (73.2) Par.?
tatrāpi mama te putrā bhaviṣyanti ca yoginaḥ / (74.1) Par.?
kāśyapo hyuśanāścaiva cyavano 'tha bṛhaspatiḥ // (74.2) Par.?
te'pi tenaiva mārgeṇa dhyānayogasamanvitāḥ / (75.1) Par.?
prāpya māheśvaraṃ yogaṃ gantāro rudrameva hi // (75.2) Par.?
tataḥ saptadaśe caiva parivarte kramāgate / (76.1) Par.?
yadā bhaviṣyati vyāso nāmnā devakṛtañjayaḥ // (76.2) Par.?
tadāpyahaṃ bhaviṣyāmi guhāvāsīti nāmataḥ / (77.1) Par.?
himavacchikhare ramye mahottuṅge mahālaye // (77.2) Par.?
siddhakṣetraṃ mahāpuṇyaṃ bhaviṣyati mahālayam / (78.1) Par.?
tatrāpi mama te putrā yogajñā brahmavādinaḥ // (78.2) Par.?
bhaviṣyanti mahātmāno nirmamā nirahaṃkṛtāḥ / (79.1) Par.?
utathyo vāmadevaś ca mahāyogo mahābalaḥ // (79.2) Par.?
teṣāṃ śatasahasraṃ tu śiṣyāṇāṃ dhyānayoginām / (80.1) Par.?
bhaviṣyanti tadā kāle sarve te dhyānayuñjakāḥ // (80.2) Par.?
yogābhyāsaratāścaiva hṛdi kṛtvā maheśvaram / (81.1) Par.?
mahālaye padaṃ nyastaṃ dṛṣṭvā yānti śivaṃ padam // (81.2) Par.?
ye cānye 'pi mahātmānaḥ kalau tasmin yugāntike / (82.1) Par.?
dhyāne manaḥ samādhāya vimalāḥ śuddhabuddhayaḥ // (82.2) Par.?
mama prasādādyāsyanti rudralokaṃ gatajvarāḥ / (83.1) Par.?
gatvā mahālayaṃ puṇyaṃ dṛṣṭvā māheśvaraṃ padam // (83.2) Par.?
tīrṇastārayate janturdaśa pūrvāndaśottarān / (84.1) Par.?
ātmānamekaviṃśaṃ tu tārayitvā mahālaye // (84.2) Par.?
mama prasādādyāsyanti rudralokaṃ gatajvarāḥ / (85.1) Par.?
tato 'ṣṭādaśame caiva parivarte yadā vibho // (85.2) Par.?
tadā ṛtañjayo nāma vyāsastu bhavitā muniḥ / (86.1) Par.?
tadāpyahaṃ bhaviṣyāmi śikhaṇḍī nāma nāmataḥ // (86.2) Par.?
siddhakṣetre mahāpuṇye devadānavapūjite / (87.1) Par.?
himavacchikhare ramye śikhaṇḍī nāma parvataḥ // (87.2) Par.?
śikhaṇḍino vanaṃ cāpi yatra siddhaniṣevitam / (88.1) Par.?
tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ // (88.2) Par.?
vācaśravā ṛcīkaś ca śyāvāśvaś ca yatīśvaraḥ / (89.1) Par.?
yogātmāno mahātmānaḥ sarve te vedapāragāḥ // (89.2) Par.?
prāpya māheśvaraṃ yogaṃ rudralokāya saṃvṛtāḥ / (90.1) Par.?
atha ekonaviṃśe tu parivarte kramāgate // (90.2) Par.?
vyāsastu bhavitā nāmnā bharadvājo mahāmuniḥ / (91.1) Par.?
tadāpyahaṃ bhaviṣyāmi jaṭāmālī ca nāmataḥ // (91.2) Par.?
himavacchikhare ramye jaṭāyuryatra parvataḥ / (92.1) Par.?
tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ // (92.2) Par.?
hiraṇyanābhaḥ kauśalyo lokākṣī kuthumis tathā / (93.1) Par.?
īśvarā yogadharmāṇaḥ sarve te hyūrdhvaretasaḥ // (93.2) Par.?
prāpya māheśvaraṃ yogaṃ rudralokāya saṃsthitāḥ / (94.1) Par.?
tato viṃśatimaścaiva parivarto yadā tadā // (94.2) Par.?
gautamastu tadā vyāso bhaviṣyati mahāmuniḥ / (95.1) Par.?
tadāpyahaṃ bhaviṣyāmi aṭṭahāsastu nāmataḥ // (95.2) Par.?
aṭṭahāsapriyāścaiva bhaviṣyanti tadā narāḥ / (96.1) Par.?
tatraiva himavatpṛṣṭhe aṭṭahāso mahāgiriḥ // (96.2) Par.?
devadānavayakṣendrasiddhacāraṇasevitaḥ / (97.1) Par.?
tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ // (97.2) Par.?
yogātmāno mahātmāno dhyāyino niyatavratāḥ / (98.1) Par.?
sumanturbarbarī vidvān kabandhaḥ kuśikaṃdharaḥ // (98.2) Par.?
prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ / (99.1) Par.?
ekaviṃśe punaḥ prāpte parivarte kramāgate // (99.2) Par.?
vācaśravāḥ smṛto vyāso yadā sa ṛṣisattamaḥ / (100.1) Par.?
tadāpyahaṃ bhaviṣyāmi dāruko nāma nāmataḥ // (100.2) Par.?
tasmādbhaviṣyate puṇyaṃ devadāruvanaṃ śubham / (101.1) Par.?
tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ // (101.2) Par.?
plakṣo dārbhāyaṇiścaiva ketumān gautamas tathā / (102.1) Par.?
yogātmāno mahātmāno niyatā ūrdhvaretasaḥ // (102.2) Par.?
naiṣṭhikaṃ vratamāsthāya rudralokāya te gatāḥ / (103.1) Par.?
dvāviṃśe parivarte tu vyāsaḥ śuṣmāyaṇo yadā // (103.2) Par.?
tadāpyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ / (104.1) Par.?
nāmnā vai lāṅgalī bhīmo yatra devāḥ savāsavāḥ // (104.2) Par.?
drakṣyanti māṃ kalau tasmin bhavaṃ caiva halāyudham / (105.1) Par.?
tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ // (105.2) Par.?
bhallavī madhupiṅgaś ca śvetaketuḥ kuśas tathā / (106.1) Par.?
prāpya māheśvaraṃ yogaṃ te'pi dhyānaparāyaṇāḥ // (106.2) Par.?
vimalā brahmabhūyiṣṭhā rudralokāya saṃsthitāḥ / (107.1) Par.?
parivarte trayoviṃśe tṛṇabinduryadā muniḥ // (107.2) Par.?
vyāso hi bhavitā brahmaṃstadāhaṃ bhavitā punaḥ / (108.1) Par.?
śveto nāma mahākāyo muniputrastu dhārmikaḥ // (108.2) Par.?
tatra kālaṃ jariṣyāmi tadā girivarottame / (109.1) Par.?
tena kālañjaro nāma bhaviṣyati sa parvataḥ // (109.2) Par.?
tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ / (110.1) Par.?
uśiko bṛhadaśvaś ca devalaḥ kavireva ca // (110.2) Par.?
prāpya māheśvaraṃ yogaṃ rudralokāya te gataḥ / (111.1) Par.?
parivarte caturviṃśe vyāsa ṛkṣo yadā vibho // (111.2) Par.?
tadāpyahaṃ bhaviṣyāmi kalau tasmin yugāntike / (112.1) Par.?
śūlī nāma mahāyogī naimiṣe devavandite // (112.2) Par.?
tatrāpi mama te śiṣyā bhaviṣyanti tapodhanāḥ / (113.1) Par.?
śālihotro 'gniveśaś ca yuvanāśvaḥ śaradvasuḥ // (113.2) Par.?
te 'pi tenaiva mārgeṇa rudralokāya saṃsthitāḥ / (114.1) Par.?
pañcaviṃśe punaḥ prāpte parivarte kramāgate // (114.2) Par.?
vāsiṣṭhastu yadā vyāsaḥ śaktirnāmnā bhaviṣyati / (115.1) Par.?
tadāpyahaṃ bhaviṣyāmi daṇḍī muṇḍīśvaraḥ prabhuḥ // (115.2) Par.?
tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ / (116.1) Par.?
chagalaḥ kuṇḍakarṇaś ca kubhāṇḍaś ca pravāhakaḥ // (116.2) Par.?
prāpya māheśvaraṃ yogamamṛtatvāya te gatāḥ / (117.1) Par.?
ṣaḍviṃśe parivarte tu yadā vyāsaḥ parāśaraḥ // (117.2) Par.?
tadāpyahaṃ bhaviṣyāmi sahiṣṇurnāma nāmataḥ / (118.1) Par.?
puraṃ bhadravaṭaṃ prāpya kalau tasmin yugāntike // (118.2) Par.?
tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ / (119.1) Par.?
ulūko vidyutaścaiva śaṃbūko hyāśvalāyanaḥ // (119.2) Par.?
prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ / (120.1) Par.?
saptaviṃśe punaḥ prāpte parivarte kramāgate // (120.2) Par.?
jātūkarṇyo yadā vyāso bhaviṣyati tapodhanaḥ / (121.1) Par.?
tadāpyahaṃ bhaviṣyāmi somaśarmā dvijottamaḥ // (121.2) Par.?
prabhāsatīrthamāsādya yogātmā yogaviśrutaḥ / (122.1) Par.?
tatrāpi mama te śiṣyā bhaviṣyanti tapodhanāḥ // (122.2) Par.?
akṣapādaḥ kumāraś ca ulūko vatsa eva ca / (123.1) Par.?
yogātmāno mahātmāno vimalāḥ śuddhabuddhayaḥ // (123.2) Par.?
prāpya māheśvaraṃ yogaṃ rudralokaṃ tato gatāḥ / (124.1) Par.?
aṣṭāviṃśe punaḥ prāpte parivarte kramāgate // (124.2) Par.?
parāśarasutaḥ śrīmān viṣṇurlokapitāmahaḥ / (125.1) Par.?
yadā bhaviṣyati vyāso nāmnā dvaipāyanaḥ prabhuḥ // (125.2) Par.?
tadā ṣaṣṭhena cāṃśena kṛṣṇaḥ puruṣasattamaḥ / (126.1) Par.?
vasudevādyaduśreṣṭho vāsudevo bhaviṣyati // (126.2) Par.?
tadāpyahaṃ bhaviṣyāmi yogātmā yogamāyayā / (127.1) Par.?
lokavismayanārthāya brahmacāriśarīrakaḥ // (127.2) Par.?
śmaśāne mṛtam utsṛṣṭaṃ dṛṣṭvā kāyam anāthakam / (128.1) Par.?
brāhmaṇānāṃ hitārthāya praviṣṭo yogamāyayā // (128.2) Par.?
divyāṃ meruguhāṃ puṇyāṃ tvayā sārdhaṃ ca viṣṇunā / (129.1) Par.?
bhaviṣyāmi tadā brahmaṃllakulī nāma nāmataḥ // (129.2) Par.?
kāyāvatāra ityevaṃ siddhakṣetraṃ ca vai tadā / (130.1) Par.?
bhaviṣyati suvikhyātaṃ yāvad bhūmir dhariṣyati // (130.2) Par.?
tatrāpi mama te putrā bhaviṣyanti tapasvinaḥ / (131.1) Par.?
kuśikaś caiva gargaś ca mitraḥ kauruṣya eva ca // (131.2) Par.?
yogātmāno mahātmāno brāhmaṇā vedapāragāḥ / (132.1) Par.?
prāpya māheśvaraṃ yogaṃ vimalā hyūrdhvaretasaḥ // (132.2) Par.?
rudralokaṃ gamiṣyanti punarāvṛttidurlabham / (133.1) Par.?
ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ // (133.2) Par.?
liṅgārcanaratā nityaṃ bāhyābhyantarataḥ sthitāḥ / (134.1) Par.?
bhaktyā mayi ca yogena dhyānaniṣṭhā jitendriyāḥ // (134.2) Par.?
saṃsārabandhacchedārthaṃ jñānamārgaprakāśakam / (135.1) Par.?
svarūpajñānasiddhyarthaṃ yogaṃ pāśupataṃ mahat // (135.2) Par.?
yogamārgā anekāś ca jñānamārgās tv anekaśaḥ / (136.1) Par.?
na nivṛttimupāyānti vinā pañcākṣarīṃ kvacit // (136.2) Par.?
yadācarettapaścāyaṃ sarvadvandvavivarjitam / (137.1) Par.?
tadā sa mukto mantavyaḥ pakvaṃ phalamiva sthitaḥ // (137.2) Par.?
ekāhaṃ yaḥ pumānsamyak caretpāśupatavratam / (138.1) Par.?
na sāṃkhye pañcarātre vā na prāpnoti gatiṃ kadā // (138.2) Par.?
ityetadvai mayā proktamavatāreṣu lakṣaṇam / (139.1) Par.?
manvādikṛṣṇaparyantamaṣṭāviṃśad yugakramāt // (139.2) Par.?
tatra śrutisamūhānāṃ vibhāgo dharmalakṣaṇaḥ / (140.1) Par.?
bhaviṣyati tadā kalpe kṛṣṇadvaipāyano yadā // (140.2) Par.?
sūta uvāca / (141.1) Par.?
niśamyaivaṃ mahātejā mahādevena kīrtitam / (141.2) Par.?
rudrāvatāraṃ bhagavān praṇipatya maheśvaram // (141.3) Par.?
tuṣṭāva vāgbhir iṣṭābhiḥ punaḥ prāha ca śaṅkaram / (142.1) Par.?
pitāmaha uvāca / (142.2) Par.?
sarve viṣṇumayā devāḥ sarve viṣṇumayā gaṇāḥ // (142.3) Par.?
na hi viṣṇusamā kācidgatiranyā vidhīyate / (143.1) Par.?
ityevaṃ satataṃ vedā gāyanti nātra saṃśayaḥ // (143.2) Par.?
sa devadevo bhagavāṃstava liṅgārcane rataḥ / (144.1) Par.?
tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ // (144.2) Par.?
sūta uvāca / (145.1) Par.?
niśamya vacanaṃ tasya brahmaṇaḥ parameṣṭhinaḥ / (145.2) Par.?
prapibanniva cakṣurbhyāṃ prītastatpraśnagauravāt // (145.3) Par.?
pūjāprakaraṇaṃ tasmai tamālokyāha śaṅkaraḥ / (146.1) Par.?
bhavānnārāyaṇaścaiva śakraḥ sākṣātsurottamaḥ // (146.2) Par.?
munayaś ca sadā liṅgaṃ sampūjya vidhipūrvakam / (147.1) Par.?
svaṃsvaṃ padaṃ vibho prāptās tasmāt sampūjayanti te // (147.2) Par.?
liṅgārcanaṃ vinā niṣṭhā nāsti tasmājjanārdanaḥ / (148.1) Par.?
ātmano yajate nityaṃ śraddhayā bhagavānprabhuḥ // (148.2) Par.?
ityevamuktvā brahmāṇamanugṛhya maheśvaraḥ / (149.1) Par.?
punaḥ samprekṣya deveśaṃ tatraivāntaradhīyata // (149.2) Par.?
tamuddiśya tadā brahmā namaskṛtya kṛtāñjaliḥ / (150.1) Par.?
sraṣṭuṃ tvaśeṣaṃ bhagavāṃllabdhasaṃjñastu śaṅkarāt // (150.2) Par.?
Duration=0.67143988609314 secs.