Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5370
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nandyuvāca / (1.1) Par.?
āvāhayettato devīṃ gāyatrīṃ vedamātaram / (1.2) Par.?
āyātu varadā devītyanenaiva maheśvarīm // (1.3) Par.?
pādyamācamanīyaṃ ca tasyāścārghyaṃ pradāpayet / (2.1) Par.?
prāṇāyāmatrayaṃ kṛtvā samāsīnaḥ sthito 'pi vā // (2.2) Par.?
sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā / (3.1) Par.?
gāyatrīṃ praṇavenaiva trividheṣvekamācaret // (3.2) Par.?
arghyaṃ dattvā samabhyarcya praṇamya śirasā svayam / (4.1) Par.?
uttame śikhare devītyuktvodvāsya ca mātaram // (4.2) Par.?
prācyālokyābhivandyeśāṃ gāyatrīṃ vedamātaram / (5.1) Par.?
kṛtāñjalipuṭo bhūtvā prārthayedbhāskaraṃ tathā // (5.2) Par.?
udutyaṃ ca tathā citraṃ jātavedasameva ca / (6.1) Par.?
abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vidhānataḥ // (6.2) Par.?
tathā saurāṇi sūktāni ṛgyajuḥsāmajāni ca / (7.1) Par.?
japtvā pradakṣiṇaṃ paścāttriḥ kṛtvā ca vibhāvasoḥ // (7.2) Par.?
ātmānaṃ cāntarātmānaṃ paramātmānameva ca / (8.1) Par.?
abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vibhāvasum // (8.2) Par.?
munīn pitṝn yathānyāyaṃ svanāmnāvāhayettataḥ / (9.1) Par.?
sarvānāvāhayāmīti devānāvāhya sarvataḥ // (9.2) Par.?
tarpayedvidhinā paścāt prāṅmukho vā hyudaṅmukhaḥ / (10.1) Par.?
dhyātvā svarūpaṃ tattattvam abhivandya yathākramam // (10.2) Par.?
devānāṃ puṣpatoyena ṛṣīṇāṃ tu kuśāṃbhasā / (11.1) Par.?
pitṝṇāṃ tilatoyena gandhayuktena sarvataḥ // (11.2) Par.?
yajñopavītī devānāṃ nivītī ṛṣitarpaṇam / (12.1) Par.?
prācīnāvītī viprendra pitṝṇāṃ tarpayet kramāt // (12.2) Par.?
aṅgulyagreṇa vai dhīmāṃstarpayeddevatarpaṇam / (13.1) Par.?
ṛṣīn kaniṣṭhāṅgulinā śrotriyaḥ sarvasiddhaye // (13.2) Par.?
pitṝṃstu tarpayed vidvān dakṣiṇāṅguṣṭhakena tu / (14.1) Par.?
tathaivaṃ muniśārdūla brahmayajñaṃ yajed dvijaḥ // (14.2) Par.?
devayajñaṃ ca mānuṣyaṃ bhūtayajñaṃ tathaiva ca / (15.1) Par.?
pitṛyajñaṃ ca pūtātmā yajñakarmaparāyaṇaḥ // (15.2) Par.?
svaśākhādhyayanaṃ vipra brahmayajña iti smṛtaḥ / (16.1) Par.?
agnau juhoti yaccānnaṃ devayajña iti smṛtaḥ // (16.2) Par.?
sarveṣāmeva bhūtānāṃ balidānaṃ vidhānataḥ / (17.1) Par.?
bhūtayajña iti prokto bhūtidaḥ sarvadehinām // (17.2) Par.?
sadārān sarvatattvajñān brāhmaṇān vedapāragān / (18.1) Par.?
praṇamya tebhyo yaddattamannaṃ mānuṣa ucyate // (18.2) Par.?
pitṝn uddiśya yaddattaṃ pitṛyajñaḥ sa ucyate / (19.1) Par.?
evaṃ pañca mahāyajñān kuryāt sarvārthasiddhaye // (19.2) Par.?
sarveṣāṃ śṛṇu yajñānāṃ brahmayajñaḥ paraḥ smṛtaḥ / (20.1) Par.?
brahmayajñarato martyo brahmaloke mahīyate // (20.2) Par.?
brahmayajñena tuṣyanti sarve devāḥ savāsavāḥ / (21.1) Par.?
brahmā ca bhagavānviṣṇuḥ śaṅkaro nīlalohitaḥ // (21.2) Par.?
vedāś ca pitaraḥ sarve nātra kāryā vicāraṇā / (22.1) Par.?
grāmādbahirgato bhūtvā brāhmaṇo brahmayajñavit // (22.2) Par.?
yāvat tvadṛṣṭam abhavad uṭajānāṃ chadaṃ naraḥ / (23.1) Par.?
prācyāmudīcyāṃ ca tathā prāgudīcyām athāpi vā // (23.2) Par.?
puṇyamācamanaṃ kuryādbrahmayajñārthameva tat / (24.1) Par.?
prītyarthaṃ ca ṛcāṃ viprāḥ triḥ pītvā plāvya plāvya ca // (24.2) Par.?
yajuṣāṃ parimṛjyaivaṃ dviḥ prakṣālya ca vāriṇā / (25.1) Par.?
prītyarthaṃ sāmavedānāmupaspṛśya ca mūrdhani // (25.2) Par.?
spṛśedatharvavedānāṃ netre cāṅgirasāṃ tathā / (26.1) Par.?
nāsike brāhmaṇo 'ṅgānāṃ kṣālya kṣālya ca vāriṇā // (26.2) Par.?
aṣṭādaśapurāṇānāṃ brahmādyānāṃ tathaiva ca / (27.1) Par.?
tathā copapurāṇānāṃ saurādīnāṃ yathākramam // (27.2) Par.?
puṇyānāmitihāsānāṃ śaivādīnāṃ tathaiva ca / (28.1) Par.?
śrotre spṛśeddhi tuṣṭyarthaṃ hṛddeśaṃ tu tataḥ spṛśet // (28.2) Par.?
kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ / (29.1) Par.?
evamācamya cāstīrya darbhapiñjūlam ātmanaḥ // (29.2) Par.?
kṛtvā pāṇitale dhīmānātmano dakṣiṇottaram / (30.1) Par.?
hemāṅgulīyasaṃyukto brahmabandhayuto 'pi vā // (30.2) Par.?
vidhivadbrahmayajñaṃ ca kuryātsūtrī samāhitaḥ / (31.1) Par.?
akṛtvā ca muniḥ pañca mahāyajñāndvijottamaḥ // (31.2) Par.?
bhuktvā ca sūkarāṇāṃ tu yonau vai jāyate naraḥ / (32.1) Par.?
tasmātsarvaprayatnena kartavyāḥ śubhamicchatā // (32.2) Par.?
brahmayajñādatha snānaṃ kṛtvādau sarvathātmanaḥ / (33.1) Par.?
tīrthaṃ saṃgṛhya vidhivatpraviśecchibiraṃ vaśī // (33.2) Par.?
bahireva gṛhātpādau hastau prakṣālya vāriṇā / (34.1) Par.?
bhasmasnānaṃ tataḥ kuryād vidhivad dehaśuddhaye // (34.2) Par.?
śodhya bhasma yathānyāyaṃ praṇavenāgnihotrajam / (35.1) Par.?
jyotiḥ sūrya iti prātarjuhuyādudite yataḥ // (35.2) Par.?
jyotiragnis tathā sāyaṃ samyak cānudite mṛṣā / (36.1) Par.?
tasmāduditahomasthaṃ bhasitaṃ pāvanaṃ śubham // (36.2) Par.?
nāsti satyasamaṃ yasmādasatyaṃ pātakaṃ ca yat / (37.1) Par.?
īśānena śirodeśaṃ mukhaṃ tatpuruṣeṇa ca // (37.2) Par.?
urodeśamaghoreṇa guhyaṃ vāmena suvratāḥ / (38.1) Par.?
sadyena pādau sarvāṅgaṃ praṇavenābhiṣecayet // (38.2) Par.?
tataḥ prakṣālayetpādaṃ hastaṃ brahmavidāṃ varaḥ / (39.1) Par.?
vyapohya bhasma cādāya devadevamanusmaran // (39.2) Par.?
mantrasnānaṃ tataḥ kuryād āpohiṣṭhādibhiḥ kramāt / (40.1) Par.?
puṇyaiścaiva tathā mantrairṛgyajuḥsāmasaṃbhavaiḥ // (40.2) Par.?
dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te / (41.1) Par.?
saṃkṣipya yaḥ sakṛtkuryātsa yāti paramaṃ padam // (41.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge pañcayajñavidhānaṃ nāma ṣaḍviṃśo 'dhyāyaḥ // (42.1) Par.?
Duration=0.14656615257263 secs.