Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5371
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
vakṣyāmi śṛṇu saṃkṣepālliṅgārcanāvidhikramam / (1.2) Par.?
vaktuṃ varṣaśatenāpi na śakyaṃ vistareṇa yat // (1.3) Par.?
evaṃ snātvā yathānyāyaṃ pūjāsthānaṃ praviśya ca / (2.1) Par.?
prāṇāyāmatrayaṃ kṛtvā dhyāyeddevaṃ triyaṃbakam // (2.2) Par.?
pañcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham / (3.1) Par.?
sarvābharaṇasaṃyuktaṃ citrāṃbaravibhūṣitam // (3.2) Par.?
tasya rūpaṃ samāśritya dāhanaplāvanādibhiḥ / (4.1) Par.?
śaivīṃ tanuṃ samāsthāya pūjayetparameśvaram // (4.2) Par.?
dehaśuddhiṃ ca kṛtvaiva mūlamantraṃ nyaset kramāt / (5.1) Par.?
sarvatra praṇavenaiva brahmāṇi ca yathākramam // (5.2) Par.?
sūtre namaḥ śivāyeti chandāṃsi parame śubhe / (6.1) Par.?
mantrāṇi sūkṣmarūpeṇa saṃsthitāni yatastataḥ // (6.2) Par.?
nyagrodhabīje nyagrodhas tathā sūtre tu śobhane / (7.1) Par.?
mahatyapi mahadbrahma saṃsthitaṃ sūkṣmavatsvayam // (7.2) Par.?
secayedarcanasthānaṃ gandhacandanavāriṇā / (8.1) Par.?
dravyāṇi śodhayetpaścātkṣālanaprokṣaṇādibhiḥ // (8.2) Par.?
kṣālanaṃ prokṣaṇaṃ caiva praṇavena vidhīyate / (9.1) Par.?
prokṣaṇī cārghyapātraṃ ca pādyapātram anukramāt // (9.2) Par.?
tathā hyācamanīyārthaṃ kalpitaṃ pātrameva ca / (10.1) Par.?
sthāpayed vidhinā dhīmān avaguṇṭhya yathāvidhi // (10.2) Par.?
darbhair ācchādayeccaiva prokṣayecchuddhavāriṇā / (11.1) Par.?
teṣu teṣvatha sarveṣu kṣipettoyaṃ suśītalam // (11.2) Par.?
praṇavena kṣipetteṣu dravyāṇyālokya buddhimān / (12.1) Par.?
uśīraṃ candanaṃ caiva pādye tu parikalpayet // (12.2) Par.?
jātikaṅkolakarpūrabahumūlatamālakam / (13.1) Par.?
cūrṇayitvā yathānyāyaṃ kṣipedācamanīyake // (13.2) Par.?
evaṃ sarveṣu pātreṣu dāpayeccandanaṃ tathā / (14.1) Par.?
karpūraṃ ca yathānyāyaṃ puṣpāṇi vividhāni ca // (14.2) Par.?
kuśāgramakṣatāṃścaiva yavavrīhitilāni ca / (15.1) Par.?
ājyasiddhārthapuṣpāṇi bhasitaṃ cārghyapātrake // (15.2) Par.?
kuśapuṣpayavavrīhibahumūlatamālakam / (16.1) Par.?
dāpayetprokṣaṇīpātre bhasitaṃ praṇavena ca // (16.2) Par.?
nyasetpañcākṣaraṃ caiva gāyatrīṃ rudradevatām / (17.1) Par.?
kevalaṃ praṇavaṃ vāpi vedasāramanuttamam // (17.2) Par.?
atha saṃprokṣayetpaścāddravyāṇi praṇavena tu / (18.1) Par.?
prokṣaṇīpātrasaṃsthena īśānādyaiś ca pañcabhiḥ // (18.2) Par.?
pārśvato devadevasya nandinaṃ māṃsamarcayet / (19.1) Par.?
dīptānalāyutaprakhyaṃ trinetraṃ tridaśeśvaram // (19.2) Par.?
bālendumukuṭaṃ caiva harivaktraṃ caturbhujam / (20.1) Par.?
puṣpamālādharaṃ saumyaṃ sarvābharaṇabhūṣitam // (20.2) Par.?
uttare cātmanaḥ puṇyāṃ bhāryāṃ ca marutāṃ śubhām / (21.1) Par.?
suyaśāṃ suvratāṃ cāmbāṃ pādamaṇḍanatatparām // (21.2) Par.?
evaṃ pūjya praviśyāntarbhavanaṃ parameṣṭhinaḥ / (22.1) Par.?
dattvā puṣpāñjaliṃ bhaktyā pañcamūrdhasu pañcabhiḥ // (22.2) Par.?
gandhapuṣpais tathā dhūpairvividhaiḥ pūjya śaṅkaram / (23.1) Par.?
skandaṃ vināyakaṃ devīṃ liṅgaśuddhiṃ ca kārayet // (23.2) Par.?
japtvā sarvāṇi mantrāṇi praṇavādinamo'ntakam / (24.1) Par.?
kalpayedāsanaṃ paścātpadmākhyaṃ praṇavena tat // (24.2) Par.?
tasya pūrvadalaṃ sākṣād aṇimāmayam akṣaram / (25.1) Par.?
laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā // (25.2) Par.?
prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu / (26.1) Par.?
īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare // (26.2) Par.?
sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate / (27.1) Par.?
somasyādhas tathā sūryastasyādhaḥ pāvakaḥ svayam // (27.2) Par.?
dharmādayo vidikṣvete tvanantaṃ kalpayetkramāt / (28.1) Par.?
avyaktādicaturdikṣu somasyānte guṇatrayam // (28.2) Par.?
ātmatrayaṃ tataścordhvaṃ tasyānte śivapīṭhikā / (29.1) Par.?
sadyojātaṃ prapadyāmītyāvāhya parameśvaram // (29.2) Par.?
vāmadevena mantreṇa sthāpayedāsanopari / (30.1) Par.?
sānnidhyaṃ rudragāyatryā aghoreṇa nirudhya ca // (30.2) Par.?
īśānaḥ sarvavidyānāmiti mantreṇa pūjayet / (31.1) Par.?
pādyamācamanīyaṃ ca vibhoścārghyaṃ pradāpayet // (31.2) Par.?
snāpayedvidhinā rudraṃ gandhacandanavāriṇā / (32.1) Par.?
pañcagavyavidhānena gṛhya pātre 'bhimantrya ca // (32.2) Par.?
praṇavenaiva gavyaistu snāpayecca yathāvidhi / (33.1) Par.?
ājyena madhunā caiva tathā cekṣurasena ca // (33.2) Par.?
puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet / (34.1) Par.?
jalabhāṇḍaiḥ pavitraistu mantraistoyaṃ kṣipettataḥ // (34.2) Par.?
śuddhiṃ kṛtvā yathānyāyaṃ sitavastreṇa sādhakaḥ / (35.1) Par.?
kuśāpāmārgakarpūrajātipuṣpakacampakaiḥ // (35.2) Par.?
karavīraiḥ sitaiścaiva mallikākamalotpalaiḥ / (36.1) Par.?
āpūrya puṣpaiḥ suśubhaiḥ candanādyaiś ca tajjalam // (36.2) Par.?
nyasenmantrāṇi tattoye sadyojātādikāni tu / (37.1) Par.?
suvarṇakalaśenātha tathā vai rājatena vā // (37.2) Par.?
tāmreṇa padmapatreṇa pālāśena dalena vā / (38.1) Par.?
śaṃkhena mṛnmayenātha śodhitena śubhena vā // (38.2) Par.?
sakūrcena sapuṣpeṇa snāpayenmantrapūrvakam / (39.1) Par.?
mantrāṇi te pravakṣyāmi śṛṇu sarvārthasiddhaye // (39.2) Par.?
yairliṅgaṃ sakṛdapyevaṃ snāpya mucyeta mānavaḥ / (40.1) Par.?
pavamānena mantrajñāḥ tathā vāmīyakena ca // (40.2) Par.?
rudreṇa nīlarudreṇa śrīsūktena śubhena ca / (41.1) Par.?
rajanīsūktakenaiva camakena śubhena ca // (41.2) Par.?
hotāreṇātha śirasārtharveṇa śubhena ca / (42.1) Par.?
śāntyā cātha punaḥ śāntyā bhāruṇḍenāruṇena ca // (42.2) Par.?
vāruṇena ca jyeṣṭhena tathā vedavratena ca / (43.1) Par.?
tathāntareṇa puṇyena sūktena puruṣeṇa ca // (43.2) Par.?
tvaritenaiva rudreṇa kapinā ca kapardinā / (44.1) Par.?
āvosajeti sāmnā tu bṛhaccandreṇa viṣṇunā // (44.2) Par.?
virūpākṣeṇa skandena śatargbhiḥ śivais tathā / (45.1) Par.?
pañcabrahmaiś ca sūtreṇa kevalapraṇavena ca // (45.2) Par.?
snāpayeddevadeveśaṃ sarvapāpapraśāntaye / (46.1) Par.?
vastraṃ śivopavītaṃ ca tathā hyācamanīyakam // (46.2) Par.?
gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ krameṇa tu / (47.1) Par.?
toyaṃ sugandhitaṃ caiva punarācamanīyakam // (47.2) Par.?
mukuṭaṃ ca śubhaṃ channaṃ tathā vai bhūṣaṇāni ca / (48.1) Par.?
dāpayetpraṇavenaiva mukhavāsādikāni ca // (48.2) Par.?
tataḥ sphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣaram / (49.1) Par.?
kāraṇaṃ sarvadevānāṃ sarvalokamayaṃ param // (49.2) Par.?
brahmendraviṣṇurudrādyair ṛṣidevair agocaram / (50.1) Par.?
vedavidbhir hi vedāntaistvagocaramiti śrutiḥ // (50.2) Par.?
ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām / (51.1) Par.?
śivatattvamiti khyātaṃ śivaliṅge vyavasthitam // (51.2) Par.?
praṇavenaiva mantreṇa pūjayelliṅgamūrdhani / (52.1) Par.?
stotraṃ japecca vidhinā namaskāraṃ pradakṣiṇam // (52.2) Par.?
arghyaṃ dattvātha puṣpāṇi pādayostu vikīrya ca / (53.1) Par.?
praṇipatya ca deveśamātmanyāropayecchivam // (53.2) Par.?
evaṃ saṃkṣipya kathitaṃ liṅgārcanamanuttamam / (54.1) Par.?
ābhyantaraṃ pravakṣyāmi liṅgārcanamihādya te // (54.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge liṅgārcanavidhirnāma saptaviṃśo 'dhyāyaḥ // (55.1) Par.?
Duration=0.18204307556152 secs.