Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5372
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
āgneyaṃ sauramamṛtaṃ bimbaṃ bhāvyaṃ tata upari / (1.2) Par.?
guṇatrayaṃ ca hṛdaye tathā cātmatrayaṃ kramāt // (1.3) Par.?
tasyopari mahādevaṃ niṣkalaṃ sakalākṛtim / (2.1) Par.?
kāntārdharūḍhadehaṃ ca pūjayeddhyānavidyayā // (2.2) Par.?
tato bahuvidhaṃ proktaṃ cintyaṃ tatrāsti cedyataḥ / (3.1) Par.?
cintakasya tataścintā anyathā nopapadyate // (3.2) Par.?
tasmāddhyeyaṃ tathā dhyānaṃ yajamānaḥ prayojanam / (4.1) Par.?
smarettannānyathā jātu budhyate puruṣasya ha // (4.2) Par.?
pure śete puraṃ dehaṃ tasmātpuruṣa ucyate / (5.1) Par.?
yājyaṃ yajñena yajate yajamānastu sa smṛtaḥ // (5.2) Par.?
dhyeyo maheśvaro dhyānaṃ cintanaṃ nirvṛtiḥ phalam / (6.1) Par.?
pradhānapuruṣeśānaṃ yāthātathyaṃ prapadyate // (6.2) Par.?
iha ṣaḍviṃśako dhyeyo dhyātā vai pañcaviṃśakaḥ / (7.1) Par.?
caturviṃśakam avyaktaṃ mahadādyāstu sapta ca // (7.2) Par.?
mahāṃs tathā tvahaṅkāraṃ tanmātraṃ pañcakaṃ punaḥ / (8.1) Par.?
karmendriyāṇi pañcaiva tathā buddhīndriyāṇi ca // (8.2) Par.?
manaś ca pañca bhūtāni śivaḥ ṣaḍviṃśakastataḥ / (9.1) Par.?
sa eva bhartā kartā ca vidherapi maheśvaraḥ // (9.2) Par.?
hiraṇyagarbhaṃ rudro 'sau janayāmāsa śaṅkaraḥ / (10.1) Par.?
viśvādhikaś ca viśvātmā viśvarūpa iti smṛtaḥ // (10.2) Par.?
vinā yathā hi pitaraṃ mātaraṃ tanayāstviha / (11.1) Par.?
na jāyante tathā somaṃ vinā nāsti jagattrayam // (11.2) Par.?
sanatkumāra uvāca / (12.1) Par.?
kartā yadi mahādevaḥ paramātmā maheśvaraḥ / (12.2) Par.?
tathā kārayitā caiva kurvato 'lpātmanas tathā // (12.3) Par.?
nityo viśuddho buddhaś ca niṣkalaḥ parameśvaraḥ / (13.1) Par.?
tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim // (13.2) Par.?
śailādiruvāca / (14.1) Par.?
kālaḥ karoti sakalaṃ kālaṃ kalayate sadā / (14.2) Par.?
niṣkalaṃ ca manaḥ sarvaṃ manyate so'pi niṣkalaḥ // (14.3) Par.?
karmaṇā tasya caiveha jagatsarvaṃ pratiṣṭhitam / (15.1) Par.?
kimatra devadevasya mūrtyaṣṭakamidaṃ jagat // (15.2) Par.?
vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā / (16.1) Par.?
tejasā vāriṇā caiva yajamānaṃ tathā vinā // (16.2) Par.?
bhānunā śaśinā lokastasyaitāstanavaḥ prabhoḥ / (17.1) Par.?
vicāratastu rudrasya sthūlametaccarācaram // (17.2) Par.?
sūkṣmaṃ vadanti ṛṣayo yanna vācyaṃ dvijottamāḥ / (18.1) Par.?
yato vāco nivartante aprāpya manasā saha // (18.2) Par.?
ānandaṃ brahmaṇo vidvānna bibheti kutaścana / (19.1) Par.?
na bhetavyaṃ tathā tasmājjñātvānandaṃ pinākinaḥ // (19.2) Par.?
vibhūtayaś ca rudrasya matvā sarvatra bhāvataḥ / (20.1) Par.?
sarvaṃ rudra iti prāhurmunayastattvadarśinaḥ // (20.2) Par.?
namaskāreṇa satataṃ gauravātparameṣṭhinaḥ / (21.1) Par.?
sarvaṃ tu khalvidaṃ brahma sarvo vai rudra īśvaraḥ // (21.2) Par.?
puruṣo vai mahādevo maheśānaḥ paraḥ śivaḥ / (22.1) Par.?
evaṃ vibhurvinirdiṣṭo dhyānaṃ tatraiva cintanam // (22.2) Par.?
caturvyūheṇa mārgeṇa vicāryālokya suvrata / (23.1) Par.?
saṃsārahetuḥ saṃsāro mokṣahetuś ca nirvṛtiḥ // (23.2) Par.?
caturvyūhaḥ samākhyātaścintakasyeha yoginaḥ / (24.1) Par.?
cintā bahuvidhā khyātā saikatra parameṣṭhinā // (24.2) Par.?
suniṣṭhetyatra kathitā rudraṃ raudrī na saṃśayaḥ / (25.1) Par.?
aindrī cendre tathā saumyā some nārāyaṇe tathā // (25.2) Par.?
sūrye vahnau ca sarveṣāṃ sarvatraivaṃ vicārataḥ / (26.1) Par.?
saivāhaṃ so'hamityevaṃ dvidhā saṃsthāpya bhāvataḥ // (26.2) Par.?
bhakto'sau nāsti yastasmāccintā brāhmī na saṃśayaḥ / (27.1) Par.?
evaṃ brahmamayaṃ dhyāyet pūrvaṃ vipra carācaram // (27.2) Par.?
carācaravibhāgaṃ ca tyajedabhimataṃ smaran / (28.1) Par.?
tyājyaṃ grāhyam alabhyaṃ ca kṛtyaṃ cākṛtyameva ca // (28.2) Par.?
yasya nāsti sutṛptasya tasya brāhmī na cānyathā / (29.1) Par.?
ābhyantaraṃ samākhyātamevamabhyarcanaṃ kramāt // (29.2) Par.?
ābhyantarārcakāḥ pūjyā namaskārādibhis tathā / (30.1) Par.?
virūpā vikṛtāścāpi na nindyā brahmavādinaḥ // (30.2) Par.?
ābhyantarārcakāḥ sarve na parīkṣyā vijānatā / (31.1) Par.?
nindakā eva duḥkhārtā bhaviṣyantyalpacetasaḥ // (31.2) Par.?
yathā dāruvane rudraṃ vinindya munayaḥ purā / (32.1) Par.?
tasmātsevyā namaskāryāḥ sadā brahmavidas tathā // (32.2) Par.?
varṇāśramavinirmuktā varṇāśramaparāyaṇaiḥ // (33.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanatattvasaṃkhyādivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ // (34.1) Par.?
Duration=0.17530202865601 secs.