Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5375
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
idānīṃ śrotumicchāmi purā dāruvane vibho / (1.2) Par.?
pravṛttaṃ tadvanasthānāṃ tapasā bhāvitātmanām // (1.3) Par.?
kathaṃ dāruvanaṃ prāpto bhagavānnīlalohitaḥ / (2.1) Par.?
vikṛtaṃ rūpamāsthāya cordhvaretā digambaraḥ // (2.2) Par.?
kiṃ pravṛttaṃ vane tasmin rudrasya paramātmanaḥ / (3.1) Par.?
vaktumarhasi tattvena devadevasya ceṣṭitam // (3.2) Par.?
sūta uvāca / (4.1) Par.?
tasya tadvacanaṃ śrutvā śrutisāravidāṃ varaḥ / (4.2) Par.?
śilādasūnurbhagavānprāha kiṃcidbhavaṃ hasan // (4.3) Par.?
śailādiruvāca / (5.1) Par.?
Dāruvana
munayo dārugahane tapastepuḥ sudāruṇam / (5.2) Par.?
tuṣṭyarthaṃ devadevasya sadāratanayāgnayaḥ // (5.3) Par.?
tuṣṭo rudro jagannāthaścekitāno vṛṣadhvajaḥ / (6.1) Par.?
dhūrjaṭiḥ parameśāno bhagavānnīlalohitaḥ // (6.2) Par.?
pravṛttilakṣaṇaṃ jñānaṃ jñātuṃ dāruvanaukasām / (7.1) Par.?
parīkṣārthaṃ jagannāthaḥ śraddhayā krīḍayā ca saḥ // (7.2) Par.?
nivṛttilakṣaṇajñānapratiṣṭhārthaṃ ca śaṅkaraḥ / (8.1) Par.?
devadāruvanasthānāṃ pravṛttijñānacetasām // (8.2) Par.?
vikṛtaṃ rūpamāsthāya digvāsā viṣamekṣaṇaḥ / (9.1) Par.?
mugdho dvihastaḥ kṛṣṇāṅgo divyaṃ dāruvanaṃ yayau // (9.2) Par.?
mandasmitaṃ ca bhagavān strīṇāṃ manasijodbhavam / (10.1) Par.?
bhrūvilāsaṃ ca gānaṃ ca cakārātīva suṃdaraḥ // (10.2) Par.?
saṃprokṣya nārīvṛndaṃ vai muhurmuhuranaṅgahā / (11.1) Par.?
anaṅgavṛddhim akarodatīva madhurākṛtiḥ // (11.2) Par.?
vane taṃ puruṣaṃ dṛṣṭvā vikṛtaṃ nīlalohitam / (12.1) Par.?
striyaḥ pativratāścāpi tamevānvayurādarāt // (12.2) Par.?
vanoṭajadvāragatāś ca nāryo visrastavastrābharaṇā viceṣṭāḥ / (13.1) Par.?
labdhvā smitaṃ tasya mukhāravindād drumālayasthās tam athānvayustāḥ // (13.2) Par.?
dṛṣṭvā kāścidbhavaṃ nāryo madaghūrṇitalocanāḥ / (14.1) Par.?
vilāsabāhyāstāścāpi bhrūvilāsaṃ pracakrire // (14.2) Par.?
atha dṛṣṭvāparā nāryaḥ kiṃcit prahasitānanāḥ / (15.1) Par.?
kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ // (15.2) Par.?
kāścittadā taṃ vipine tu dṛṣṭvā viprāṅganāḥ srastanavāṃśukaṃ vā / (16.1) Par.?
svānsvānvicitrān valayānpravidhya madānvitā bandhujanāṃś ca jagmuḥ // (16.2) Par.?
kācittadā taṃ na viveda dṛṣṭvā vivāsanā srastamahāṃśukā ca / (17.1) Par.?
śākhāvicitrān viṭapānprasiddhānmadānvitā bandhujanāṃstathānyāḥ // (17.2) Par.?
kāścijjagustaṃ nanṛturnipetuś ca dharātale / (18.1) Par.?
niṣedurgajavaccānyā provāca dvijapuṅgavāḥ // (18.2) Par.?
anyonyaṃ sasmitaṃ prekṣya cāliliṅguḥ samantataḥ / (19.1) Par.?
nirudhya mārgaṃ rudrasya naipuṇāni pracakrire // (19.2) Par.?
ko bhavāniti cāhustaṃ āsyatāmiti cāparāḥ / (20.1) Par.?
kutretyatha prasīdeti jajalpuḥ prītamānasāḥ // (20.2) Par.?
viparītā nipeturvai visrastāṃśukamūrdhajāḥ / (21.1) Par.?
pativratāḥ patīnāṃ tu saṃnidhau bhavamāyayā // (21.2) Par.?
dṛṣṭvā śrutvā bhavastāsāṃ ceṣṭāvākyāni cāvyayaḥ / (22.1) Par.?
śubhaṃ vāpyaśubhaṃ vāpi noktavānparameśvaraḥ // (22.2) Par.?
dṛṣṭvā nārīkulaṃ viprāstathābhūtaṃ ca śaṅkaram / (23.1) Par.?
atīva paruṣaṃ vākyaṃ jajalpuste munīśvarāḥ // (23.2) Par.?
tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare / (24.1) Par.?
yathādityaprakāśena tārakā nabhasi sthitāḥ // (24.2) Par.?
śrūyate ṛṣiśāpena brahmaṇastu mahātmanaḥ / (25.1) Par.?
samṛddhaśreyasāṃ yoniryajñā vai nāśamāptavān // (25.2) Par.?
bhṛgor api ca śāpena viṣṇuḥ paramavīryavān / (26.1) Par.?
prādurbhāvāndaśa prāpto duḥkhitaś ca sadā kṛtaḥ // (26.2) Par.?
indrasyāpi ca dharmajña chinnaṃ savṛṣaṇaṃ purā / (27.1) Par.?
ṛṣiṇā gautamenorvyāṃ kruddhena vinipātitam // (27.2) Par.?
garbhavāso vasūnāṃ ca śāpena vihitas tathā / (28.1) Par.?
ṛṣīṇāṃ caiva śāpena nahuṣaḥ sarpatāṃ gataḥ // (28.2) Par.?
kṣīrodaś ca samudro 'sau nivāsaḥ sarvadā hareḥ / (29.1) Par.?
dvitīyaścāmṛtādhāro hyapeyo brāhmaṇaiḥ kṛtaḥ // (29.2) Par.?
avimukteśvaraṃ prāpya vārāṇasyāṃ janārdanaḥ / (30.1) Par.?
kṣīreṇa cābhiṣicyeśaṃ devadevaṃ triyaṃbakam // (30.2) Par.?
śraddhayā parayā yukto dehāśleṣāmṛtena vai / (31.1) Par.?
niṣiktena svayaṃ devaḥ kṣīreṇa madhusūdanaḥ // (31.2) Par.?
secayitvātha bhagavānbrahmaṇā munibhiḥ samam / (32.1) Par.?
kṣīrodaṃ pūrvavaccakre nivāsaṃ cātmanaḥ prabhuḥ // (32.2) Par.?
dharmaścaiva tathā śapto māṇḍavyena mahātmanā / (33.1) Par.?
vṛṣṇayaścaiva kṛṣṇena durvāsādyairmahātmabhiḥ // (33.2) Par.?
rāghavaḥ sānujaś cāpi durvāsena mahātmanā / (34.1) Par.?
śrīvatsaś ca muneḥ pādapatanāttasya dhīmataḥ // (34.2) Par.?
ete cānye ca bahavo viprāṇāṃ vaśamāgatāḥ / (35.1) Par.?
varjayitvā virūpākṣaṃ devadevamumāpatim // (35.2) Par.?
evaṃ hi mohitāstena nāvabudhyanta śaṅkaram / (36.1) Par.?
atyugravacanaṃ procuścogro 'pyantaradhīyata // (36.2) Par.?
te'pi dāruvanāttasmātprātaḥ saṃvignamānasāḥ / (37.1) Par.?
pitāmahaṃ mahātmānamāsīnaṃ paramāsane // (37.2) Par.?
gatvā vijñāpayāmāsuḥ pravṛttamakhilaṃ vibhoḥ / (38.1) Par.?
śubhe dāruvane tasmin munayaḥ kṣīṇacetasaḥ // (38.2) Par.?
so'pi saṃcintya manasā kṣaṇādeva pitāmahaḥ / (39.1) Par.?
teṣāṃ pravṛttamakhilaṃ puṇye dāruvane purā // (39.2) Par.?
utthāya prāñjalirbhūtvā praṇipatya bhavāya ca / (40.1) Par.?
uvāca satvaraṃ brahmā munīndāruvanālayān // (40.2) Par.?
dhig yuṣmān prāptanidhanān mahānidhim anuttamam / (41.1) Par.?
vṛthākṛtaṃ yato viprā yuṣmābhir bhāgyavarjitaiḥ // (41.2) Par.?
yastu dāruvane tasmiṃlliṅgī dṛṣṭo'pyaliṅgibhiḥ / (42.1) Par.?
yuṣmābhir vikṛtākāraḥ sa eva parameśvaraḥ // (42.2) Par.?
gṛhasthaiś ca na nindyāstu sadā hyatithayo dvijāḥ / (43.1) Par.?
virūpāś ca surūpāś ca malināścāpyapaṇḍitāḥ // (43.2) Par.?
story of Sudarśana
sudarśanena muninā kālamṛtyurapi svayam / (44.1) Par.?
purā bhūmau dvijāgryeṇa jito hyatithipūjayā // (44.2) Par.?
anyathā nāsti saṃtartuṃ gṛhasthaiś ca dvijottamaiḥ / (45.1) Par.?
tyaktvā cātithipūjāṃ tāmātmano bhuvi śodhanam // (45.2) Par.?
gṛhastho 'pi purā jetuṃ sudarśana iti śrutaḥ / (46.1) Par.?
pratijñāmakarojjāyāṃ bhāryāmāha pativratām // (46.2) Par.?
suvrate subhru subhage śṛṇu sarvaṃ prayatnataḥ / (47.1) Par.?
tvayā vai nāvamantavyā gṛhe hyatithayaḥ sadā // (47.2) Par.?
sarva eva svayaṃ sākṣādatithiryatpinākadhṛk / (48.1) Par.?
tasmādatithaye dattvā ātmānamapi pūjaya // (48.2) Par.?
evamuktvātha saṃtaptā vivaśā sā pativratā / (49.1) Par.?
patimāha rudantī ca kimuktaṃ bhavatā prabho // (49.2) Par.?
tasyāstadvacanaṃ śrutvā punaḥ prāha sudarśanaḥ / (50.1) Par.?
deyaṃ sarvaṃ śivāyārye śiva evātithiḥ svayam // (50.2) Par.?
tasmātsarve pūjanīyāḥ sarve'pyatithayaḥ sadā / (51.1) Par.?
evamuktā tadā bhartrā bhāryā tasya pativratā // (51.2) Par.?
śeṣāmivājñāmādāya mūrdhnā sā prācarattadā / (52.1) Par.?
parīkṣituṃ tathā śraddhāṃ tayoḥ sākṣād dvijottamāḥ // (52.2) Par.?
dharmo dvijottamo bhūtvā jagāmātha munergṛham / (53.1) Par.?
taṃ dṛṣṭvā cārcayāmāsa sārghyādyairanaghā dvijam // (53.2) Par.?
sampūjitastayā tāṃ tu prāha dharmo dvijaḥ svayam / (54.1) Par.?
bhadre kutaḥ patirdhīmāṃstava bhartā sudarśanaḥ // (54.2) Par.?
annādyairalamadyārye svaṃ dātumiha cārhasi / (55.1) Par.?
sā ca lajjāvṛtā nārī smarantī kathitaṃ purā // (55.2) Par.?
bhartrā nyamīlayannetre cacāla ca pativratā / (56.1) Par.?
kiṃcetyāha punastaṃ vai dharme cakre ca sā matim // (56.2) Par.?
nivedituṃ kilātmānaṃ tasmai patyurihājñayā / (57.1) Par.?
etasminnantare bhartā tasyā nāryāḥ sudarśanaḥ // (57.2) Par.?
gṛhadvāraṃ gato dhīmāṃstāmuvāca mahāmuniḥ / (58.1) Par.?
ehyehi kva gatā bhadre tamuvācātithiḥ svayam // (58.2) Par.?
bhāryayā tvanayā sārdhaṃ maithunastho 'hamadya vai / (59.1) Par.?
sudarśana mahābhāga kiṃ kartavyamihocyatām // (59.2) Par.?
suratāntastu viprendra saṃtuṣṭo 'haṃ dvijottama / (60.1) Par.?
sudarśanastataḥ prāha suprahṛṣṭo dvijottamaḥ // (60.2) Par.?
bhuṅkṣva caināṃ yathākāmaṃ gamiṣye 'haṃ dvijottama / (61.1) Par.?
hṛṣṭo 'tha darśayāmāsa svātmānaṃ dharmarāṭ svayam // (61.2) Par.?
pradadau cepsitaṃ sarvaṃ tamāha ca mahādyutiḥ / (62.1) Par.?
eṣā na bhuktā viprendra manasāpi suśobhanā // (62.2) Par.?
mayā caiṣā na saṃdehaḥ śraddhāṃ jñātumihāgataḥ / (63.1) Par.?
jito vai yastvayā mṛtyurdharmeṇaikena suvrata // (63.2) Par.?
aho'sya tapaso vīryamityuktvā prayayau ca saḥ / (64.1) Par.?
tasmāttathā pūjanīyāḥ sarve hyatithayaḥ sadā // (64.2) Par.?
bahunātra kimuktena bhāgyahīnā dvijottamāḥ / (65.1) Par.?
tameva śaraṇaṃ tūrṇaṃ gantumarhatha śaṅkaram // (65.2) Par.?
tasya tadvacanaṃ śrutvā brahmaṇo brāhmaṇarṣabhāḥ / (66.1) Par.?
brahmāṇamabhivandyārtāḥ procurākulitekṣaṇāḥ // (66.2) Par.?
brāhmaṇā ūcuḥ / (67.1) Par.?
nāpekṣitaṃ mahābhāga jīvitaṃ vikṛtāḥ striyaḥ / (67.2) Par.?
dṛṣṭo'smābhir mahādevo nindito yastvaninditaḥ // (67.3) Par.?
śaptaś ca sarvagaḥ śūlī pinākī nīlalohitaḥ / (68.1) Par.?
ajñānācchāpajā śaktiḥ kuṇṭhitāsyanirīkṣaṇāt // (68.2) Par.?
vaktumarhasi deveśa saṃnyāsaṃ vai krameṇa tu / (69.1) Par.?
draṣṭuṃ vai devadeveśamugraṃ bhīmaṃ kapardinam // (69.2) Par.?
pitāmaha uvāca / (70.1) Par.?
ādau vedānadhītyaiva śraddhayā ca guroḥ sadā / (70.2) Par.?
vicāryārthaṃ munerdharmān pratijñāya dvijottamāḥ // (70.3) Par.?
grahaṇāntaṃ hi vā vidvānatha dvādaśavārṣikam / (71.1) Par.?
snātvāhṛtya ca dārānvai putrānutpādya suvratān // (71.2) Par.?
vṛttibhiścānurūpābhistān vibhajya sutānmuniḥ / (72.1) Par.?
agniṣṭomādibhiśceṣṭvā yajñairyajñeśvaraṃ vibhum // (72.2) Par.?
pūjayet paramātmānaṃ prāpyāraṇyaṃ vibhāvasau / (73.1) Par.?
munirdvādaśavarṣaṃ vā varṣamātram athāpi vā // (73.2) Par.?
pakṣadvādaśakaṃ vāpi dinadvādaśakaṃ tu vā / (74.1) Par.?
kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān // (74.2) Par.?
iṣṭvaivaṃ juhuyādagnau yajñapātrāṇi mantrataḥ / (75.1) Par.?
apsu vai pārthivaṃ nyasya gurave taijasāni tu // (75.2) Par.?
svadhanaṃ sakalaṃ caiva brāhmaṇebhyo viśaṅkayā / (76.1) Par.?
praṇipatya guruṃ bhūmau viraktaḥ saṃnyasedyatiḥ // (76.2) Par.?
nikṛtya keśān saśikhān upavītaṃ visṛjya ca / (77.1) Par.?
pañcabhir juhuyād apsu bhūḥ svāheti vicakṣaṇaḥ // (77.2) Par.?
tataścordhvaṃ caredevaṃ yatiḥ śivavimuktaye / (78.1) Par.?
vratenānaśanenāpi toyavṛttyāpi vā punaḥ // (78.2) Par.?
parṇavṛttyā payovṛttyā phalavṛttyāpi vā yatiḥ / (79.1) Par.?
evaṃ jīvanmṛto no cet ṣaṇmāsādvatsarāttu vā // (79.2) Par.?
prasthānādikamāyāsaṃ svadehasya caredyatiḥ / (80.1) Par.?
śivasāyujyamāpnoti karmaṇāpyevamācaran // (80.2) Par.?
sadyo 'pi labhate muktiṃ bhaktiyukto dṛḍhavratāḥ // (81.1) Par.?
tyāgena vā kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca / (82.1) Par.?
yajñaiś ca dānairvividhaiś ca homairlabdhaiścaśāstrairvividhaiś ca vedaiḥ // (82.2) Par.?
śvetenaivaṃ jito mṛtyur bhavabhaktyā mahātmanā / (83.1) Par.?
vo'stu bhaktirmahādeve śaṅkare paramātmani // (83.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge ekonatriṃśo 'dhyāyaḥ // (84.1) Par.?
Duration=0.35215497016907 secs.