Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5376
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
evamuktāstadā tena brahmaṇā brāhmaṇarṣabhāḥ / (1.2) Par.?
śvetasya ca kathāṃ puṇyām apṛcchan paramarṣayaḥ // (1.3) Par.?
pitāmaha uvāca / (2.1) Par.?
śveto nāma muniḥ śrīmān gatāyurgirigahvare / (2.2) Par.?
sakto hyabhyarcya yadbhaktyā tuṣṭāva ca maheśvaram // (2.3) Par.?
rudrādhyāyena puṇyena namasta ityādinā dvijāḥ / (3.1) Par.?
tataḥ kālo mahātejāḥ kālaprāptaṃ dvijottamam // (3.2) Par.?
netuṃ saṃcintya viprendrāḥ sānnidhyamakaronmuneḥ / (4.1) Par.?
śveto'pi dṛṣṭvā taṃ kālaṃ kālaprāpto'pi śaṅkaram // (4.2) Par.?
pūjayāmāsa puṇyātmā triyaṃbakamanusmaran / (5.1) Par.?
triyaṃbakaṃ yajedevaṃ sugandhiṃ puṣṭivardhanam // (5.2) Par.?
kiṃ kariṣyati me mṛtyurmṛtyormṛtyurahaṃ yataḥ / (6.1) Par.?
taṃ dṛṣṭvā sasmitaṃ prāha śvetaṃ lokabhayaṃkaraḥ // (6.2) Par.?
ehyehi śveta cānena vidhinā kiṃ phalaṃ tava / (7.1) Par.?
rudro vā bhagavān viṣṇurbrahmā vā jagadīśvaraḥ // (7.2) Par.?
kaḥ samarthaḥ paritrātuṃ mayā grastaṃ dvijottama / (8.1) Par.?
anena mama kiṃ vipra raudreṇa vidhinā prabhoḥ // (8.2) Par.?
netuṃ yasyotthitaścāhaṃ yamalokaṃ kṣaṇena vai / (9.1) Par.?
yasmādgatāyustvaṃ tasmānmune netumihodyataḥ // (9.2) Par.?
tasya tadvacanaṃ śrutvā bhairavaṃ dharmamiśritam / (10.1) Par.?
hā rudra rudra rudreti lalāpa munipuṅgavaḥ // (10.2) Par.?
taṃ prāha ca mahādevaṃ kālaṃ samprekṣya vai dṛśā / (11.1) Par.?
netreṇa bāṣpamiśreṇa saṃbhrāntena samākulaḥ // (11.2) Par.?
śveta uvāca / (12.1) Par.?
tvayā kiṃ kāla no nāthaścāsti ceddhi vṛṣadhvajaḥ / (12.2) Par.?
liṅge 'smin śaṅkaro rudraḥ sarvadevabhavodbhavaḥ // (12.3) Par.?
atīva bhavabhaktānāṃ madvidhānāṃ mahātmanām / (13.1) Par.?
vidhinā kiṃ mahābāho gaccha gaccha yathāgatam // (13.2) Par.?
tato niśamya kupitastīkṣṇadaṃṣṭro bhayaṅkaraḥ / (14.1) Par.?
śrutvā śvetasya tadvākyaṃ pāśahasto bhayāvahaḥ // (14.2) Par.?
siṃhanādaṃ mahatkṛtvā cāsphāṭya ca muhurmuhuḥ / (15.1) Par.?
babandha ca muniṃ kālaḥ kālaprāptaṃ tamāha ca // (15.2) Par.?
mayā baddho'si viprarṣe śvetaṃ netuṃ yamālayam / (16.1) Par.?
adya vai devadevena tava rudreṇa kiṃ kṛtam // (16.2) Par.?
kva śarvastava bhaktiś ca kva pūjā pūjayā phalam / (17.1) Par.?
kva cāhaṃ kva ca me bhītiḥ śveta baddho'si vai mayā // (17.2) Par.?
liṅge'smin saṃsthitaḥ śveta tava rudro maheśvaraḥ / (18.1) Par.?
niśceṣṭo'sau mahādevaḥ kathaṃ pūjyo maheśvaraḥ // (18.2) Par.?
tataḥ sadāśivaḥ svayaṃ dvijaṃ nihantumāgatam / (19.1) Par.?
nihantumantakaṃ smayan smarāriyajñahā haraḥ // (19.2) Par.?
tvaran vinirgataḥ paraḥ śivaḥ svayaṃ trilocanaḥ / (20.1) Par.?
triyaṃbako 'mbayā samaṃ sanandinā gaṇeśvaraiḥ // (20.2) Par.?
sasarja jīvitaṃ kṣaṇād bhavaṃ nirīkṣya vai bhayāt / (21.1) Par.?
papāta cāśu vai balī munestu saṃnidhau dvijāḥ // (21.2) Par.?
nanāda cordhvamuccadhīrnirīkṣya cāntakāntakam / (22.1) Par.?
nirīkṣaṇena vai mṛtaṃ bhavasya viprapuṅgavāḥ // (22.2) Par.?
vineduruccamīśvarāḥ sureśvarā maheśvaram / (23.1) Par.?
praṇemuraṃbikāmumāṃ munīśvarāstu harṣitāḥ // (23.2) Par.?
sasarjur asya mūrdhni vai munerbhavasya khecarāḥ / (24.1) Par.?
suśobhanaṃ suśītalaṃ supuṣpavarṣamaṃbarāt // (24.2) Par.?
aho nirīkṣya cāntakaṃ mṛtaṃ tadā suvismitaḥ / (25.1) Par.?
śilāśanātmajo 'vyayaṃ śivaṃ praṇamya śaṅkaram // (25.2) Par.?
uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ / (26.1) Par.?
maheśvaraṃ maheśvarasya cānugo gaṇeśvaraḥ // (26.2) Par.?
tato viveśa bhagavānanugṛhya dvijottamam / (27.1) Par.?
kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt // (27.2) Par.?
tasmānmṛtyuñjayaṃ caiva bhaktyā sampūjaye dvijāḥ / (28.1) Par.?
muktidaṃ bhuktidaṃ caiva sarveṣāmapi śaṅkaram // (28.2) Par.?
bahunā kiṃ pralāpena saṃnyasyābhyarcya vai bhavam / (29.1) Par.?
bhaktyā cāparayā tasmin viśokā vai bhaviṣyatha // (29.2) Par.?
śailādiruvāca / (30.1) Par.?
evamuktāstadā tena brahmaṇā brahmavādinaḥ / (30.2) Par.?
prasīda bhaktirdeveśe bhavedrudre pinākini // (30.3) Par.?
kena vā tapasā deva yajñenāpyatha kena vā / (31.1) Par.?
vratairvā bhagavadbhaktā bhaviṣyanti dvijātayaḥ // (31.2) Par.?
pitāmaha uvāca / (32.1) Par.?
na dānena muniśreṣṭhāstapasā ca na vidyayā / (32.2) Par.?
yajñair homair vratair vedair yogaśāstrair nirodhanaiḥ // (32.3) Par.?
prasāde naiva sā bhaktiḥ śive paramakāraṇe / (33.1) Par.?
atha tasya vacaḥ śrutvā sarve te paramarṣayaḥ // (33.2) Par.?
sadāratanayāḥ śrāntāḥ praṇemuś ca pitāmaham / (34.1) Par.?
tasmātpāśupatī bhaktir dharmakāmārthasiddhidā // (34.2) Par.?
muner vijayadā caiva sarvamṛtyujayapradā / (35.1) Par.?
dadhīcastu purā bhaktyā hariṃ jitvāmarairvibhum // (35.2) Par.?
kṣayaṃ jaghāna pādena vajrāsthitvaṃ ca labdhavān / (36.1) Par.?
mayāpi nirjito mṛtyurmahādevasya kīrtanāt // (36.2) Par.?
śvetenāpi gatenāsyaṃ mṛtyormunivareṇa tu / (37.1) Par.?
mahādevaprasādena jito mṛtyuryathā mayā // (37.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge triṃśo 'dhyāyaḥ // (38.1) Par.?
Duration=0.12568593025208 secs.