Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4566
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bastivyāpatsiddhiṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ / (1.3) Par.?
śīto 'lpasnehalavaṇadravyamātro ghano 'pi vā // (1.4) Par.?
vastiḥ saṃkṣobhya taṃ doṣaṃ durbalatvād anirharan / (2.1) Par.?
karotyayogaṃ tena syād vātamūtraśakṛdgrahaḥ // (2.2) Par.?
nābhivastirujā dāho hṛllepaḥ śvayathur gude / (3.1) Par.?
kaṇḍūr gaṇḍāni vaivarṇyam aratir vahnimārdavam // (3.2) Par.?
kvāthadvayaṃ prāgvihitaṃ madhyadoṣe 'tisāriṇi / (4.1) Par.?
uṣṇasya tasmād ekasya tatra pānaṃ praśasyate // (4.2) Par.?
phalavartyas tathā svedāḥ kālaṃ jñātvā virecanam / (5.1) Par.?
bilvamūlatrivṛddāruyavakolakulatthavān // (5.2) Par.?
surādimūtravān vastiḥ saprākpeṣyas tam ānayet / (6.1) Par.?
yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā // (6.2) Par.?
vastir doṣāvṛto ruddhamārgo rundhyāt samīraṇam / (7.1) Par.?
sa vimārgo 'nilaḥ kuryād ādhmānaṃ marmapīḍanam // (7.2) Par.?
vidāhaṃ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām / (8.1) Par.?
ruṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati // (8.2) Par.?
svabhyaktasvinnagātrasya tatra vartiṃ prayojayet / (9.1) Par.?
bilvādiśca nirūhaḥ syāt pīlusarṣapamūtravān // (9.2) Par.?
saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam / (10.1) Par.?
kurvato vegasaṃrodhaṃ pīḍito vātimātrayā // (10.2) Par.?
asnigdhalavaṇoṣṇo vā vastiralpo 'lpabheṣajaḥ / (11.1) Par.?
mṛdur vā mārutenordhvaṃ vikṣipto mukhanāsikāt // (11.2) Par.?
nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan / (12.1) Par.?
mūrchāvikāraṃ dṛṣṭvāsya siñcecchītāmbunā mukham // (12.2) Par.?
vyajed ā klamanāśācca prāṇāyāmaṃ ca kārayet / (13.1) Par.?
pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham // (13.2) Par.?
keśeṣūtkṣipya dhunvīta bhīṣayed vyāladaṃṣṭribhiḥ / (14.1) Par.?
śastrolkārājapuruṣair vastireti tathā hyadhaḥ // (14.2) Par.?
pāṇivastrair galāpīḍaṃ kuryān na mriyate tathā / (15.1) Par.?
prāṇodānanirodhāddhi suprasiddhatarāyanaḥ // (15.2) Par.?
apānaḥ pavano vastiṃ tam āśvevāpakarṣati / (16.1) Par.?
kuṣṭhakramukakalkaṃ ca pāyayetāmlasaṃyutam // (16.2) Par.?
auṣṇyāt taikṣṇyāt saratvācca vastiṃ so 'syānulomayet / (17.1) Par.?
gomūtreṇa trivṛtpathyākalkaṃ vādho'nulomanam // (17.2) Par.?
pakvāśayasthite svinne nirūho dāśamūlikaḥ / (18.1) Par.?
yavakolakulatthaiśca vidheyo mūtrasādhitaiḥ // (18.2) Par.?
vastir gomūtrasiddhair vā sāmṛtāvaṃśapallavaiḥ / (19.1) Par.?
pūtikarañjatvakpattraśaṭhīdevāhvarohiṣaiḥ // (19.2) Par.?
satailaguḍasindhūttho virekauṣadhakalkavān / (20.1) Par.?
bilvādipañcamūlena siddho vastiruraḥsthite // (20.2) Par.?
śiraḥsthe nāvanaṃ dhūmaḥ pracchādyaṃ sarṣapaiḥ śiraḥ / (21.1) Par.?
vastir atyuṣṇatīkṣṇāmlaghano 'tisveditasya vā // (21.2) Par.?
alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ / (22.1) Par.?
atiyogatvam āpanno bhavet kukṣirujākaraḥ // (22.2) Par.?
virecanātiyogena sa tulyākṛtisādhanaḥ / (23.1) Par.?
vastiḥ kṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya vā // (23.2) Par.?
gudaṃ dahan likhan kṣiṇvan karotyasya parisravam / (24.1) Par.?
sa vidagdhaṃ sravatyasraṃ varṇaiḥ pittaṃ ca bhūribhiḥ // (24.2) Par.?
bahuśaścātivegena mohaṃ gacchati so 'sakṛt / (25.1) Par.?
raktapittātisāraghnī kriyā tatra praśasyate // (25.2) Par.?
dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet / (26.1) Par.?
taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet // (26.2) Par.?
viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām / (27.1) Par.?
yuñjyād vātiviriktasya kṣīṇaviṭkasya bhojanam // (27.2) Par.?
māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām / (28.1) Par.?
siddhir vastyāpadām evaṃ snehavastes tu vakṣyate // (28.2) Par.?
śīto 'lpo vādhike vāte pitte 'tyuṣṇaḥ kaphe mṛduḥ / (29.1) Par.?
atibhukte gurur varcaḥsaṃcaye 'lpabalas tathā // (29.2) Par.?
dattas tairāvṛtaḥ sneho nāyātyabhibhavād api / (30.1) Par.?
stambhorusadanādhmānajvaraśūlāṅgamardanaiḥ // (30.2) Par.?
pārśvarugveṣṭanair vidyād vāyunā sneham āvṛtam / (31.1) Par.?
snigdhāmlalavaṇoṣṇais taṃ rāsnāpītadrutailikaiḥ // (31.2) Par.?
sauvīrakasurākolakulatthayavasādhitaiḥ / (32.1) Par.?
nirūhair nirharet samyak samūtraiḥ pāñcamūlikaiḥ // (32.2) Par.?
tābhyām eva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet / (33.1) Par.?
tṛḍdāharāgasaṃmohavaivarṇyatamakajvaraiḥ // (33.2) Par.?
vidyāt pittāvṛtaṃ svādutiktais taṃ vastibhir haret / (34.1) Par.?
tandrāśītajvarālasyaprasekārucigauravaiḥ // (34.2) Par.?
sammūrchāglānibhir vidyācchleṣmaṇā sneham āvṛtam / (35.1) Par.?
kaṣāyatiktakaṭukaiḥ surāmūtropasādhitaiḥ // (35.2) Par.?
phalatailayutaiḥ sāmlair vastibhis taṃ vinirharet / (36.1) Par.?
chardimūrchāruciglāniśūlanidrāṅgamardanaiḥ // (36.2) Par.?
āmaliṅgaiḥ sadāhais taṃ vidyād atyaśanāvṛtam / (37.1) Par.?
kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam // (37.2) Par.?
mṛdur virekaḥ sarvaṃ ca tatrāmavihitaṃ hitam / (38.1) Par.?
viṇmūtrānilasaṅgārtigurutvādhmānahṛdgrahaiḥ // (38.2) Par.?
snehaṃ viḍāvṛtaṃ jñātvā snehasvedaiḥ savartibhiḥ / (39.1) Par.?
śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ // (39.2) Par.?
nirhared vidhinā samyag udāvartahareṇa ca / (40.1) Par.?
abhukte śūnapāyau vā peyāmātrāśitasya vā // (40.2) Par.?
gude praṇihitaḥ sneho vegāddhāvatyanāvṛtaḥ / (41.1) Par.?
ūrdhvaṃ kāyaṃ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya etyapi // (41.2) Par.?
mūtraśyāmātrivṛtsiddho yavakolakulatthavān / (42.1) Par.?
tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ // (42.2) Par.?
kaṇṭhād āgacchataḥ stambhakaṇṭhagrahavirecanaiḥ / (43.1) Par.?
chardighnībhiḥ kriyābhiśca tasya kuryān nibarhaṇam // (43.2) Par.?
nāpakvaṃ praṇayet snehaṃ gudaṃ sa hyupalimpati / (44.1) Par.?
tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca // (44.2) Par.?
tīkṣṇo vastis tathā tailam arkapattrarase śṛtam / (45.1) Par.?
anucchvāsya tu baddhe vā datte niḥśeṣa eva vā // (45.2) Par.?
praviśya kṣubhito vāyuḥ śūlatodakaro bhavet / (46.1) Par.?
tatrābhyaṅgo gude svedo vātaghnānyaśanāni ca // (46.2) Par.?
drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā / (47.1) Par.?
syāt kaṭīgudajaṅghoruvastistambhārtibhedanam // (47.2) Par.?
bhojanaṃ tatra vātaghnaṃ svedābhyaṅgāḥ savastayaḥ / (48.1) Par.?
pīḍyamāne 'ntarā mukte gude pratihato 'nilaḥ // (48.2) Par.?
uraḥśirorujaṃ sādam ūrvośca janayed balī / (49.1) Par.?
vastiḥ syāt tatra bilvādiphalaśyāmādimūtravān // (49.2) Par.?
atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti vā galam / (50.1) Par.?
tatra vastir virekaśca galapīḍādi karma ca // (50.2) Par.?
vamanādyair viśuddhaṃ ca kṣāmadehabalānalam / (51.1) Par.?
yathāṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ yathā tathā // (51.2) Par.?
bhiṣak prayatnato rakṣet sarvasmād apacārataḥ / (52.1) Par.?
dadyān madhurahṛdyāni tato 'mlalavaṇau rasau // (52.2) Par.?
svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ / (53.1) Par.?
anyonyapratyanīkānāṃ rasānāṃ snigdharūkṣayoḥ // (53.2) Par.?
vyatyāsād upayogena kramāt taṃ prakṛtiṃ nayet / (54.1) Par.?
sarvaṃsahaḥ sthirabalo vijñeyaḥ prakṛtiṃ gataḥ // (54.2) Par.?
Duration=0.19694089889526 secs.