Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5378
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
kathaṃ bhavaprasādena devadāruvanaukasaḥ / (1.2) Par.?
prapannāḥ śaraṇaṃ devaṃ vaktumarhasi me prabho // (1.3) Par.?
śailādiruvāca / (2.1) Par.?
tānuvāca mahābhāgān bhagavān ātmabhūḥ svayam / (2.2) Par.?
devadāruvanasthāṃstu tapasā pāvakaprabhān // (2.3) Par.?
pitāmaha uvāca / (3.1) Par.?
eṣa devo mahādevo vijñeyastu maheśvaraḥ / (3.2) Par.?
na tasmātparamaṃ kiṃcitpadaṃ samadhigamyate // (3.3) Par.?
devānāṃ ca ṛṣīnāṃ ca pitṝṇāṃ caiva sa prabhuḥ / (4.1) Par.?
sahasrayugaparyante pralaye sarvadehinaḥ // (4.2) Par.?
saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ / (5.1) Par.?
eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā // (5.2) Par.?
eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ / (6.1) Par.?
yogī kṛtayuge caiva tretāyāṃ kratur ucyate // (6.2) Par.?
dvāpare caiva kālāgnir dharmaketuḥ kalau smṛtaḥ / (7.1) Par.?
rudrasya mūrtayastvetā ye 'bhidhyāyanti paṇḍitāḥ // (7.2) Par.?
caturasraṃ bahiścāntaraṣṭāsraṃ piṇḍikāśraye / (8.1) Par.?
vṛttaṃ sudarśanaṃ yogyamevaṃ liṅgaṃ prapūjayet // (8.2) Par.?
tamo hyagnī rajo brahmā sattvaṃ viṣṇuḥ prakāśakam / (9.1) Par.?
mūrtirekā sthitā cāsya mūrtayaḥ parikīrtitāḥ // (9.2) Par.?
yatra tiṣṭhati tadbrahma yogena tu samanvitam / (10.1) Par.?
tasmāddhi devadeveśamīśānaṃ prabhumavyayam // (10.2) Par.?
ārādhayanti viprendrā jitakrodhā jitendriyāḥ / (11.1) Par.?
liṅgaṃ kṛtvā yathānyāyaṃ sarvalakṣaṇasaṃyutam // (11.2) Par.?
aṅguṣṭhamātraṃ suśubhaṃ suvṛttaṃ sarvasaṃmatam / (12.1) Par.?
samanābhaṃ tathāṣṭāsraṃ ṣoḍaśāsram athāpi vā // (12.2) Par.?
suvṛttaṃ maṇḍalaṃ divyaṃ sarvakāmaphalapradam / (13.1) Par.?
vedikā dviguṇā tasya samā vā sarvasaṃmatā // (13.2) Par.?
gomukhī ca tribhāgaikā vedyā lakṣaṇasaṃyutā / (14.1) Par.?
paṭṭikā ca samantādvai yavamātrā dvijottamāḥ // (14.2) Par.?
sauvarṇaṃ rājataṃ śailaṃ kṛtvā tāmramayaṃ tathā / (15.1) Par.?
vedikāyāś ca vistāraṃ triguṇaṃ vai samantataḥ // (15.2) Par.?
vartulaṃ caturasraṃ vā ṣaḍasraṃ vā trirasrakam / (16.1) Par.?
samantānnirvraṇaṃ śubhraṃ lakṣaṇaistat sulakṣitam // (16.2) Par.?
pratiṣṭhāpya yathānyāyaṃ pūjālakṣaṇasaṃyutam / (17.1) Par.?
kalaśaṃ sthāpayettasya vedimadhye tathā dvijāḥ // (17.2) Par.?
sahiraṇyaṃ sabījaṃ ca brahmabhiś cābhimantritam / (18.1) Par.?
secayecca tato liṅgaṃ pavitraiḥ pañcabhiḥ śubhaiḥ // (18.2) Par.?
pūjayecca yathālābhaṃ tataḥ siddhimavāpsyatha / (19.1) Par.?
samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ // (19.2) Par.?
sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyata / (20.1) Par.?
tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ // (20.2) Par.?
yaṃ dṛṣṭvā sarvamajñānamadharmaś ca praṇaśyati / (21.1) Par.?
tataḥ pradakṣiṇaṃ kṛtvā brahmāṇamamitaujasam // (21.2) Par.?
samprasthitā vanaukāste devadāruvanaṃ tataḥ / (22.1) Par.?
ārādhayitumārabdhā brahmaṇā kathitaṃ yathā // (22.2) Par.?
sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca / (23.1) Par.?
nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca // (23.2) Par.?
śaivālaśobhanāḥ kecitkecidantarjaleśayāḥ / (24.1) Par.?
keciddarbhāvakāśāstu pādāṅguṣṭhāgradhiṣṭhitāḥ // (24.2) Par.?
dantolūkhalinastvanye aśmakuṭṭās tathā pare / (25.1) Par.?
sthānavīrāsanāstvanye mṛgacaryāratāḥ pare // (25.2) Par.?
kālaṃ nayanti tapasā pūjayā ca mahādhiyaḥ / (26.1) Par.?
evaṃ saṃvatsare pūrṇe vasante samupasthite // (26.2) Par.?
tatasteṣāṃ prasādārthaṃ bhaktānām anukampayā / (27.1) Par.?
devaḥ kṛtayuge tasmingirau himavataḥ śubhe // (27.2) Par.?
devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ / (28.1) Par.?
bhasmapāṃsūpadigdhāṅgo nagno vikṛtalakṣaṇaḥ // (28.2) Par.?
ulmukavyagrahastaś ca raktapiṅgalalocanaḥ / (29.1) Par.?
kvacicca hasate raudraṃ kvacidgāyati vismitaḥ // (29.2) Par.?
kvacinnṛtyati śṛṅgāraṃ kvacidrauti muhurmuhuḥ / (30.1) Par.?
āśrame hyaṭate bhaikṣyaṃ yācate ca punaḥ punaḥ // (30.2) Par.?
māyāṃ kṛtvā tathārūpāṃ devastadvanam āgataḥ / (31.1) Par.?
tataste munayaḥ sarve tuṣṭuvuś ca samāhitāḥ // (31.2) Par.?
adbhir vividhamālyaiś ca dhūpairgandhaistathaiva ca / (32.1) Par.?
sapatnīkā mahābhāgāḥ saputrāḥ saparicchadāḥ // (32.2) Par.?
munayaste tathā vāgbhir īśvaraṃ cedam abruvan / (33.1) Par.?
ajñānāddevadeveśa yadasmābhir anuṣṭhitam // (33.2) Par.?
karmaṇā manasā vācā tatsarvaṃ kṣantumarhasi / (34.1) Par.?
caritāni vicitrāṇi guhyāni gahanāni ca // (34.2) Par.?
brahmādīnāṃ ca devānāṃ durvijñeyāni te hara / (35.1) Par.?
agatiṃ te na jānīmo gatiṃ naiva ca naiva ca // (35.2) Par.?
viśveśvara mahādeva yo'si so'si namo'stu te / (36.1) Par.?
stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram // (36.2) Par.?
namo bhavāya bhavyāya bhāvanāyodbhavāya ca / (37.1) Par.?
anantabalavīryāya bhūtānāṃ pataye namaḥ // (37.2) Par.?
saṃhartre ca piśaṅgāya avyayāya vyayāya ca / (38.1) Par.?
gaṅgāsaliladhārāya ādhārāya guṇātmane // (38.2) Par.?
tryaṃbakāya trinetrāya triśūlavaradhāriṇe / (39.1) Par.?
kandarpāya hutāśāya namo'stu paramātmane // (39.2) Par.?
śaṅkarāya vṛṣāṅkāya gaṇānāṃ pataye namaḥ / (40.1) Par.?
daṇḍahastāya kālāya pāśahastāya vai namaḥ // (40.2) Par.?
vedamantrapradhānāya śatajihvāya vai namaḥ / (41.1) Par.?
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sthāvaraṃ jaṅgamaṃ ca yat // (41.2) Par.?
tava dehātsamutpannaṃ deva sarvamidaṃ jagat / (42.1) Par.?
pāsi haṃsi ca bhadraṃ te prasīda bhagavaṃstataḥ // (42.2) Par.?
ajñānādyadi vijñānād yat kiṃcit kurute naraḥ / (43.1) Par.?
tatsarvaṃ bhagavāneva kurute yogamāyayā // (43.2) Par.?
evaṃ stutvā tu munayaḥ prahṛṣṭairantarātmabhiḥ / (44.1) Par.?
yācanta tapasā yuktāḥ paśyāmastvāṃ yathāpurā // (44.2) Par.?
tato devaḥ prasannātmā svamevāsthāya śaṅkaraḥ / (45.1) Par.?
rūpaṃ tryakṣaṃ ca saṃdraṣṭuṃ divyaṃ cakṣuradātprabhuḥ // (45.2) Par.?
labdhadṛṣṭyā tayā dṛṣṭvā devadevaṃ triyaṃbakam / (46.1) Par.?
punastuṣṭuvurīśānaṃ devadāruvanaukasaḥ // (46.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge ekatriṃśo 'dhyāyaḥ // (47.1) Par.?
Duration=0.18000602722168 secs.