Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5384
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
kathaṃ jaghāna rājānaṃ kṣupaṃ pādena suvrata / (1.2) Par.?
dadhīcaḥ samare jitvā devadevaṃ janārdanam // (1.3) Par.?
vajrāsthitvaṃ kathaṃ lebhe mahādevānmahātapāḥ / (2.1) Par.?
vaktumarhasi śailāde jito mṛtyustvayā yathā // (2.2) Par.?
śailādiruvāca / (3.1) Par.?
brahmaputro mahātejā rājā kṣupa iti smṛtaḥ / (3.2) Par.?
abhūnmitro dadhīcasya munīndrasya janeśvaraḥ // (3.3) Par.?
cirāttayoḥ prasaṃgādvai vādaḥ kṣupadadhīcayoḥ / (4.1) Par.?
abhavat kṣatriyaśreṣṭho vipra eveti viśrutaḥ // (4.2) Par.?
aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ / (5.1) Par.?
tasmādindro hyayaṃ vahniryamaś ca nirṛtis tathā // (5.2) Par.?
varuṇaścaiva vāyuś ca somo dhanada eva ca / (6.1) Par.?
īśvaro 'haṃ na saṃdeho nāvamantavya eva ca // (6.2) Par.?
mahatī devatā yā sā mahataścāpi suvrata / (7.1) Par.?
tasmāttvayā mahābhāga cyāvaneya sadā hyaham // (7.2) Par.?
nāvamantavya eveha pūjanīyaś ca sarvathā / (8.1) Par.?
śrutvā tathā mataṃ tasya kṣupasya munisattamaḥ // (8.2) Par.?
dadhīcaś cyāvaniś cogro gauravādātmano dvijaḥ / (9.1) Par.?
atāḍayatkṣupaṃ mūrdhni dadhīco vāmamuṣṭinā / (9.2) Par.?
cicheda vajreṇa ca taṃ dadhīcaṃ balavān kṣupaḥ // (9.3) Par.?
brahmaloke purāsau hi brahmaṇaḥ kṣutasaṃbhavaḥ / (10.1) Par.?
labdhaṃ vajraṃ ca kāryārthaṃ vajriṇā coditaḥ prabhuḥ // (10.2) Par.?
svecchayaiva naro bhūtvā narapālo babhūva saḥ / (11.1) Par.?
tasmādrājā sa viprendramajayadvai mahābalaḥ // (11.2) Par.?
yathā vajradharaḥ śrīmānbalavāṃstamasānvitaḥ / (12.1) Par.?
papāta bhūmau nihato vajreṇa dvijapuṅgavaḥ // (12.2) Par.?
sasmāra ca tadā tatra duḥkhādvai bhārgavaṃ munim / (13.1) Par.?
śukro'pi saṃdhayāmāsa tāḍitaṃ kuliśena tam // (13.2) Par.?
yogādetya dadhīcasya dehaṃ dehabhṛtāṃvaraḥ / (14.1) Par.?
saṃdhāya pūrvavaddehaṃ dadhīcasyāha bhārgavaḥ // (14.2) Par.?
bho dadhīca mahābhāga devadevamumāpatim / (15.1) Par.?
sampūjya pūjyaṃ brahmādyairdevadevaṃ nirañjanam // (15.2) Par.?
avadhyo bhava viprarṣe prasādāttryambakasya tu / (16.1) Par.?
mṛtasaṃjīvanaṃ tasmāllabdhametanmayā dvija // (16.2) Par.?
nāsti mṛtyubhayaṃ śaṃbhorbhaktānāmiha sarvataḥ / (17.1) Par.?
mṛtasaṃjīvanaṃ cāpi śaivamadya vadāmi te // (17.2) Par.?
triyaṃbakaṃ yajāmahe trailokyapitaraṃ prabhum / (18.1) Par.?
trimaṇḍalasya pitaraṃ triguṇasya maheśvaram // (18.2) Par.?
tritattvasya trivahneś ca tridhābhūtasya sarvataḥ / (19.1) Par.?
trivedasya mahādevaṃ sugandhiṃ puṣṭivardhanam // (19.2) Par.?
sarvabhūteṣu sarvatra triguṇe prakṛtau tathā / (20.1) Par.?
indriyeṣu tathānyeṣu deveṣu ca gaṇeṣu ca // (20.2) Par.?
puṣpeṣu gandhavatsūkṣmaḥ sugandhiḥ parameśvaraḥ / (21.1) Par.?
puṣṭiś ca prakṛtiryasmātpuruṣasya dvijottama // (21.2) Par.?
mahadādiviśeṣāntavikalpasyāpi suvrata / (22.1) Par.?
viṣṇoḥ pitāmahasyāpi munīnāṃ ca mahāmune // (22.2) Par.?
indrasyāpi ca devānāṃ tasmādvai puṣṭivardhanaḥ / (23.1) Par.?
taṃ devamamṛtaṃ rudraṃ karmaṇā tapasā tathā // (23.2) Par.?
svādhyāyena ca yogena dhyānena ca yajāmahe / (24.1) Par.?
satyenānena mukṣīyān mṛtyupāśād bhavaḥ svayam // (24.2) Par.?
bandhamokṣakaro yasmādurvārukamiva prabhuḥ / (25.1) Par.?
mṛtasaṃjīvano mantro mayā labdhastu śaṅkarāt // (25.2) Par.?
japtvā hutvābhimantryaivaṃ jalaṃ pītvā divāniśam / (26.1) Par.?
liṅgasya saṃnidhau dhyātvā nāsti mṛtyubhayaṃ dvija // (26.2) Par.?
tasya tadvacanaṃ śrutvā tapasārādhya śaṅkaram / (27.1) Par.?
vajrāsthitvam avadhyatvam adīnatvaṃ ca labdhavān // (27.2) Par.?
evamārādhya deveśaṃ dadhīco munisattamaḥ / (28.1) Par.?
prāpyāvadhyatvamanyaiś ca vajrāsthitvaṃ prayatnataḥ // (28.2) Par.?
atāḍayacca rājendraṃ pādamūlena mūrdhani / (29.1) Par.?
kṣupo dadhīcaṃ vajreṇa jaghānorasi ca prabhuḥ // (29.2) Par.?
nābhūnnāśāya tadvajraṃ dadhīcasya mahātmanaḥ / (30.1) Par.?
prabhāvātparameśasya vajrabaddhaśarīriṇaḥ // (30.2) Par.?
dṛṣṭvāpyavadhyatvamadīnatāṃ ca kṣupo dadhīcasya tadā prabhāvam / (31.1) Par.?
ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam // (31.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupābidhanṛpaparābhavavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ // (32.1) Par.?
Duration=0.13628101348877 secs.