Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5385
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nandyuvāca / (1.1) Par.?
pūjayā tasya saṃtuṣṭo bhagavānpuruṣottamaḥ / (1.2) Par.?
śrībhūmisahitaḥ śrīmāñśaṅkhacakragadādharaḥ // (1.3) Par.?
kirīṭī padmahastaś ca sarvābharaṇabhūṣitaḥ / (2.1) Par.?
pītāṃbaraś ca bhagavāndevairdaityaiś ca saṃvṛtaḥ // (2.2) Par.?
pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ / (3.1) Par.?
divyena darśanenaiva dṛṣṭvā devaṃ janārdanam // (3.2) Par.?
tuṣṭāva vāgbhir iṣṭābhiḥ praṇamya garuḍadhvajam / (4.1) Par.?
tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ // (4.2) Par.?
puruṣastvaṃ jagannātho viṣṇurviśveśvaro bhavān / (5.1) Par.?
yo'yaṃ brahmāsi puruṣo viśvamūrtiḥ pitāmahaḥ // (5.2) Par.?
tattvamādyaṃ bhavāneva paraṃ jyotirjanārdana / (6.1) Par.?
paramātmā paraṃ dhāma śrīpate bhūpate prabho // (6.2) Par.?
tvatkrodhasaṃbhavo rudrastamasā ca samāvṛtaḥ / (7.1) Par.?
tvatprasādājjagaddhātā rajasā ca pitāmahaḥ // (7.2) Par.?
tvatprasādātsvayaṃ viṣṇuḥ sattvena puruṣottamaḥ / (8.1) Par.?
kālamūrte hare viṣṇo nārāyaṇa jaganmaya // (8.2) Par.?
mahāṃs tathā ca bhūtādistanmātrāṇīndriyāṇi ca / (9.1) Par.?
tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara // (9.2) Par.?
mahādeva jagannātha pitāmaha jagadguro / (10.1) Par.?
prasīda devadeveśa prasīda parameśvara // (10.2) Par.?
prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ / (11.1) Par.?
vaikuṇṭha śaure sarvajña vāsudeva mahābhuja // (11.2) Par.?
saṃkarṣaṇa mahābhāga pradyumna puruṣottama / (12.1) Par.?
aniruddha mahāviṣṇo sadā viṣṇo namo 'stu te // (12.2) Par.?
viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ / (13.1) Par.?
sahasraphaṇasaṃyuktastamomūrtirdharādharaḥ // (13.2) Par.?
adhaś ca dharmo deveśa jñānaṃ vairāgyameva ca / (14.1) Par.?
aiśvaryamāsanasyāsya pādarūpeṇa suvrata // (14.2) Par.?
saptapātālapādastvaṃ dharājaghanameva ca / (15.1) Par.?
vāsāṃsi sāgarāḥ sapta diśaścaiva mahābhujāḥ // (15.2) Par.?
dyaurmūrdhā te vibho nābhiḥ khaṃ vāyurnāsikāṃ gataḥ / (16.1) Par.?
netre somaś ca sūryaś ca keśā vai puṣkarādayaḥ // (16.2) Par.?
nakṣatratārakā dyauś ca graiveyakavibhūṣaṇam / (17.1) Par.?
kathaṃ stoṣyāmi deveśaṃ pūjyaś ca puruṣottamaḥ // (17.2) Par.?
śraddhayā ca kṛtaṃ divyaṃ yac chrutaṃ yacca kīrtitam / (18.1) Par.?
yadiṣṭaṃ tatkṣamasveśa nārāyaṇa namo 'stu te // (18.2) Par.?
śailādiruvāca / (19.1) Par.?
idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam / (19.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi kṣupeṇa parikīrtitam // (19.3) Par.?
śrāvayedvā dvijān bhaktyā viṣṇulokaṃ sa gacchati // (20.1) Par.?
sampūjya caivaṃ tridaśeśvarādyaiḥ stutvā stutaṃ devamajeyamīśam / (21.1) Par.?
vijñāpayāmāsa nirīkṣya bhaktyā janārdanāya praṇipatya mūrdhnā // (21.2) Par.?
rājovāca / (22.1) Par.?
bhagavanbrāhmaṇaḥ kaściddadhīca iti viśrutaḥ / (22.2) Par.?
dharmavettā vinītātmā sakhā mama purābhavat // (22.3) Par.?
avadhyaḥ sarvadā sarvaiḥ śaṅkarārcanatatparaḥ / (23.1) Par.?
sāvajñaṃ vāmapādena sa māṃ mūrdhni sadasyatha // (23.2) Par.?
tāḍayāmāsa deveśa viṣṇo viśvajagatpate / (24.1) Par.?
uvāca ca madāviṣṭo na bibhemīti sarvataḥ // (24.2) Par.?
jetumicchāmi taṃ vipraṃ dadhīcaṃ jagadīśvara / (25.1) Par.?
yathā hitaṃ tathā kartuṃ tvamarhasi janārdana // (25.2) Par.?
śailādiruvāca / (26.1) Par.?
jñātvā so'pi dadhīcasya hyavadhyatvaṃ mahātmanaḥ / (26.2) Par.?
sasmāra ca maheśasya prabhāvamatulaṃ hariḥ // (26.3) Par.?
evaṃ smṛtvā hariḥ prāha brahmaṇaḥ kṣutasaṃbhavam / (27.1) Par.?
viprāṇāṃ nāsti rājendra bhayametya maheśvaram // (27.2) Par.?
viśeṣādrudrabhaktānāmabhayaṃ sarvadā nṛpa / (28.1) Par.?
nīcānāmapi sarvatra dadhīcasyāsya kiṃ punaḥ // (28.2) Par.?
tasmāttava mahābhāga vijayo nāsti bhūpate / (29.1) Par.?
duḥkhaṃ karomi viprasya śāpārthaṃ sasurasya me // (29.2) Par.?
bhavitā tasya śāpena dakṣayajñe suraiḥ samam / (30.1) Par.?
vināśo mama rājendra punarutthānameva ca // (30.2) Par.?
tasmātsametya viprendraṃ sarvayatnena bhūpate / (31.1) Par.?
karomi yatnaṃ rājendra dadhīcavijayāya te // (31.2) Par.?
śailādiruvāca / (32.1) Par.?
śrutvā vākyaṃ kṣupaḥ prāha tathāstviti janārdanam / (32.2) Par.?
bhagavānapi viprasya dadhīcasyāśramaṃ yayau // (32.3) Par.?
āsthāya rūpaṃ viprasya bhagavān bhaktavatsalaḥ / (33.1) Par.?
dadhīcamāha brahmarṣimabhivandya jagadguruḥ // (33.2) Par.?
śrībhagavānuvāca / (34.1) Par.?
bhobho dadhīca brahmarṣe bhavārcanaratāvyaya / (34.2) Par.?
varamekaṃ vṛṇe tvattastaṃ bhavāndātumarhati // (34.3) Par.?
yācito devadevena dadhīcaḥ prāha viṣṇunā / (35.1) Par.?
jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham // (35.2) Par.?
bhavān viprasya rūpeṇa āgato 'si janārdana / (36.1) Par.?
bhūtaṃ bhaviṣyaṃ deveśa vartamānaṃ janārdana // (36.2) Par.?
jñātaṃ prasādādrudrasya dvijatvaṃ tyaja suvrata / (37.1) Par.?
ārādhito'si deveśa kṣupeṇa madhusūdana // (37.2) Par.?
jāne tavaināṃ bhagavanbhaktavatsalatāṃ hare / (38.1) Par.?
sthāne tavaiṣā bhagavanbhaktavātsalyatā hare // (38.2) Par.?
asti cedbhagavan bhītirbhavārcanaratasya me / (39.1) Par.?
vaktumarhasi yatnena varadāṃbujalocana // (39.2) Par.?
vadāmi na mṛṣā tasmānna bibhemi janārdana / (40.1) Par.?
na bibhemi jagatyasmin devadaityadvijādapi // (40.2) Par.?
nandyuvāca / (41.1) Par.?
śrutvā vākyaṃ dadhīcasya tadāsthāya janārdanaḥ / (41.2) Par.?
svarūpaṃ sasmitaṃ prāha saṃtyajya dvijatāṃ kṣaṇāt // (41.3) Par.?
śrībhagavānuvāca / (42.1) Par.?
bhayaṃ dadhīca sarvatra nāstyeva tava suvrata / (42.2) Par.?
bhavārcanarato yasmādbhavān sarvajña eva ca // (42.3) Par.?
bibhemīti sakṛdvaktuṃ tvamarhasi namastava / (43.1) Par.?
niyogānmama viprendra kṣupaṃ prati sadasyatha // (43.2) Par.?
evaṃ śrutvāpi tadvākyaṃ sāntvaṃ viṣṇormahāmuniḥ / (44.1) Par.?
na bibhemīti taṃ prāha dadhīco devasattamam // (44.2) Par.?
prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ / (45.1) Par.?
śarvasya śaṅkarasyāsya sarvajñasya mahāmuniḥ // (45.2) Par.?
tatastasya muneḥ śrutvā vacanaṃ kupito hariḥ / (46.1) Par.?
cakramudyamya bhagavāndidhakṣurmunisattamam // (46.2) Par.?
abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam / (47.1) Par.?
prabhāvāddhi dadhīcasya kṣupasyaiva hi saṃnidhau // (47.2) Par.?
dṛṣṭvā tatkuṇṭhitāgraṃ hi cakraṃ cakriṇamāha saḥ / (48.1) Par.?
dadhīcaḥ sasmitaṃ sākṣāt sadasadvyaktikāraṇam // (48.2) Par.?
bhagavan bhavatā labdhaṃ purātīva sudāruṇam / (49.1) Par.?
sudarśanamiti khyātaṃ cakraṃ viṣṇo prayatnataḥ // (49.2) Par.?
bhavasyaitacchubhaṃ cakraṃ na jighāṃsati māmiha / (50.1) Par.?
brahmāstrādyaistathānyairhi prayatnaṃ kartumarhasi // (50.2) Par.?
śailādiruvāca / (51.1) Par.?
tasya tadvacanaṃ śrutvā dṛṣṭvā nirvīryamāyudham / (51.2) Par.?
sasarja ca punastasmai sarvāstrāṇi samantataḥ // (51.3) Par.?
cakrurdevāstatastasya viṣṇoḥ sāhāyyamavyayāḥ / (52.1) Par.?
dvijenaikena yoddhuṃ hi pravṛttasya mahābalāḥ // (52.2) Par.?
kuśamuṣṭiṃ tadādāya dadhīcaḥ saṃsmaranbhavam / (53.1) Par.?
sasarja sarvadevebhyo vajrāsthiḥ sarvato vaśī // (53.2) Par.?
divyaṃ triśūlam abhavat kālāgnisadṛśaprabham / (54.1) Par.?
dagdhuṃ devānmatiṃ cakre yugāntāgnirivāparaḥ // (54.2) Par.?
indranārāyaṇādyaiś ca devaistyaktāni yāni tu / (55.1) Par.?
āyudhāni samastāni praṇemus triśikhaṃ mune // (55.2) Par.?
devāś ca dudruvuḥ sarve dhvastavīryā dvijottama / (56.1) Par.?
sasarja bhagavān viṣṇuḥ svadehātpuruṣottamaḥ // (56.2) Par.?
ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān / (57.1) Par.?
tāni sarvāṇi sahasā dadāha munisattamaḥ // (57.2) Par.?
tato vismayanārthāya viśvamūrtirabhūddhariḥ / (58.1) Par.?
tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ // (58.2) Par.?
dadhīco bhagavānvipraḥ devatānāṃ gaṇān pṛthak / (59.1) Par.?
rudrāṇāṃ koṭayaścaiva gaṇānāṃ koṭayastadā // (59.2) Par.?
aṇḍānāṃ koṭayaścaiva viśvamūrtestanau tadā / (60.1) Par.?
dṛṣṭvaitadakhilaṃ tatra cyāvanir vismitaṃ tadā // (60.2) Par.?
viṣṇumāha jagannāthaṃ jaganmayamajaṃ vibhum / (61.1) Par.?
aṃbhasābhyukṣya taṃ viṣṇuṃ viśvarūpaṃ mahāmuniḥ // (61.2) Par.?
māyāṃ tyaja mahābāho pratibhāsā vicārataḥ / (62.1) Par.?
vijñānānāṃ sahasrāṇi durvijñeyāni mādhava // (62.2) Par.?
mayi paśya jagat sarvaṃ tvayā sārdham anindita / (63.1) Par.?
brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te // (63.2) Par.?
ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ / (64.1) Par.?
taṃ prāha ca hariṃ devaṃ sarvadevabhavodbhavam // (64.2) Par.?
māyayā hyanayā kiṃ vā mantraśaktyātha vā prabho / (65.1) Par.?
vastuśaktyātha vā viṣṇo dhyānaśaktyātha vā punaḥ // (65.2) Par.?
tyaktvā māyāmimāṃ tasmādyoddhumarhasi yatnataḥ / (66.1) Par.?
evaṃ tasya vacaḥ śrutvā dṛṣṭvā māhātmyamadbhutam // (66.2) Par.?
devāś ca dudruvurbhūyo devaṃ nārāyaṇaṃ ca tam / (67.1) Par.?
vārayāmāsa niśceṣṭaṃ padmayonirjagadguruḥ // (67.2) Par.?
niśamya vacanaṃ tasya brahmaṇastena nirjitaḥ / (68.1) Par.?
jagāma bhagavān viṣṇuḥ praṇipatya mahāmunim // (68.2) Par.?
kṣupo duḥkhāturo bhūtvā sampūjya ca munīśvaram / (69.1) Par.?
dadhīcamabhivandyāśu prārthayāmāsa viklavaḥ // (69.2) Par.?
dadhīca kṣamyatāṃ deva mayājñānātkṛtaṃ sakhe / (70.1) Par.?
viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava // (70.2) Par.?
prasīda parameśāna durlabhā durjanairdvija / (71.1) Par.?
bhaktirbhaktimatāṃ śreṣṭha madvidhaiḥ kṣatriyādhamaiḥ // (71.2) Par.?
śrutvānugṛhya taṃ vipro dadhīcastapatāṃ varaḥ / (72.1) Par.?
rājānaṃ muniśārdūlaḥ śaśāpa ca surottamān // (72.2) Par.?
rudrakopāgninā devāḥ sadevendrā munīśvaraiḥ / (73.1) Par.?
dhvastā bhavantu devena viṣṇunā ca samanvitāḥ // (73.2) Par.?
prajāpater makhe puṇye dakṣasya sumahātmanaḥ / (74.1) Par.?
evaṃ śaptvā kṣupaṃ prekṣya punarāha dvijottamaḥ // (74.2) Par.?
devaiś ca pūjyā rājendra nṛpaiś ca vividhairgaṇaiḥ / (75.1) Par.?
brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ // (75.2) Par.?
ityuktvā svoṭajaṃ vipraḥ praviveśa mahādyutiḥ / (76.1) Par.?
dadhīcamabhivandyaiva jagāma svaṃ nṛpaḥ kṣayam // (76.2) Par.?
tadeva tīrthamabhavat sthāneśvaramiti smṛtam / (77.1) Par.?
sthāneśvaram anuprāpya śivasāyujyam āpnuyāt // (77.2) Par.?
kathitastava saṃkṣepādvivādaḥ kṣubdadhīcayoḥ / (78.1) Par.?
prabhāvaś ca dadhīcasya bhavasya ca mahāmune // (78.2) Par.?
ya idaṃ kīrtayeddivyaṃ vivādaṃ kṣubdadhīcayoḥ / (79.1) Par.?
jitvāpamṛtyuṃ dehānte brahmalokaṃ prayāti saḥ // (79.2) Par.?
ya idaṃ kīrtya saṃgrāmaṃ praviśettasya sarvadā / (80.1) Par.?
nāsti mṛtyubhayaṃ caiva vijayī ca bhaviṣyati // (80.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupadadhīcisaṃvādo nāma ṣaṭtriṃśo 'dhyāyaḥ // (81.1) Par.?
Duration=0.46218204498291 secs.