UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4570
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto dravyakalpaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
dhanve sādhāraṇe deśe same sanmṛttike śucau / (1.3)
Par.?
śmaśānacaityāyatanaśvabhravalmīkavarjite // (1.4)
Par.?
mṛdau pradakṣiṇajale kuśarohiṣasaṃstṛte / (2.1)
Par.?
aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ // (2.2)
Par.?
śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ / (3.1)
Par.?
jantvajagdhaṃ davādagdham avidagdhaṃ ca vaikṛtaiḥ // (3.2)
Par.?
bhūtaiśchāyātapāmbvādyair yathākālaṃ ca sevitam / (4.1)
Par.?
avagāḍhamahāmūlam udīcīṃ diśam āśritam // (4.2)
Par.?
atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ / (5.1)
Par.?
gṛhṇīyād auṣadhaṃ susthaṃ sthitaṃ kāle ca kalpayet // (5.2)
Par.?
sakṣīraṃ tad asaṃpattāvanatikrāntavatsaram / (6.1)
Par.?
ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ // (6.2)
Par.?
payo bāṣkayaṇaṃ grāhyaṃ viṇmūtraṃ tacca nīrujām / (7.1)
Par.?
vayobalavatāṃ dhātupicchaśṛṅgakhurādikam // (7.2)
Par.?
kaṣāya-Varianten
kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ / (8.1)
Par.?
rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā // (8.2)
Par.?
pañcadhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā / (9.1)
Par.?
sadyaḥsamuddhṛtāt kṣuṇṇād yaḥ sravet paṭapīḍitāt // (9.2)
Par.?
svarasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ / (10.1)
Par.?
cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ // (10.2)
Par.?
sadyo'bhiṣutapūtas tu phāṇṭas tanmānakalpane / (11.1)
Par.?
yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ // (11.2)
Par.?
mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ / (12.1)
Par.?
ālocya deśakālau ca yojyā tadvacca kalpanā // (12.2)
Par.?
madhyaṃ tu mānaṃ nirdiṣṭaṃ svarasasya catuḥpalam / (13.1)
Par.?
peṣyasya karṣam āloḍyaṃ tad dravasya palatraye // (13.2)
Par.?
kvāthaṃ dravyapale kuryāt prasthārdhaṃ pādaśeṣitam / (14.1)
Par.?
śītaṃ pale palaiḥ ṣaḍbhiścaturbhis tu tato 'param // (14.2)
Par.?
snehapāke tvamānoktau caturguṇavivardhitam / (15.1)
Par.?
kalkasnehadravaṃ yojyam adhīte śaunakaḥ punaḥ // (15.2)
Par.?
snehe sidhyati śuddhāmbuniḥkvāthasvarasaiḥ kramāt / (16.1)
Par.?
kalkasya yojayed aṃśaṃ caturthaṃ ṣaṣṭham aṣṭamam // (16.2)
Par.?
pṛthak snehasamaṃ dadyāt pañcaprabhṛti tu dravam / (17.1)
Par.?
nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā // (17.2)
Par.?
varṇādisaṃpacca yadā tadainaṃ śīghram āharet / (18.1)
Par.?
ghṛtasya phenopaśamas tailasya tu tadudbhavaḥ // (18.2)
Par.?
lehasya tantumattāpsu majjanaṃ saraṇaṃ na ca / (19.1)
Par.?
pākas tu trividho mandaścikkaṇaḥ kharacikkaṇaḥ // (19.2)
Par.?
mandaḥ kalkasame kiṭṭe cikkaṇo madanopame / (20.1) Par.?
kiṃcit sīdati kṛṣṇe ca vartyamāne ca paścimaḥ // (20.2)
Par.?
dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tvagnisādakṛt / (21.1)
Par.?
mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ // (21.2)
Par.?
Gewichte
śāṇaṃ pāṇitalaṃ muṣṭiṃ kuḍavaṃ prastham āḍhakam / (22.1)
Par.?
droṇaṃ vahaṃ ca kramaśo vijānīyāccaturguṇam // (22.2)
Par.?
dviguṇaṃ yojayed ārdraṃ kuḍavādi tathā dravam / (23.1)
Par.?
peṣaṇāloḍane vāri snehapāke ca nirdrave // (23.2)
Par.?
kalpayet sadṛśān bhāgān pramāṇaṃ yatra noditam / (24.1)
Par.?
kalkīkuryācca bhaiṣajyam anirūpitakalpanam // (24.2)
Par.?
aṅgānuktau tu mūlaṃ syād aprasiddhau tad eva tu / (25.1)
Par.?
dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaśca tau // (25.2)
Par.?
akṣaṃ picuḥ pāṇitalaṃ suvarṇaṃ kavaḍagrahaḥ / (26.1)
Par.?
karṣo biḍālapadakaṃ tindukaḥ pāṇimānikā // (26.2)
Par.?
śabdānyatvam abhinne 'rthe śuktiraṣṭamikā picū / (27.1)
Par.?
palaṃ prakuñco bilvaṃ ca muṣṭirāmraṃ caturthikā // (27.2)
Par.?
dve pale prasṛtas tau dvāvañjalis tau tu mānikā / (28.1)
Par.?
āḍhakaṃ bhājanaṃ kaṃso droṇaḥ kumbho ghaṭo 'rmaṇam // (28.2)
Par.?
tulā palaśataṃ tāni viṃśatir bhāra ucyate / (29.1)
Par.?
himavadvindhyaśailābhyāṃ prāyo vyāptā vasuṃdharā / (29.2)
Par.?
saumyaṃ pathyaṃ ca tatrādyam āgneyaṃ vaindhyam auṣadham // (29.3)
Par.?
Duration=0.17335891723633 secs.