Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5390
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śakra uvāca / (1.1) Par.?
tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām / (1.2) Par.?
sādhayanti narāstatra tamasā vyākulendriyāḥ // (1.3) Par.?
kalau pramādako rogaḥ satataṃ kṣudbhayāni ca / (2.1) Par.?
anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ // (2.2) Par.?
na prāmāṇyaṃ śruterasti nṛṇāṃ cādharmasevanam / (3.1) Par.?
adhārmikāstvanācārā mahākopālpacetasaḥ // (3.2) Par.?
anṛtaṃ bruvate lubdhāstiṣye jātāś ca duṣprajāḥ / (4.1) Par.?
duriṣṭairduradhītaiś ca durācārairdurāgamaiḥ // (4.2) Par.?
viprāṇāṃ karma doṣeṇa prajānāṃ jāyate bhayam / (5.1) Par.?
nādhīyante tadā vedānna yajanti dvijātayaḥ // (5.2) Par.?
utsīdanti narāścaiva kṣatriyāś ca viśaḥ kramāt / (6.1) Par.?
śūdrāṇāṃ mantrayogena saṃbandho brāhmaṇaiḥ saha // (6.2) Par.?
bhavatīha kalau tasmiñśayanāsanabhojanaiḥ / (7.1) Par.?
rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti te // (7.2) Par.?
bhrūṇahatyā vīrahatyā prajāyante prajāsu vai / (8.1) Par.?
śūdrāś ca brāhmaṇācārāḥ śūdrācārāś ca brāhmaṇāḥ // (8.2) Par.?
rājavṛttisthitāś caurāścaurācārāś ca pārthivāḥ / (9.1) Par.?
ekapatnyo na śiṣyanti vardhiṣyantyabhisārikāḥ // (9.2) Par.?
varṇāśramapratiṣṭhāno jāyate nṛṣu sarvataḥ / (10.1) Par.?
tadā svalpaphalā bhūmiḥ kvaciccāpi mahāphalā // (10.2) Par.?
arakṣitāro hartāraḥ pārthivāś ca śilāśana / (11.1) Par.?
śūdrā vai jñāninaḥ sarve brāhmaṇairabhivanditāḥ // (11.2) Par.?
akṣatriyāś ca rājāno viprāḥ śūdropajīvinaḥ / (12.1) Par.?
āsanasthā dvijāndṛṣṭvā na calantyalpabuddhayaḥ // (12.2) Par.?
tāḍayanti dvijendrāṃś ca śūdrā vai svalpabuddhayaḥ / (13.1) Par.?
āsye nidhāya vai hastaṃ karṇaṃ śūdrasya vai dvijāḥ // (13.2) Par.?
nīcasyeva tadā vākyaṃ vadanti vinayena tam / (14.1) Par.?
uccāsanasthān śūdrāṃś ca dvijamadhye dvijarṣabha // (14.2) Par.?
jñātvā na hiṃsate rājā kalau kālavaśena tu / (15.1) Par.?
puṣpaiś ca vāsitaiścaiva tathānyair maṅgalaiḥ śubhaiḥ // (15.2) Par.?
śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ / (16.1) Par.?
na prekṣante garvitāś ca śūdrā dvijavarān dvija // (16.2) Par.?
sevāvasaram ālokya dvāre tiṣṭhanti vai dvijāḥ / (17.1) Par.?
vāhanasthān samāvṛtya śūdrāñśūdropajīvinaḥ // (17.2) Par.?
sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau / (18.1) Par.?
tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ // (18.2) Par.?
yatayaś ca bhaviṣyanti bahavo'sminkalau yuge / (19.1) Par.?
puruṣālpaṃ bahustrīkaṃ yugānte samupasthite // (19.2) Par.?
nindanti vedavidyāṃ ca dvijāḥ karmāṇi vai kalau / (20.1) Par.?
kalau devo mahādevaḥ śaṅkaro nīlalohitaḥ // (20.2) Par.?
prakāśate pratiṣṭhārthaṃ dharmasya vikṛtākṛtiḥ / (21.1) Par.?
ye taṃ viprā niṣevante yena kenāpi śaṅkaram // (21.2) Par.?
kalidoṣān vinirjitya prayānti paramaṃ padam / (22.1) Par.?
śvāpadaprabalatvaṃ ca gavāṃ caiva parikṣayaḥ // (22.2) Par.?
sādhūnāṃ vinivṛttiś ca vedyā tasminyugakṣaye / (23.1) Par.?
tadā sūkṣmo mahodarko durlabho dānamūlavān // (23.2) Par.?
cāturāśramaśaithilye dharmaḥ praticaliṣyati / (24.1) Par.?
arakṣitāro hartāro balibhāgasya pārthivāḥ // (24.2) Par.?
yugānteṣu bhaviṣyanti svarakṣaṇaparāyaṇāḥ / (25.1) Par.?
aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ // (25.2) Par.?
pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge / (26.1) Par.?
citravarṣī tadā devo yadā prāhuryugakṣayam // (26.2) Par.?
sarve vaṇigjanāścāpi bhaviṣyantyadhame yuge / (27.1) Par.?
kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ // (27.2) Par.?
bahuyājanako loko bhaviṣyati parasparam / (28.1) Par.?
nāvyāhṛtakrūravākyo nārjavī nānasūyakaḥ // (28.2) Par.?
na kṛte pratikartā ca yugakṣīṇe bhaviṣyati / (29.1) Par.?
nindakāścaiva patitā yugāntasya ca lakṣaṇam // (29.2) Par.?
nṛpaśūnyā vasumatī na ca dhānyadhanāvṛtā / (30.1) Par.?
maṇḍalāni bhaviṣyanti deśeṣu nagareṣu ca // (30.2) Par.?
alpodakā cālpaphalā bhaviṣyati vasuṃdharā / (31.1) Par.?
goptāraścāpyagoptāraḥ sambhaviṣyantyaśāsanāḥ // (31.2) Par.?
hartāraḥ paravittānāṃ paradārapradharṣakāḥ / (32.1) Par.?
kāmātmāno durātmāno hyadhamāḥ sāhasapriyāḥ // (32.2) Par.?
pranaṣṭaceṣṭanāḥ puṃso muktakeśāś ca śūlinaḥ / (33.1) Par.?
janāḥ ṣoḍaśavarṣāś ca prajāyante yugakṣaye // (33.2) Par.?
śukladantājinākṣāś ca muṇḍāḥ kāṣāyavāsasaḥ / (34.1) Par.?
śūdrā dharmaṃ cariṣyanti yugānte samupasthite // (34.2) Par.?
sasyacaurā bhaviṣyanti dṛḍhacailābhilāṣiṇaḥ / (35.1) Par.?
caurāścorasvahartāro harturhartā tathāparaḥ // (35.2) Par.?
yogyakarmaṇyuparate loke niṣkriyatāṃ gate / (36.1) Par.?
kīṭamūṣakasarpāś ca dharṣayiṣyanti mānavān // (36.2) Par.?
subhikṣaṃ kṣemamārogyaṃ sāmarthyaṃ durlabhaṃ tadā / (37.1) Par.?
kauśikīṃ pratipatsyante deśānkṣudbhayapīḍitāḥ // (37.2) Par.?
duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ tadā / (38.1) Par.?
dṛśyante na ca dṛśyante vedāḥ kaliyuge 'khilāḥ // (38.2) Par.?
utsīdanti tadā yajñāḥ kevalādharmapīḍitāḥ / (39.1) Par.?
kāṣāyiṇo 'pyanirgranthāḥ kāpālībahulāstviha // (39.2) Par.?
vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare / (40.1) Par.?
varṇāśramāṇāṃ ye cānye pāṣaṇḍāḥ paripanthinaḥ // (40.2) Par.?
utpadyante tadā te vai samprāpte tu kalau yuge / (41.1) Par.?
adhīyante tadā vedāñśūdrā dharmārthakovidāḥ // (41.2) Par.?
yajante cāśvamedhena rājānaḥ śūdrayonayaḥ / (42.1) Par.?
strībālagovadhaṃ kṛtvā hatvā caiva parasparam // (42.2) Par.?
upadravāṃstathānyonyaṃ sādhayanti tadā prajāḥ / (43.1) Par.?
duḥkhaprabhūtamalpāyurdehotsādaḥ sarogatā // (43.2) Par.?
adharmābhiniveśitvāttamovṛttaṃ kalau smṛtam / (44.1) Par.?
prajāsu brahmahatyādi tadā vai sampravartate // (44.2) Par.?
tasmādāyurbalaṃ rūpaṃ kaliṃ prāpya prahīyate / (45.1) Par.?
tadā tvalpena kālena siddhiṃ gacchanti mānavāḥ // (45.2) Par.?
dhanyā dharmaṃ cariṣyanti yugānte dvijasattamāḥ / (46.1) Par.?
śrutismṛtyuditaṃ dharmaṃ ye carantyanasūyakāḥ // (46.2) Par.?
tretāyāṃ vārṣiko dharmo dvāpare māsikaḥ smṛtaḥ / (47.1) Par.?
yathākleśaṃ caranprājñastadahnā prāpnute kalau // (47.2) Par.?
saṃdhyāṃśa
eṣā kaliyugāvasthā saṃdhyāṃśaṃ tu nibodha me / (48.1) Par.?
yuge yuge ca hīyante trīṃstrīnpādāṃstu siddhayaḥ // (48.2) Par.?
yugasvabhāvāḥ saṃdhyāstu tiṣṭhantīha tu pādaśaḥ / (49.1) Par.?
saṃdhyāsvabhāvāḥ svāṃśeṣu pādaśaste pratiṣṭhitāḥ // (49.2) Par.?
Pramiti
evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike / (50.1) Par.?
teṣāṃ śāstā hyasādhūnāṃ bhūtānāṃ nidhanotthitaḥ // (50.2) Par.?
gotre 'sminvai candramaso nāmnā pramitirucyate / (51.1) Par.?
mānavasya tu so'ṃśena pūrvaṃ svāyaṃbhuve'ntare // (51.2) Par.?
samāḥ sa viṃśatiḥ pūrṇāḥ paryaṭanvai vasuṃdharām / (52.1) Par.?
anukarṣan sa vai senāṃ savājirathakuñjarām // (52.2) Par.?
pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ / (53.1) Par.?
sa tadā taiḥ parivṛto mlecchān hanti sahasraśaḥ // (53.2) Par.?
sa hatvā sarvaśaścaiva rājñastāñśūdrayonijān / (54.1) Par.?
pākhaṇḍāṃstu tataḥ sarvānniḥśeṣaṃ kṛtavān prabhuḥ // (54.2) Par.?
nātyarthaṃ dhārmikā ye ca tān sarvān hanti sarvataḥ / (55.1) Par.?
varṇavyatyāsajātāś ca ye ca tānanujīvinaḥ // (55.2) Par.?
pravṛttacakro balavān mlecchānāmantakṛtsa tu / (56.1) Par.?
adhṛṣyaḥ sarvabhūtānāṃ cacārātha vasuṃdharām // (56.2) Par.?
mānavasya tu so'ṃśena devasyeha vijajñivān / (57.1) Par.?
pūrvajanmani viṣṇostu pramitirnāma vīryavān // (57.2) Par.?
gotrato vai candramasaḥ pūrṇe kaliyuge prabhuḥ / (58.1) Par.?
dvātriṃśe 'bhyudite varṣe prakrānto viṃśatiḥ samāḥ // (58.2) Par.?
vinighnansarvabhūtāni śataśo'tha sahasraśaḥ / (59.1) Par.?
kṛtvā bījāvaśeṣāṃ tu pṛthivīṃ krūrakarmaṇaḥ // (59.2) Par.?
parasparanimittena kopenākasmikena tu / (60.1) Par.?
sa sādhayitvā vṛṣalān prāyaśas tān adhārmikān // (60.2) Par.?
gaṅgāyamunayormadhye sthitiṃ prāptaḥ sahānugaḥ / (61.1) Par.?
tato vyatīte kāle tu sāmātyaḥ sahasainikaḥ // (61.2) Par.?
utsādya pārthivān sarvān mlecchāṃścaiva sahasraśaḥ / (62.1) Par.?
tatra saṃdhyāṃśake kāle samprāpte tu yugāntike // (62.2) Par.?
behaviour of people during yugānta
sthitāsvalpāvaśiṣṭāsu prajāsviha kvacitkvacit / (63.1) Par.?
apragrahāstatastā vai lobhāviṣṭāstu kṛtsnaśaḥ // (63.2) Par.?
upahiṃsanti cānyonyaṃ praṇipatya parasparam / (64.1) Par.?
arājake yugavaśātsaṃśaye samupasthite // (64.2) Par.?
prajāstā vai tataḥ sarvāḥ parasparabhayārditāḥ / (65.1) Par.?
vyākulāś ca paribhrāntāstyaktvā dārān gṛhāṇi ca // (65.2) Par.?
svānprāṇān anapekṣanto niṣkāruṇyāḥ suduḥkhitāḥ / (66.1) Par.?
naṣṭe śraute smārtadharme parasparahatāstadā // (66.2) Par.?
nirmaryādā nirākrāntā niḥsnehā nirapatrapāḥ / (67.1) Par.?
naṣṭe dharme pratihatāḥ hrasvakāḥ pañcaviṃśakāḥ // (67.2) Par.?
hitvā putrāṃś ca dārāṃś ca vivādavyākulendriyāḥ / (68.1) Par.?
anāvṛṣṭihatāścaiva vārtāmutsṛjya dūrataḥ // (68.2) Par.?
pratyantānupasevante hitvā janapadān svakān / (69.1) Par.?
saritsāgarakūpāṃste sevante parvatāṃs tathā // (69.2) Par.?
madhumāṃsairmūlaphalairvartayanti suduḥkhitāḥ / (70.1) Par.?
cīrapatrājinadharā niṣkriyā niṣparigrahāḥ // (70.2) Par.?
varṇāśramaparibhraṣṭāḥ saṃkaṭaṃ ghoramāsthitāḥ / (71.1) Par.?
evaṃ kaṣṭamanuprāptā alpaśeṣāḥ prajāstadā // (71.2) Par.?
jarāvyādhikṣudhāviṣṭā duḥkhānnirvedamānasāḥ / (72.1) Par.?
vicāraṇā tu nirvedātsāmyāvasthā vicāraṇā // (72.2) Par.?
sāmyāvasthātmako bodhaḥ saṃbodhāddharmaśīlatā / (73.1) Par.?
arūpaśamayuktāstu kaliśiṣṭā hi vai svayam // (73.2) Par.?
ahorātrāttadā tāsāṃ yugaṃ tu parivartate / (74.1) Par.?
cittasaṃmohanaṃ kṛtvā tāsāṃ vai suptamattavat // (74.2) Par.?
bhāvino'rthasya ca balāttataḥ kṛtamavartata / (75.1) Par.?
pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai // (75.2) Par.?
utpannāḥ kaliśiṣṭāstu prajāḥ kārtayugāstadā / (76.1) Par.?
tiṣṭhanti ceha ye siddhā adṛṣṭā vicaranti ca // (76.2) Par.?
sapta saptarṣibhiścaiva tatra te tu vyavasthitāḥ / (77.1) Par.?
brahmakṣatraviśaḥ śūdrā bījārthaṃ ye smṛtā iha // (77.2) Par.?
kalijaiḥ saha te sarve nirviśeṣāstadābhavan / (78.1) Par.?
teṣāṃ saptarṣayo dharmaṃ kathayantītare'pi ca // (78.2) Par.?
varṇāśramācārayutaṃ śrautaṃ smārtaṃ dvidhā tu yam / (79.1) Par.?
tatasteṣu kriyāvatsu vardhante vai prajāḥ kṛte // (79.2) Par.?
śrautasmārtakṛtānāṃ ca dharme saptarṣidarśite / (80.1) Par.?
keciddharmavyavasthārthaṃ tiṣṭhantīha yugakṣaye // (80.2) Par.?
manvantarādhikāreṣu tiṣṭhanti munayastu vai / (81.1) Par.?
yathā dāvapradagdheṣu tṛṇeṣviha tataḥ kṣitau // (81.2) Par.?
vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu saṃbhavaḥ / (82.1) Par.?
tathā kārtayugānāṃ tu kalijeṣviha saṃbhavaḥ // (82.2) Par.?
evaṃ yugādyugasyeha saṃtānaṃ tu parasparam / (83.1) Par.?
vartate ha vyavacchedād yāvanmanvantarakṣayaḥ // (83.2) Par.?
sukhamāyurbalaṃ rūpaṃ dharmo'rthaḥ kāma eva ca / (84.1) Par.?
yugeṣvetāni hīyante trīṃstrīn pādān krameṇa tu // (84.2) Par.?
sasaṃdhyāṃśeṣu hīyante yugānāṃ dharmasiddhayaḥ / (85.1) Par.?
ityeṣā pratisiddhirvai kīrtitaiṣā krameṇa tu // (85.2) Par.?
caturyugānāṃ sarveṣāmanenaiva tu sādhanam / (86.1) Par.?
yuga => h￶here Zeiteinheiten
eṣā caturyugāvṛttir ā sahasrād guṇīkṛtā // (86.2) Par.?
brahmaṇastadahaḥ proktaṃ rātriścaitāvatī smṛtā / (87.1) Par.?
anārjavaṃ jaḍībhāvo bhūtānām ā yugakṣayāt // (87.2) Par.?
etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam / (88.1) Par.?
eṣāṃ caturyugāṇāṃ ca guṇitā hyekasaptatiḥ // (88.2) Par.?
krameṇa parivṛttā tu manorantaram ucyate / (89.1) Par.?
caturyuge yathaikasmin bhavatīha yadā tu yat // (89.2) Par.?
tathā cānyeṣu bhavati punastadvai yathākramam / (90.1) Par.?
sarge sarge yathā bhedā utpadyante tathaiva tu // (90.2) Par.?
pañcaviṃśatparimitā na nyūnā nādhikās tathā / (91.1) Par.?
tathā kalpā yugaiḥ sārdhaṃ bhavanti saha lakṣaṇaiḥ // (91.2) Par.?
manvantarāṇāṃ sarveṣāmetadeva tu lakṣaṇam // (92.1) Par.?
yathā yugānāṃ parivartanāni cirapravṛttāni yugasvabhāvāt / (93.1) Par.?
tathā tu saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ // (93.2) Par.?
ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ / (94.1) Par.?
atītānāgatānāṃ hi sarvamanvantareṣu vai // (94.2) Par.?
manvantareṇa caikena sarvāṇyevāntarāṇi ca / (95.1) Par.?
vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi // (95.2) Par.?
anāgateṣu tadvacca tarkaḥ kāryo vijānatā / (96.1) Par.?
manvantareṣu sarveṣu atītānāgateṣviha // (96.2) Par.?
tulyābhimāninaḥ sarve nāmarūpairbhavantyuta / (97.1) Par.?
devā hyaṣṭavidhā ye ca ye ca manvantareśvarāḥ // (97.2) Par.?
ṛṣayo manavaścaiva sarve tulyaprayojanāḥ / (98.1) Par.?
evaṃ varṇāśramāṇāṃ tu pravibhāgo yuge yuge // (98.2) Par.?
yugasvabhāvaś ca tathā vidhatte vai tadā prabhuḥ / (99.1) Par.?
varṇāśramavibhāgāś ca yugāni yugasiddhayaḥ // (99.2) Par.?
yugānāṃ parimāṇaṃ te kathitaṃ hi prasaṅgataḥ / (100.1) Par.?
vadāmi devīputratvaṃ padmayoneḥ samāsataḥ // (100.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge caturyugaparimāṇaṃ nāma catvāriṃśo 'dhyāyaḥ // (101.1) Par.?
Duration=0.49770998954773 secs.