Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4574
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bālopacaraṇīyam adhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
jātamātraṃ viśodhyolbād bālaṃ saindhavasarpiṣā / (1.3) Par.?
prasūtikleśitaṃ cānu balātailena secayet // (1.4) Par.?
aśmanor vādanaṃ cāsya karṇamūle samācaret / (2.1) Par.?
athāsya dakṣiṇe karṇe mantram uccārayed imam // (2.2) Par.?
aṅgād aṅgāt sambhavasi hṛdayād abhijāyase / (3.1) Par.?
ātmā vai putranāmāsi saṃjīva śaradāṃ śatam // (3.2) Par.?
śatāyuḥ śatavarṣo 'si dīrgham āyuravāpnuhi / (4.1) Par.?
nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu // (4.2) Par.?
svasthībhūtasya nābhiṃ ca sūtreṇa caturaṅgulāt / (5.1) Par.?
baddhvordhvaṃ vardhayitvā ca grīvāyām avasañjayet // (5.2) Par.?
nābhiṃ ca kuṣṭhatailena secayet snāpayed anu / (6.1) Par.?
kṣīrivṛkṣakaṣāyeṇa sarvagandhodakena vā // (6.2) Par.?
koṣṇena taptarajatatapanīyanimajjanaiḥ / (7.1) Par.?
tato dakṣiṇatarjanyā tālūnnamyāvaguṇṭhayet // (7.2) Par.?
śirasi snehapicunā prāśyaṃ cāsya prayojayet / (8.1) Par.?
hareṇumātraṃ medhāyurbalārtham abhimantritam // (8.2) Par.?
aindrībrāhmīvacāśaṅkhapuṣpīkalkaṃ ghṛtaṃ madhu / (9.1) Par.?
cāmīkaravacābrāhmītāpyapathyā rajīkṛtāḥ // (9.2) Par.?
lihyān madhughṛtopetā hemadhātrīrajo 'thavā / (10.1) Par.?
garbhāmbhaḥ saindhavavatā sarpiṣā vāmayet tataḥ // (10.2) Par.?
prājāpatyena vidhinā jātakarmāṇi kārayet / (11.1) Par.?
sirāṇāṃ hṛdayasthānāṃ vivṛtatvāt prasūtitaḥ // (11.2) Par.?
tṛtīye 'hni caturthe vā strīṇāṃ stanyaṃ pravartate / (12.1) Par.?
prathame divase tasmāt trikālaṃ madhusarpiṣī // (12.2) Par.?
anantāmiśrite mantrapāvite prāśayecchiśum / (13.1) Par.?
dvitīye lakṣmaṇāsiddhaṃ tṛtīye ca ghṛtaṃ tataḥ // (13.2) Par.?
prāṅniṣiddhastanasyāsya tatpāṇitalasaṃmitam / (14.1) Par.?
stanyānupānaṃ dvau kālau navanītaṃ prayojayet // (14.2) Par.?
mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye / (15.1) Par.?
stanyadhātryāvubhe kārye tadasaṃpadi vatsale // (15.2) Par.?
avyaṅge brahmacāriṇyau varṇaprakṛtitaḥ same / (16.1) Par.?
nīruje madhyavayasau jīvadvatse na lolupe // (16.2) Par.?
hitāhāravihāreṇa yatnād upacarecca te / (17.1) Par.?
śukkrodhalaṅghanāyāsāḥ stanyanāśasya hetavaḥ // (17.2) Par.?
stanyasya sīdhuvarjyāni madyānyānūpajā rasāḥ / (18.1) Par.?
kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ // (18.2) Par.?
viruddhāhārabhuktāyāḥ kṣudhitāyā vicetasaḥ / (19.1) Par.?
praduṣṭadhātor garbhiṇyāḥ stanyaṃ rogakaraṃ śiśoḥ // (19.2) Par.?
stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pibet / (20.1) Par.?
hrasvena pañcamūlena sthirābhyāṃ vā sitāyutam // (20.2) Par.?
ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛtarakṣābalikriyāḥ / (21.1) Par.?
jāgṛyur bāndhavās tasya dadhataḥ paramāṃ mudam // (21.2) Par.?
daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ / (22.1) Par.?
kārayet sūtikotthānaṃ nāma bālasya cārcitam // (22.2) Par.?
bibhrato 'ṅgair manohvālarocanāgurucandanam / (23.1) Par.?
nakṣatradevatāyuktaṃ bāndhavaṃ vā samākṣaram // (23.2) Par.?
tataḥ prakṛtibhedoktarūpairāyuḥparīkṣaṇam / (24.1) Par.?
prāgudakśirasaḥ kuryād bālasya jñānavān bhiṣak // (24.2) Par.?
śucidhautopadhānāni nirvalīni mṛdūni ca / (25.1) Par.?
śayyāstaraṇavāsāṃsi rakṣoghnair dhūpitāni ca // (25.2) Par.?
kāko viśastaḥ śastaśca dhūpane trivṛtānvitaḥ / (26.1) Par.?
jīvatkhaḍgādiśṛṅgotthān sadā bālaḥ śubhān maṇīn // (26.2) Par.?
dhārayed auṣadhīḥ śreṣṭhāḥ brāhmyaindrījīvakādikāḥ / (27.1) Par.?
hastābhyāṃ grīvayā mūrdhnā viśeṣāt satataṃ vacām // (27.2) Par.?
āyurmedhāsmṛtisvāsthyakarīṃ rakṣo'bhirakṣiṇīm / (28.1) Par.?
ṣaṭsaptāṣṭamamāseṣu nīrujasya śubhe 'hani // (28.2) Par.?
karṇau himāgame vidhyeddhātryaṅkasthasya sāntvayan / (29.1) Par.?
prāg dakṣiṇaṃ kumārasya bhiṣag vāmaṃ tu yoṣitaḥ // (29.2) Par.?
dakṣiṇena dadhat sūcīṃ pālīm anyena pāṇinā / (30.1) Par.?
madhyataḥ karṇapīṭhasya kiṃcid gaṇḍāśrayaṃ prati // (30.2) Par.?
jarāyumātrapracchanne raviraśmyavabhāsite / (31.1) Par.?
ghṛtasya niścalaṃ samyag alaktakarasāṅkite // (31.2) Par.?
vidhyed daivakṛte chidre sakṛd evarju lāghavāt / (32.1) Par.?
nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ // (32.2) Par.?
kālikāmarmarīraktās tadvyadhād rāgarugjvarāḥ / (33.1) Par.?
saśophadāhasaṃrambhamanyāstambhāpatānakāḥ // (33.2) Par.?
teṣāṃ yathāmayaṃ kuryād vibhajyāśu cikitsitam / (34.1) Par.?
sthāne vyadhān na rudhiraṃ na rugrāgādisaṃbhavaḥ // (34.2) Par.?
snehāktaṃ sūcyanusyūtaṃ sūtraṃ cānu nidhāpayet / (35.1) Par.?
āmatailena siñcecca bahalāṃ tadvad ārayā // (35.2) Par.?
vidhyet pālīṃ hitabhujaḥ saṃcāryātha sthavīyasī / (36.1) Par.?
vartis tryahāt tato rūḍhaṃ vardhayeta śanaiḥ śanaiḥ // (36.2) Par.?
athainaṃ jātadaśanaṃ krameṇāpanayet stanāt / (37.1) Par.?
pūrvoktaṃ yojayet kṣīram annaṃ ca laghu bṛṃhaṇam // (37.2) Par.?
priyālamajjamadhukamadhulājasitopalaiḥ / (38.1) Par.?
apastanasya saṃyojyaḥ prīṇano modakaḥ śiśoḥ // (38.2) Par.?
dīpano bālabilvailāśarkarālājasaktubhiḥ / (39.1) Par.?
saṃgrāhī dhātakīpuṣpaśarkarālājatarpaṇaiḥ // (39.2) Par.?
rogāṃścāsya jayet saumyair bheṣajair aviṣādakaiḥ / (40.1) Par.?
anyatrātyayikād vyādher virekaṃ sutarāṃ tyajet // (40.2) Par.?
trāsayen nāvidheyaṃ taṃ trastaṃ gṛhṇanti hi grahāḥ / (41.1) Par.?
vastravātāt parasparśāt pālayellaṅghanācca tam // (41.2) Par.?
brāhmīsiddhārthakavacāśārivākuṣṭhasaindhavaiḥ / (42.1) Par.?
sakaṇaiḥ sādhitaṃ pītaṃ vāṅmedhāsmṛtikṛd ghṛtam // (42.2) Par.?
āyuṣyaṃ pāpmarakṣoghnaṃ bhūtonmādanibarhaṇam / (43.1) Par.?
vacendulekhāmaṇḍūkīśaṅkhapuṣpīśatāvarīḥ // (43.2) Par.?
brahmasomāmṛtābrāhmīḥ kalkīkṛtya palāṃśikāḥ / (44.1) Par.?
aṣṭāṅgaṃ vipacet sarpiḥ prasthaṃ kṣīracaturguṇam // (44.2) Par.?
tat pītaṃ dhanyam āyuṣyaṃ vāṅmedhāsmṛtibuddhikṛt / (45.1) Par.?
ajākṣīrābhayāvyoṣapāṭhogrāśigrusaindhavaiḥ // (45.2) Par.?
siddhaṃ sārasvataṃ sarpir vāṅmedhāsmṛtivahnikṛt / (46.1) Par.?
vacāmṛtāśaṭhīpathyāśaṅkhinīvellanāgaraiḥ // (46.2) Par.?
apāmārgeṇa ca ghṛtaṃ sādhitaṃ pūrvavad guṇaiḥ / (47.1) Par.?
hema śvetavacā kuṣṭham arkapuṣpī sakāñcanā // (47.2) Par.?
hema matsyākṣakaḥ śaṅkhaḥ kaiḍaryaḥ kanakaṃ vacā / (48.1) Par.?
catvāra ete pādoktāḥ prāśā madhughṛtaplutāḥ // (48.2) Par.?
varṣaṃ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ / (49.1) Par.?
vacāyaṣṭyāhvasindhūtthapathyānāgaradīpyakaiḥ / (49.2) Par.?
śudhyate vāgghavirlīḍhaiḥ sakuṣṭhakaṇajīrakaiḥ // (49.3) Par.?
Duration=0.17167711257935 secs.