Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5401
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nandikeśvara uvāca / (1.1) Par.?
mayā saha pitā hṛṣṭaḥ praṇamya ca maheśvaram / (1.2) Par.?
uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ // (1.3) Par.?
yadāgato'hamuṭajaṃ śilādasya mahāmune / (2.1) Par.?
tadā vai daivikaṃ rūpaṃ tyaktvā mānuṣyam āsthitaḥ // (2.2) Par.?
naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt / (3.1) Par.?
mānuṣyamāsthitaṃ dṛṣṭvā pitā me lokapūjitaḥ // (3.2) Par.?
vilalāpātiduḥkhārtaḥ svajanaiś ca samāvṛtaḥ / (4.1) Par.?
jātakarmādikāścaiva cakāra mama sarvavit // (4.2) Par.?
śālaṅkāyanaputro vai śilādaḥ putravatsalaḥ / (5.1) Par.?
upadiṣṭā hi tenaiva ṛkśākhā yajuṣas tathā // (5.2) Par.?
sāmaśākhāsahasraṃ ca sāṅgopāṅgaṃ mahāmune / (6.1) Par.?
āyurvedaṃ dhanurvedaṃ gāndharvaṃ cāśvalakṣaṇam // (6.2) Par.?
hastināṃ caritaṃ caiva narāṇāṃ caiva lakṣaṇam / (7.1) Par.?
sampūrṇe saptame varṣe tato'tha munisattamau // (7.2) Par.?
mitrāvaruṇanāmānau tapoyogabalānvitau / (8.1) Par.?
tasyāśramaṃ gatau divyau draṣṭuṃ māṃ cājñayā vibhoḥ // (8.2) Par.?
ūcatuś ca mahātmānau māṃ nirīkṣya muhurmuhuḥ / (9.1) Par.?
tāta nandyayamalpāyuḥ sarvaśāstrārthapāragaḥ // (9.2) Par.?
na dṛṣṭamevamāścaryamāyurvarṣādataḥ param / (10.1) Par.?
ityuktavati viprendraḥ śilādaḥ putravatsalaḥ // (10.2) Par.?
samāliṅgya ca duḥkhārto rurodātīva visvaram / (11.1) Par.?
hā putra putra putreti papāta ca samantataḥ // (11.2) Par.?
aho balaṃ daivavidher vidhātuśceti duḥkhitaḥ / (12.1) Par.?
tasya cārtasvaraṃ śrutvā tadāśramanivāsinaḥ // (12.2) Par.?
nipeturvihvalātyarthaṃ rakṣāścakruś ca maṅgalam / (13.1) Par.?
tuṣṭuvuś ca mahādevaṃ triyaṃbakamumāpatim // (13.2) Par.?
hutvā triyaṃbakenaiva madhunaiva ca saṃplutām / (14.1) Par.?
dūrvāmayutasaṃkhyātāṃ sarvadravyasamanvitām // (14.2) Par.?
pitā vigatasaṃjñaś ca tathā caiva pitāmahaḥ / (15.1) Par.?
viceṣṭaś ca lalāpāsau mṛtavannipapāta ca // (15.2) Par.?
mṛtyor bhīto'ham acirācchirasā cābhivandya tam / (16.1) Par.?
mṛtavatpatitaṃ sākṣātpitaraṃ ca pitāmaham // (16.2) Par.?
pradakṣiṇīkṛtya ca taṃ rudrajāpyarato 'bhavam / (17.1) Par.?
hṛtpuṇḍarīke suṣire dhyātvā devaṃ triyaṃbakam // (17.2) Par.?
tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadāśivam / (18.1) Par.?
saritaścāntare puṇye sthitaṃ māṃ parameśvaraḥ // (18.2) Par.?
tuṣṭo'bravīnmahādevaḥ somaḥ somārdhabhūṣaṇaḥ / (19.1) Par.?
vatsa nandinmahābāho mṛtyorbhītiḥ kutastava // (19.2) Par.?
mayaiva preṣitau viprau matsamastvaṃ na saṃśayaḥ / (20.1) Par.?
vatsainattava dehaṃ ca laukikaṃ paramārthataḥ // (20.2) Par.?
nāstyeva daivikaṃ dṛṣṭaṃ śilādena purā tava / (21.1) Par.?
devaiś ca munibhiḥ siddhairgandharvairdānavottamaiḥ // (21.2) Par.?
pūjitaṃ yatpurā vatsa daivikaṃ nandikeśvara / (22.1) Par.?
saṃsārasya svabhāvo'yaṃ sukhaṃ duḥkhaṃ punaḥ punaḥ // (22.2) Par.?
nṛṇāṃ yoniparityāgaḥ sarvathaiva vivekinaḥ / (23.1) Par.?
evamuktvā tu māṃ sākṣātsarvadevamaheśvaraḥ // (23.2) Par.?
karābhyāṃ suśubhābhyāṃ ca ubhābhyāṃ parameśvaraḥ / (24.1) Par.?
pasparśa bhagavān rudraḥ paramārtiharo haraḥ // (24.2) Par.?
uvāca ca mahādevastuṣṭātmā vṛṣabhadhvajaḥ / (25.1) Par.?
nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām // (25.2) Par.?
samālokya ca tuṣṭātmā mahādevaḥ sureśvaraḥ / (26.1) Par.?
ajaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ // (26.2) Par.?
akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ / (27.1) Par.?
mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ // (27.2) Par.?
iṣṭo mama sadā caiva mama pārśvagataḥ sadā / (28.1) Par.?
madbalaścaiva bhavitā mahāyogabalānvitaḥ // (28.2) Par.?
evamuktvā ca māṃ devo bhagavān sagaṇastadā / (29.1) Par.?
kuśeśayamayīṃ mālāṃ samunmucyātmanastadā // (29.2) Par.?
ābabandha mahātejā mama devo vṛṣadhvajaḥ / (30.1) Par.?
tayāhaṃ mālayā jātaḥ śubhayā kaṇṭhasaktayā // (30.2) Par.?
tryakṣo daśabhujaścaiva dvitīya iva śaṅkaraḥ / (31.1) Par.?
tata eva samādāya hastena parameśvaraḥ // (31.2) Par.?
uvāca brūhi kiṃ te'dya dadāmi varamuttamam / (32.1) Par.?
tato jaṭāśritaṃ vāri gṛhītvā cātinirmalam // (32.2) Par.?
uktā nadī bhavasveti utsasarja vṛṣadhvajaḥ / (33.1) Par.?
tataḥ sā divyatoyā ca pūrṇāsitajalā śubhā // (33.2) Par.?
padmotpalavanopetā prāvartata mahānadī / (34.1) Par.?
tāmāha ca mahādevo nadīṃ paramaśobhanām // (34.2) Par.?
yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī / (35.1) Par.?
tasmājjaṭodakā puṇyā bhaviṣyasi saridvarā // (35.2) Par.?
tvayi snātvā naraḥ kaścitsarvapāpaiḥ pramucyate / (36.1) Par.?
tato devyā mahādevaḥ śilādatanayaṃ prabhuḥ // (36.2) Par.?
putraste 'yamiti procya pādayoḥ saṃnyapātayat / (37.1) Par.?
sā māmāghrāya śirasi pāṇibhyāṃ parimārjatī // (37.2) Par.?
putrapremṇābhyaṣiñcacca srotobhistanayaistribhiḥ / (38.1) Par.?
payasā śaṅkhagaureṇa devadevaṃ nirīkṣya sā // (38.2) Par.?
tāni srotāṃsi trīṇyasyāḥ srotasvinyo'bhavaṃstadā / (39.1) Par.?
nadīṃ trisrotasaṃ devo bhagavānavadadbhavaḥ // (39.2) Par.?
trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ / (40.1) Par.?
nanāda nādāttasmācca saridanyā tato 'bhavat // (40.2) Par.?
vṛṣadhvaniriti khyātā devadevena sā nadī / (41.1) Par.?
jāṃbūnadamayaṃ citraṃ sarvaratnamayaṃ śubham // (41.2) Par.?
svaṃ devaścādbhutaṃ divyaṃ nirmitaṃ viśvakarmaṇā / (42.1) Par.?
mukuṭaṃ cābabandheśo mama mūrdhni vṛṣadhvajaḥ // (42.2) Par.?
kuṇḍale ca śubhe divye vajravaiḍūryabhūṣite / (43.1) Par.?
ābabandha mahādevaḥ svayameva maheśvaraḥ // (43.2) Par.?
māṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaiḥ prabhākaraḥ / (44.1) Par.?
meghāṃbhasā cābhyaṣiñcacchilādanam atho mune // (44.2) Par.?
tasyābhiṣiktasya tadā pravṛttā srotasā bhṛśam / (45.1) Par.?
yasmāt suvarṇānniḥsṛtya nadyeṣā sampravartate // (45.2) Par.?
svarṇodaketi tāmāha devadevastriyaṃbakaḥ / (46.1) Par.?
jāmbūnadamayādyasmāddvitīyā mukuṭācchubhā // (46.2) Par.?
prāvartata nadī puṇyā ūcur jambūnadīti tām / (47.1) Par.?
etatpañcanadaṃ nāma japyeśvarasamīpagam // (47.2) Par.?
yaḥ pañcanadamāsādya snātvā japyeśvareśvaram / (48.1) Par.?
pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ // (48.2) Par.?
Devī adopts Nandin
atha devo mahādevaḥ sarvabhūtapatirbhavaḥ / (49.1) Par.?
devīmuvāca śarvāṇīmumāṃ girisutāmajām // (49.2) Par.?
devī nandīśvaraṃ devamabhiṣiñcāmi bhūtapam / (50.1) Par.?
gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase 'vyaye // (50.2) Par.?
tasya tadvacanaṃ śrutvā bhavānī harṣitānanā / (51.1) Par.?
smayantī varadaṃ prāha bhavaṃ bhūtapatiṃ patim // (51.2) Par.?
sarvalokādhipatyaṃ ca gaṇeśatvaṃ tathaiva ca / (52.1) Par.?
dātumarhasi deveśa śailādistanayo mama // (52.2) Par.?
tataḥ sa bhagavāñśarvaḥ sarvalokeśvareśvaraḥ / (53.1) Par.?
sasmāra gaṇapān divyāndevadevo vṛṣadhvajaḥ // (53.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvaraprādurbhāvanandikeśvarābhiṣekamantro nāma tricatvāriṃśo 'dhyāyaḥ // (54.1) Par.?
Duration=0.20801997184753 secs.