Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5414
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
saptadvīpā tathā pṛthvī nadīparvatasaṃkulā / (1.2) Par.?
samudraiḥ saptabhiścaiva sarvataḥ samalaṃkṛtā // (1.3) Par.?
jambūḥ plakṣaḥ śālmaliś ca kuśaḥ krauñcastathaiva ca / (2.1) Par.?
śākaḥ puṣkaranāmā ca dvīpāstvabhyantare kramāt // (2.2) Par.?
saptadvīpeṣu sarveṣu sāmbaḥ sarvagaṇairvṛtaḥ / (3.1) Par.?
nānāveṣadharo bhūtvā sānnidhyaṃ kurute haraḥ // (3.2) Par.?
kṣārodekṣurasodaś ca surodaś ca ghṛtodadhiḥ / (4.1) Par.?
dadhyarṇavaś ca kṣīrodaḥ svādūdaścāpyanukramāt // (4.2) Par.?
samudreṣviha sarveṣu sarvadā sagaṇaḥ śivaḥ / (5.1) Par.?
jalarūpī bhavaḥ śrīmān krīḍate cormibāhubhiḥ // (5.2) Par.?
kṣīrārṇavāmṛtamiva sadā kṣīrārṇave hariḥ / (6.1) Par.?
śete śivajñānadhiyā sākṣādvai yoganidrayā // (6.2) Par.?
yadā prabuddho bhagavānprabuddhamakhilaṃ jagat / (7.1) Par.?
yadā suptastadā suptaṃ tanmayaṃ ca carācaram // (7.2) Par.?
tenaiva sṛṣṭamakhilaṃ dhṛtaṃ rakṣitameva ca / (8.1) Par.?
saṃhṛtaṃ devadevasya prasādātparameṣṭhinaḥ // (8.2) Par.?
suṣeṇā iti vikhyātā yajante puruṣarṣabham / (9.1) Par.?
aniruddhaṃ muniśreṣṭhāḥ śaṅkhacakragadādharam // (9.2) Par.?
ye cāniruddhaṃ puruṣaṃ dhyāyantyātmavidāṃ varāḥ / (10.1) Par.?
nārāyaṇasamāḥ sarve sarvasaṃpatsamanvitāḥ // (10.2) Par.?
sanandanaś ca bhagavān sanakaś ca sanātanaḥ / (11.1) Par.?
vālakhilyāś ca siddhāś ca mitrāvaruṇakau tathā // (11.2) Par.?
yajanti satataṃ tatra viśvasya prabhavaṃ harim / (12.1) Par.?
saptadvīpeṣu tiṣṭhanti nānāśṛṅgā mahodayāḥ // (12.2) Par.?
āsamudrāyatāḥ kecidgirayo gahvarais tathā / (13.1) Par.?
dharāyāḥ patayaścāsan bahavaḥ kālagauravāt // (13.2) Par.?
sāmarthyātparameśānāḥ krauñcārerjanakātprabhoḥ / (14.1) Par.?
manvantareṣu sarveṣu atītānāgateṣviha // (14.2) Par.?
pravakṣyāmi dhareśān vo vakṣye svāyaṃbhuve'ntare / (15.1) Par.?
manvantareṣu sarveṣu atītānāgateṣu ca // (15.2) Par.?
tulyābhimāninaścaiva sarve tulyaprayojanāḥ / (16.1) Par.?
svāyaṃbhuvasya ca manoḥ pautrāstvāsanmahābalāḥ // (16.2) Par.?
priyavratātmajā vīrāste daśeha prakīrtitāḥ / (17.1) Par.?
āgnīdhraścāgnibāhuś ca medhā medhātithirvasuḥ // (17.2) Par.?
jyotiṣmāndyutimān havyaḥ savanaḥ putra eva ca / (18.1) Par.?
priyavrato 'bhyaṣiñcattān sapta saptasu pārthivān // (18.2) Par.?
jambūdvīpeśvaraṃ cakre āgnīdhraṃ sumahābalam / (19.1) Par.?
plakṣadvīpeśvaraścāpi tena medhātithiḥ kṛtaḥ // (19.2) Par.?
śālmaleś ca vapuṣmantaṃ rājānamabhiṣiktavān / (20.1) Par.?
jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavānnṛpaḥ // (20.2) Par.?
dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat / (21.1) Par.?
śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ // (21.2) Par.?
puṣkarādhipatiṃ cakre savanaṃ cāpi suvratāḥ / (22.1) Par.?
puṣkare savanasyāpi mahāvītaḥ suto 'bhavat // (22.2) Par.?
dhātakī caiva dvāvetau putrau putravatāṃ varau / (23.1) Par.?
mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ // (23.2) Par.?
nāmnā tu dhātakeścaiva dhātakīkhaṇḍamucyate / (24.1) Par.?
havyo'pyajanayat putrāñchākadvīpeśvaraḥ prabhuḥ // (24.2) Par.?
jaladaṃ ca kumāraṃ ca sukumāraṃ maṇīcakam / (25.1) Par.?
kusumottaramodākī saptamastu mahādrumaḥ // (25.2) Par.?
aladaṃ jaladasyātha varṣaṃ prathamamucyate / (26.1) Par.?
kumārasya tu kaumāraṃ dvitīyaṃ parikīrtitam // (26.2) Par.?
sukumāraṃ tṛtīyaṃ tu sukumārasya kīrtyate / (27.1) Par.?
maṇīcakaṃ caturthaṃ tu māṇīcakamihocyate // (27.2) Par.?
kusumottarasya vai varṣaṃ pañcamaṃ kusumottaram / (28.1) Par.?
modakaṃ cāpi modākervarṣaṃ ṣaṣṭhaṃ prakīrtitam // (28.2) Par.?
mahādrumasya nāmnā tu saptamaṃ tanmahādrumam / (29.1) Par.?
teṣāṃ tu nāmabhistāni sapta varṣāṇi tatra vai // (29.2) Par.?
krauñcadvīpeśvarasyāpi putrā dyutimatastu vai / (30.1) Par.?
kuśalo manugaścoṣṇaḥ pīvaraścāndhakārakaḥ // (30.2) Par.?
muniśca dundubhiścaiva sutā dyutimatastu vai / (31.1) Par.?
teṣāṃ svanāmabhir deśāḥ krauñcadvīpāśrayāḥ śubhāḥ // (31.2) Par.?
kuśaladeśaḥ kuśale manugasya manonugaḥ / (32.1) Par.?
uṣṇasyoṣṇaḥ smṛto deśaḥ pīvaraḥ pīvarasya ca // (32.2) Par.?
andhakārasya kathito deśo nāmnāndhakārakaḥ / (33.1) Par.?
munerdeśo muniḥ prokto dundubher dundubhiḥ smṛtaḥ // (33.2) Par.?
ete janapadāḥ sapta krauñcadvīpeṣu bhāsvarāḥ / (34.1) Par.?
jyotiṣmantaḥ kuśadvīpe sapta cāsanmahaujasaḥ // (34.2) Par.?
udbhido veṇumāṃścaiva dvairatho lavaṇo dhṛtiḥ / (35.1) Par.?
ṣaṣṭhaḥ prabhākaraścāpi saptamaḥ kapilaḥ smṛtaḥ // (35.2) Par.?
udbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam / (36.1) Par.?
tṛtīyaṃ dvairathaṃ caiva caturthaṃ lavaṇaṃ smṛtam // (36.2) Par.?
pañcamaṃ dhṛtimat ṣaṣṭhaṃ prabhākaram anuttamam / (37.1) Par.?
saptamaṃ kapilaṃ nāma kapilasya prakīrtitam // (37.2) Par.?
śālmalasyeśvarāḥ sapta sutāste vai vapuṣmataḥ / (38.1) Par.?
śvetaś ca haritaścaiva jīmūto rohitas tathā // (38.2) Par.?
vaidyuto mānasaścaiva suprabhaḥ saptamas tathā / (39.1) Par.?
śvetasya deśaḥ śvetastu haritasya ca hāritaḥ // (39.2) Par.?
jīmūtasya ca jīmūto rohitasya ca rohitaḥ / (40.1) Par.?
vaidyuto vaidyutasyāpi mānasasya ca mānasaḥ // (40.2) Par.?
suprabhaḥ suprabhasyāpi sapta vai deśalāñchakāḥ / (41.1) Par.?
plakṣadvīpe tu vakṣyāmi jambūdvīpādanantaram // (41.2) Par.?
sapta medhātitheḥ putrāḥ plakṣadvīpeśvarā nṛpāḥ / (42.1) Par.?
jyeṣṭhaḥ śāntabhayasteṣāṃ saptavarṣāṇi tāni vai // (42.2) Par.?
tasmācchāntabhayāccaiva śiśirastu sukhodayaḥ / (43.1) Par.?
ānandaś ca śivaścaiva kṣemakaś ca dhruvas tathā // (43.2) Par.?
tāni teṣāṃ tu nāmāni saptavarṣāṇi bhāgaśaḥ / (44.1) Par.?
niveśitāni taistāni pūrvaṃ svāyaṃbhuve'ntare // (44.2) Par.?
medhātithestu putraistaiḥ plakṣadvīpanivāsibhiḥ / (45.1) Par.?
varṇāśramācārayutāḥ prajāstatra niveśitāḥ // (45.2) Par.?
plakṣadvīpādivarṣeṣu śākadvīpāntikeṣu vai / (46.1) Par.?
jñeyaḥ pañcasu dharmo vai varṇāśramavibhāgaśaḥ // (46.2) Par.?
sukhamāyuḥ svarūpaṃ ca balaṃ dharmo dvijottamāḥ / (47.1) Par.?
pañcasveteṣu dvīpeṣu sarvasādhāraṇaṃ smṛtam // (47.2) Par.?
rudrārcanaratā nityaṃ maheśvaraparāyaṇāḥ / (48.1) Par.?
anye ca puṣkaradvīpe prajātāś ca prajeśvarāḥ // (48.2) Par.?
prajāpateś ca rudrasya bhāvāmṛtasukhotkaṭāḥ // (49.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dvīpadvīpeśvarakathanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ // (50.1) Par.?
Duration=0.18574118614197 secs.