Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5416
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suta uvāca / (1.1) Par.?
Meru
asya dvīpasya madhye tu merur nāma mahāgiriḥ / (1.2) Par.?
nānāratnamayaiḥ śṛṅgaiḥ sthitaḥ sthitimatāṃ varaḥ // (1.3) Par.?
caturaśītisāhasram utsedhena prakīrtitaḥ / (2.1) Par.?
praviṣṭaḥ ṣoḍaśādhastād vistṛtaḥ ṣoḍaśaiva tu // (2.2) Par.?
śarāvavat saṃsthitatvād dvātriṃśanmūrdhni vistṛtaḥ / (3.1) Par.?
vistārāt triguṇaś cāsya pariṇāho 'numaṇḍalaḥ // (3.2) Par.?
haimīkṛto maheśasya śubhāṅgasparśanena ca / (4.1) Par.?
dhattūrapuṣpasaṃkāśaḥ sarvadevaniketanaḥ // (4.2) Par.?
krīḍābhūmiś ca devānām anekāścaryasaṃyutaḥ / (5.1) Par.?
lakṣayojana āyāmastasyaivaṃ tu mahāgireḥ // (5.2) Par.?
tataḥ ṣoḍaśasāhasraṃ yojanāni kṣiteradhaḥ / (6.1) Par.?
śeṣaṃ copari viprendrā dharāyāstasya śṛṅgiṇaḥ // (6.2) Par.?
mūlāyāmapramāṇaṃ tu vistārān mūlato gireḥ / (7.1) Par.?
ūcurvistāramasyaiva dviguṇaṃ mūlato gireḥ // (7.2) Par.?
pūrvataḥ padmarāgābho dakṣiṇe hemasannibhaḥ / (8.1) Par.?
paścime nīlasaṃkāśa uttare vidrumaprabhaḥ // (8.2) Par.?
Amarāvatī
amarāvatī pūrvabhāge nānāprāsādasaṃkulā / (9.1) Par.?
nānādevagaṇaiḥ kīrṇā maṇijālasamāvṛtā // (9.2) Par.?
gopurairvividhākārair hemaratnavibhūṣitaiḥ / (10.1) Par.?
toraṇair hemacitraistu maṇikᄆptaiḥ pathi sthitaiḥ // (10.2) Par.?
saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ / (11.1) Par.?
stanabhāravinamraiś ca madaghūrṇitalocanaiḥ // (11.2) Par.?
strīsahasraiḥ samākīrṇā cāpsarobhiḥ samantataḥ / (12.1) Par.?
dīrghikābhirvicitrābhiḥ phullāmbhoruhasaṃkulaiḥ // (12.2) Par.?
hemasopānasaṃyuktair hemasaikatarāśibhiḥ / (13.1) Par.?
nīlotpalaiścotpalaiś ca haimaiścāpi sugandhibhiḥ // (13.2) Par.?
evaṃvidhaistaṭākaiś ca nadībhiś ca nadairyutā / (14.1) Par.?
virājate purī śubhrā tayāsau parvataḥ śubhaḥ // (14.2) Par.?
other cities at Mt. Meru
tejasvinī nāma purī āgneyyāṃ pāvakasya tu / (15.1) Par.?
amarāvatīsamā divyā sarvabhogasamanvitā // (15.2) Par.?
vaivasvatī dakṣiṇe tu yamasya yamināṃ varāḥ / (16.1) Par.?
bhavanairāvṛtā divyairjāṃbūnadamayaiḥ śubhaiḥ // (16.2) Par.?
nairṛte kṛṣṇavarṇā ca tathā śuddhavatī śubhā / (17.1) Par.?
tādṛśī gandhavantī ca vāyavyāṃ diśi śobhanā // (17.2) Par.?
mahodayā cottare ca aiśānyāṃ tu yaśovatī / (18.1) Par.?
parvatasya diganteṣu śobhate divi sarvadā // (18.2) Par.?
brahmaviṣṇumaheśānāṃ tathānyeṣāṃ niketanam / (19.1) Par.?
sarvabhogayutaṃ puṇyaṃ dīrghikābhirnagottamam // (19.2) Par.?
siddhairyakṣaistu sampūrṇaṃ gandharvairmunipuṅgavaiḥ / (20.1) Par.?
tathānyairvividhākārair bhūtasaṃghaiś caturvidhaiḥ // (20.2) Par.?
girerupari viprendrāḥ śuddhasphaṭikasannibham / (21.1) Par.?
sahasrabhaumaṃ vistīrṇaṃ vimānaṃ vāmataḥ sthitam // (21.2) Par.?
tasminmahābhujaḥ śarvaḥ somasūryāgnilocanaḥ / (22.1) Par.?
siṃhāsane maṇimaye devyāste ṣaṇmukhena ca // (22.2) Par.?
harestadardhaṃ vistīrṇaṃ vimānaṃ tatra so'pi ca / (23.1) Par.?
padmarāgamayaṃ divyaṃ padmajasya ca dakṣiṇe // (23.2) Par.?
tasmin śakrasya vipulaṃ puraṃ ramyaṃ yamasya ca / (24.1) Par.?
somasya varuṇasyātha nirṛteḥ pāvakasya ca // (24.2) Par.?
vāyoścaiva tu rudrasya śarvālayasamantataḥ / (25.1) Par.?
teṣāṃ teṣāṃ vimāneṣu divyeṣu vividheṣu ca // (25.2) Par.?
īśānyāmīśvarakṣetre nityārcā ca vyavasthitā / (26.1) Par.?
siddheśvaraiś ca bhagavāñchailādiḥ śiṣyasaṃmataḥ // (26.2) Par.?
sanatkumāraḥ siddhaistu sukhāsīnaḥ sureśvaraḥ / (27.1) Par.?
sanakaś ca sanandaś ca sadṛśāś ca sahasraśaḥ // (27.2) Par.?
yogabhūmiḥ kvacittasmin bhogabhūmiḥ kvacitkvacit / (28.1) Par.?
bālasūryapratīkāśaṃ vimānaṃ tatra śobhanam // (28.2) Par.?
śailādinaḥ śubhaṃ cāsti tasminnāste gaṇeśvaraḥ / (29.1) Par.?
ṣaṇmukhasya gaṇeśasya gaṇānāṃ tu sahasraśaḥ // (29.2) Par.?
suyaśāyāḥ sunetrāyāḥ mātṝṇāṃ madanasya ca / (30.1) Par.?
tasya jambūnadī nāma mūlamāveṣṭya saṃsthitā // (30.2) Par.?
tasya dakṣiṇapārśve tu jambūvṛkṣaḥ suśobhanaḥ / (31.1) Par.?
atyucchritaḥ suvistīrṇaḥ sarvakālaphalapradaḥ // (31.2) Par.?
Ilāvṛta
meroḥ samantādvistīrṇaṃ śubhaṃ varṣamilāvṛtam / (32.1) Par.?
tatra jambūphalāhārāḥ keciccāmṛtabhojanāḥ // (32.2) Par.?
jāṃbūnadasamaprakhyā nānāvarṇāś ca bhoginaḥ / (33.1) Par.?
merupādāśrito viprā dvīpo'yaṃ madhyamaḥ śubhaḥ // (33.2) Par.?
navavarṣānvitaścaiva nadīnadagirīśvaraiḥ / (34.1) Par.?
navavarṣaṃ tu vakṣyāmi jaṃbūdvīpaṃ yathātatham // (34.2) Par.?
vistārānmaṇḍalāccaiva yojanaiś ca nibodhata // (35.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭacatvāriṃśo'dhyāyaḥ // (36.1) Par.?
Duration=0.25442004203796 secs.