UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5434
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devānāṃ dānavānāṃ ca gandharvoragarakṣasām / (1.2)
Par.?
utpattiṃ brūhi sūtādya yathākramamanuttamam // (1.3)
Par.?
saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate / (2.2)
Par.?
dakṣātprācetasādūrdhvaṃ sṛṣṭirmaithunasaṃbhavā // (2.3)
Par.?
yadā tu sṛjatastasya devarṣigaṇapannagān / (3.1)
Par.?
na vṛddhimagamallokastadā maithunayogataḥ // (3.2)
Par.?
dakṣaḥ putrasahasrāṇi pañca sūtyāmajījanat / (4.1)
Par.?
tāṃstu dṛṣṭvā mahābhāgān sisṛkṣurvividhāḥ prajāḥ // (4.2)
Par.?
nāradaḥ prāha haryaśvān dakṣaputrān samāgatān / (5.1)
Par.?
bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca // (5.2)
Par.?
tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvaṃ munisattamāḥ / (6.1)
Par.?
te tu tadvacanaṃ śrutvā prayātāḥ sarvatodiśam // (6.2)
Par.?
adyāpi na nivartante samudrādiva sindhavaḥ / (7.1)
Par.?
haryaśveṣu ca naṣṭeṣu punardakṣaḥ prajāpatiḥ // (7.2)
Par.?
sūtyāmeva ca putrāṇāṃ sahasramasṛjatprabhuḥ / (8.1) Par.?
śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ // (8.2)
Par.?
nārado'nugatānprāha punastānsūryavarcasaḥ / (9.1)
Par.?
bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvā bhrātṝn punaḥ punaḥ // (9.2)
Par.?
āgatya vātha sṛṣṭiṃ vai kariṣyatha viśeṣataḥ / (10.1)
Par.?
te'pi tenaiva mārgeṇa jagmurbhrātṛgatiṃ tathā // (10.2)
Par.?
tatasteṣvapi naṣṭeṣu ṣaṣṭikanyāḥ prajāpatiḥ / (11.1)
Par.?
vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastadā // (11.2)
Par.?
prādātsa daśakaṃ dharme kaśyapāya trayodaśa / (12.1)
Par.?
viṃśatsapta ca somāya catasro 'riṣṭanemaye // (12.2)
Par.?
dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate / (13.1)
Par.?
dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt // (13.2)
Par.?
śṛṇudhvaṃ devamātṝṇāṃ prajāvistāramāditaḥ / (14.1)
Par.?
marutvatī vasūr yāmir lambā bhānurarundhatī // (14.2)
Par.?
saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī / (15.1)
Par.?
dharmapatnyaḥ samākhyātāstāsāṃ putrānvadāmi vaḥ // (15.2)
Par.?
viśvedevāstu viśvāyāḥ sādhyā sādhyānajījanat / (16.1)
Par.?
marutvatyāṃ marutvanto vasostu vasavas tathā // (16.2)
Par.?
bhānostu bhānavaḥ proktā muhūrtāyā muhūrtakāḥ / (17.1)
Par.?
lambāyā ghoṣanāmāno nāgavīthistu yāmijaḥ // (17.2)
Par.?
saṃkalpāyāstu saṃkalpo vasusargaṃ vadāmi vaḥ / (18.1)
Par.?
jyotiṣmantastu ye devā vyāpakāḥ sarvatodiśam // (18.2)
Par.?
vasavaste samākhyātāḥ sarvabhūtahitaiṣiṇaḥ / (19.1)
Par.?
āpo dhruvaś ca somaś ca dharaścaivānilo'nalaḥ // (19.2)
Par.?
pratyūṣaś ca prabhāsaś ca vasavo'ṣṭau prakīrtitāḥ / (20.1)
Par.?
ajaikapād ahirbudhnyo virūpākṣaḥ sabhairavaḥ // (20.2)
Par.?
haraś ca bahurūpaś ca tryaṃbakaś ca sureśvaraḥ / (21.1)
Par.?
sāvitraś ca jayantaś ca pinākī cāparājitaḥ // (21.2)
Par.?
ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ / (22.1)
Par.?
kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakam // (22.2)
Par.?
aditiś ca ditiścaiva ariṣṭā surasā muniḥ / (23.1)
Par.?
surabhir vinatā tāmrā tadvat krodhavaśā ilā // (23.2)
Par.?
kadrūstviṣā danustadvattāsāṃ putrānvadāmi vaḥ / (24.1)
Par.?
tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ // (24.2)
Par.?
vaivasvatāntare te vai ādityā dvādaśa smṛtāḥ / (25.1)
Par.?
indro dhātā bhagastvaṣṭa mitro'tha varuṇo'ryamā // (25.2)
Par.?
vivasvānsavitā pūṣā aṃśumān viṣṇureva ca / (26.1)
Par.?
ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ // (26.2)
Par.?
ditiḥ putradvayaṃ lebhe kaśyapāditi naḥ śrutam / (27.1)
Par.?
hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca // (27.2)
Par.?
danuḥ putraśataṃ lebhe kaśyapād baladarpitam / (28.1)
Par.?
vipracittiḥ pradhāno'bhūt teṣāṃ madhye dvijottamāḥ // (28.2)
Par.?
tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ / (29.1)
Par.?
śukīṃ śyenīṃ ca bhāsīṃ ca sugrīvīṃ gṛdhrikāṃ śucim // (29.2)
Par.?
śukī śukānulūkāṃś ca janayāmāsa dharmataḥ / (30.1)
Par.?
śyenī śyenāṃs tathā bhāsī kuraṅgāṃś ca vyajījanat // (30.2)
Par.?
gṛdhrī gṛdhrān kapotāṃś ca pārāvatī vihaṃgamān / (31.1)
Par.?
haṃsasārasakāraṇḍaplavāñchucirajījanat // (31.2)
Par.?
ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat / (32.1)
Par.?
vinatā janayāmāsa garuḍaṃ cāruṇaṃ śubhā // (32.2)
Par.?
saudāminīṃ tathā kanyāṃ sarvalokabhayaṅkarīm / (33.1)
Par.?
surasāyāḥ sahasraṃ tu sarpāṇāmabhavatpurā // (33.2)
Par.?
kadrūḥ sahasraśirasāṃ sahasraṃ prāpa suvratā / (34.1)
Par.?
pradhānāsteṣu vikhyātāḥ ṣaḍviṃśatiranuttamāḥ // (34.2)
Par.?
śeṣavāsukikarkoṭaśaṅkhairāvatakambalāḥ / (35.1)
Par.?
dhanañjayamahānīlapadmāśvataratakṣakāḥ // (35.2)
Par.?
elāpatramahāpadmadhṛtarāṣṭrabalāhakāḥ / (36.1)
Par.?
śaṅkhapālamahāśaṅkhapuṣpadaṃṣṭraśubhānanāḥ // (36.2)
Par.?
śaṅkhalomā ca nahuṣo vāmanaḥ phaṇitas tathā / (37.1)
Par.?
kapilo durmukhaścāpi patañjaliriti smṛtaḥ // (37.2)
Par.?
rakṣogaṇaṃ krodhavaśā mahāmāyaṃ vyajījanat / (38.1)
Par.?
rudrāṇāṃ ca gaṇaṃ tadvadgomahiṣyau varāṅganā // (38.2)
Par.?
surabhir janayāmāsa kaśyapāditi naḥ śrutam / (39.1)
Par.?
munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā // (39.2)
Par.?
tathā kiṃnaragandharvānariṣṭājanayadbahūn / (40.1)
Par.?
tṛṇavṛkṣalatāgulmamilā sarvamajījanat // (40.2)
Par.?
tviṣā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ / (41.1)
Par.?
ete tu kāśyapeyāś ca saṃkṣepātparikīrtitāḥ // (41.2)
Par.?
eteṣāṃ putrapautrādivaṃśāś ca bahavaḥ smṛtāḥ / (42.1)
Par.?
evaṃ prajāsu sṛṣṭāsu kaśyapena mahātmanā // (42.2)
Par.?
pratiṣṭhitāsu sarvāsu carāsu sthāvarāsu ca / (43.1)
Par.?
abhiṣicyādhipatyeṣu teṣāṃ mukhyānprajāpatiḥ // (43.2)
Par.?
tato manuṣyādhipatiṃ cakre vaivasvataṃ manum / (44.1)
Par.?
svāyaṃbhuve'ntare pūrvaṃ brahmaṇā ye 'bhiṣecitāḥ // (44.2)
Par.?
tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā / (45.1)
Par.?
yathopadeśamadyāpi dharmeṇa pratipālyate // (45.2)
Par.?
svāyaṃbhuve'ntare pūrve brahmaṇā ye 'bhiṣecitāḥ / (46.1)
Par.?
te hyete cābhiṣicyante manavaś ca bhavanti te // (46.2)
Par.?
manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ / (47.1)
Par.?
evamanye'bhiṣicyante prāpte manvantare tataḥ // (47.2)
Par.?
atītānāgatāḥ sarve nṛpā manvantare smṛtāḥ / (48.1)
Par.?
etānutpādya putrāṃstu prajāsaṃtānakāraṇāt // (48.2)
Par.?
kaśyapo gotrakāmastu cacāra sa punastapaḥ / (49.1)
Par.?
putro gotrakaro mahyaṃ bhavatād iti cintayan // (49.2)
Par.?
tasyaivaṃ dhyāyamānasya kaśyapasya mahātmanaḥ / (50.1)
Par.?
brahmayogātsutau paścāt prādurbhūtau mahaujasau // (50.2)
Par.?
vatsaraścāsitaścaiva tāvubhau brahmavādinau / (51.1)
Par.?
vatsarānnaidhruvo jajñe raibhyaś ca sumahāyaśāḥ // (51.2)
Par.?
raibhyasya raibhyā vijñeyā naidhruvasya vadāmi vaḥ / (52.1)
Par.?
cyavanasya tu kanyāyāṃ sumedhāḥ samapadyata // (52.2)
Par.?
naidhruvasya tu sā patnī mātā vai kuṇḍapāyinām / (53.1)
Par.?
asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata // (53.2)
Par.?
śāṇḍilyānāṃ varaḥ śrīmāndevalaḥ sumahātapāḥ / (54.1)
Par.?
śāṇḍilyā naidhruvā raibhyāstrayaḥ pakṣāstu kāśyapāḥ // (54.2)
Par.?
nava prakṛtayo devāḥ pulastyasya vadāmi vaḥ / (55.1)
Par.?
caturyuge hyatikrānte manorekādaśe prabhoḥ // (55.2)
Par.?
ardhāvaśiṣṭe tasmiṃstu dvāpare sampravartite / (56.1)
Par.?
mānavasya nariṣyantaḥ putra āsīd damaḥ kila // (56.2)
Par.?
damasya tasya dāyādastṛṇabinduriti smṛtaḥ / (57.1)
Par.?
tretāyugamukhe rājā tṛtīye saṃbabhūva ha // (57.2)
Par.?
tasya kanyā tvilavilā rūpeṇāpratimābhavat / (58.1)
Par.?
pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat // (58.2)
Par.?
ṛṣir airavilo yasyāṃ viśravāḥ samapadyata / (59.1)
Par.?
tasya patnyaścatasrastu paulastyakulavardhanāḥ // (59.2)
Par.?
bṛhaspateḥ śubhā kanyā nāmnā vai devavarṇinī / (60.1)
Par.?
puṣpotkaṭā balākā ca sute mālyavataḥ smṛteḥ // (60.2)
Par.?
kaikasī mālinaḥ kanyā tāsāṃ vai śṛṇuta prajāḥ / (61.1)
Par.?
jyeṣṭhaṃ vaiśravaṇaṃ tasmātsuṣuve devavarṇinī // (61.2)
Par.?
kaikasī cāpyajanayadrāvaṇaṃ rākṣasādhipam / (62.1)
Par.?
kumbhakarṇaṃ śūrpaṇakhāṃ dhīmantaṃ ca vibhīṣaṇam // (62.2)
Par.?
puṣpotkaṭā hyajanayatputrāṃstasmāddvijottamāḥ / (63.1)
Par.?
mahodaraṃ prahastaṃ ca mahāpārśvaṃ kharaṃ tathā // (63.2)
Par.?
kumbhīnasīṃ tathā kanyāṃ balāyāḥ śṛṇuta prajāḥ / (64.1)
Par.?
triśirā dūṣaṇaścaiva vidyujjihvaś ca rākṣasaḥ // (64.2)
Par.?
kanyā vai mālikā cāpi balāyāḥ prasavaḥ smṛtaḥ / (65.1)
Par.?
ityete krūrakarmāṇaḥ paulastyā rākṣasā nava // (65.2)
Par.?
vibhīṣaṇo'tiśuddhātmā dharmajñaḥ parikīrtitaḥ / (66.1)
Par.?
pulastyasya mṛgāḥ putrāḥ sarve vyāghrāś ca daṃṣṭriṇaḥ // (66.2)
Par.?
bhūtāḥ piśācāḥ sarpāś ca sūkarā hastinas tathā / (67.1)
Par.?
vānarāḥ kiṃnarāścaiva ye ca kiṃpuruṣās tathā // (67.2)
Par.?
anapatyaḥ kratustasmin smṛto vaivasvate'ntare / (68.1)
Par.?
atreḥ patnyo daśaivāsan suṃdaryaś ca pativratāḥ // (68.2)
Par.?
bhadrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ / (69.1)
Par.?
bhadrābhadrā ca jaladā mandā nandā tathaiva ca // (69.2)
Par.?
balābalā ca viprendrā yā ca gopābalā smṛtā / (70.1)
Par.?
tathā tāmarasā caiva varakrīḍā ca vai daśa // (70.2)
Par.?
ātreyavaṃśaprabhavāstāsāṃ bhartā prabhākaraḥ / (71.1)
Par.?
svarbhānupihite sūrye patite'smindivo mahīm // (71.2)
Par.?
tamo'bhibhūte loke'smin prabhā yena pravartitā / (72.1)
Par.?
svastyastu hi tavetyukte patanniha divākaraḥ // (72.2)
Par.?
brahmarṣervacanāttasya papāta na vibhurdivaḥ / (73.1)
Par.?
tataḥ prabhākaretyuktaḥ prabhuratrirmaharṣibhiḥ // (73.2)
Par.?
bhadrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam / (74.1)
Par.?
sa tāsu janayāmāsa punaḥ putrāṃstapodhanaḥ // (74.2)
Par.?
svastyātreyā iti khyātā ṛṣayo vedapāragāḥ / (75.1)
Par.?
teṣāṃ dvau khyātayaśasau brahmiṣṭhau ca mahaujasau // (75.2)
Par.?
datto hyatrivaro jyeṣṭho durvāsāstasya cānujaḥ / (76.1)
Par.?
yavīyasī svasā teṣāmamalā brahmavādinī // (76.2)
Par.?
tasya gotradvaye jātāścatvāraḥ prathitā bhuvi / (77.1)
Par.?
śyāvaś ca pratvasaścaiva vavalguścātha gahvaraḥ // (77.2)
Par.?
ātreyāṇāṃ ca catvāraḥ smṛtāḥ pakṣā mahātmanām / (78.1)
Par.?
kāśyapo nāradaścaiva parvatānuddhatas tathā // (78.2)
Par.?
jajñire mānasā hyete arundhatyā nibodhata / (79.1)
Par.?
nāradastu vasiṣṭhāyārundhatīṃ pratyapādayat // (79.2)
Par.?
ūrdhvaretā mahātejā dakṣaśāpāttu nāradaḥ / (80.1)
Par.?
purā devāsure yuddhe ghore vai tārakāmaye // (80.2)
Par.?
anāvṛṣṭyā hate loke hyugre lokeśvaraiḥ saha / (81.1)
Par.?
vasiṣṭhastapasā dhīmāndhārayāmāsa vai prajāḥ // (81.2)
Par.?
annodakaṃ mūlaphalamoṣadhīś ca pravartayan / (82.1)
Par.?
tānetāñjīvayāmāsa kāruṇyādauṣadhena ca // (82.2)
Par.?
arundhatyāṃ vasiṣṭhastu sutān utpādayacchatam / (83.1)
Par.?
jyāyaso'janayacchakter adṛśyantī parāśaram // (83.2)
Par.?
rakṣasā bhakṣite śaktau rudhireṇa tu vai tadā / (84.1)
Par.?
kālī parāśarājjajñe kṛṣṇadvaipāyanaṃ prabhum // (84.2)
Par.?
dvaipāyano hyaraṇyāṃ vai śukam utpādayatsutam / (85.1)
Par.?
upamanyuṃ ca pīvaryāṃ viddhīme śukasūnavaḥ // (85.2)
Par.?
bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gaurastu pañcamaḥ / (86.1)
Par.?
kanyā kīrtimatī caiva yogamātā dhṛtavratā // (86.2)
Par.?
jananī brahmadattasya patnī sā tvanuhasya ca / (87.1)
Par.?
śvetaḥ kṛṣṇaś ca gauraś ca śyāmo dhūmrastathāruṇaḥ // (87.2)
Par.?
nīlo bādarikaścaiva sarve caite parāśarāḥ / (88.1)
Par.?
parāśarāṇāmaṣṭau te pakṣāḥ proktā mahātmanām // (88.2)
Par.?
ata ūrdhvaṃ nibodhadhvam indrapramitisaṃbhavam / (89.1)
Par.?
vasiṣṭhasya kapiñjalyo ghṛtācyāmudapadyata // (89.2)
Par.?
trimūrtiryaḥ samākhyāta indrapramitirucyate / (90.1)
Par.?
pṛthoḥ sutāyāṃ sambhūto bhadrastasyā bhavadvasuḥ // (90.2)
Par.?
upamanyuḥ sutastasya bahavo hyaupamanyavaḥ / (91.1)
Par.?
mitrāvaruṇayoścaiva kauṇḍinyā ye pariśrutāḥ // (91.2)
Par.?
ekārṣeyās tathā cānye vāsiṣṭhā nāma viśrutāḥ / (92.1)
Par.?
ete pakṣā vasiṣṭhānāṃ smṛtā daśa mahātmanām // (92.2)
Par.?
ityete brahmaṇaḥ putrā mānasā viśrutā bhuvi / (93.1)
Par.?
bhartāraś ca mahābhāgā eṣāṃ vaṃśāḥ prakīrtitāḥ // (93.2)
Par.?
trilokadhāraṇe śaktā devarṣikulasaṃbhavāḥ / (94.1)
Par.?
teṣāṃ putrāś ca pautrāś ca śataśo'tha sahasraśaḥ // (94.2)
Par.?
yaistu vyāptāstrayo lokāḥ sūryasyeva gabhastibhiḥ // (95.1)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge devādisṛṣṭikathanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ // (96.1)
Par.?
Duration=1.5210330486298 secs.