Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5423
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
nadyaś ca bahavaḥ proktāḥ sadā bahujalāḥ śubhāḥ / (1.2) Par.?
sarovarebhyaḥ sambhūtāstvasaṃkhyātā dvijottamāḥ // (1.3) Par.?
prāṅmukhā dakṣiṇāsyāstu cottaraprabhavāḥ śubhāḥ / (2.1) Par.?
paścimāgrāḥ pavitrāś ca prativarṣaṃ prakīrtitāḥ // (2.2) Par.?
ākāśāṃbhonidhir yo'sau soma ityabhidhīyate / (3.1) Par.?
ādhāraḥ sarvabhūtānāṃ devānāmamṛtākaraḥ // (3.2) Par.?
asmātpravṛttā puṇyodā nadī tvākāśagāminī / (4.1) Par.?
saptamenānilapathā pravṛttā cāmṛtodakā // (4.2) Par.?
sā jyotīṃṣyanuvartantī jyotirgaṇaniṣevitā / (5.1) Par.?
tārākoṭisahasrāṇāṃ nabhasaś ca samāyutā // (5.2) Par.?
parivartatyaharaho yathā somastathaiva sā / (6.1) Par.?
catvāryaśītiś ca tathā sahasrāṇāṃ samucchritaḥ // (6.2) Par.?
yojanānāṃ mahāmeruḥ śrīkaṇṭhākrīḍakomalaḥ / (7.1) Par.?
tatrāsīno yataḥ śarvaḥ sāmbaḥ saha gaṇeśvaraiḥ // (7.2) Par.?
krīḍate suciraṃ kālaṃ tasmātpuṇyajalā śivā / (8.1) Par.?
giriṃ meruṃ nadī puṇyā sā prayāti pradakṣiṇam // (8.2) Par.?
vibhajyamānasalilā sā javenānilena ca / (9.1) Par.?
merorantarakūṭeṣu nipapāta caturṣvapi // (9.2) Par.?
samantātsamatikramya sarvādrīnpravibhāgaśaḥ / (10.1) Par.?
niyogāddevadevasya praviṣṭā sā mahārṇavam // (10.2) Par.?
asyā vinirgatā nadyaḥ śataśo'tha sahasraśaḥ / (11.1) Par.?
sarvadvīpādrivarṣeṣu bahavaḥ parikīrtitāḥ // (11.2) Par.?
kṣudranadyastvasaṃkhyātā gaṅgā yadgāṅgatāmbarāt / (12.1) Par.?
ketumāle narāḥ kālāḥ sarve panasabhojanāḥ // (12.2) Par.?
striyaścotpalavarṇābhā jīvitaṃ cāyutaṃ smṛtam / (13.1) Par.?
bhadrāśve śuklavarṇāś ca striyaścandrāṃśusaṃnibhāḥ // (13.2) Par.?
kālāmrabhojanāḥ sarve nirātaṅkā ratipriyāḥ / (14.1) Par.?
daśavarṣasahasrāṇi jīvanti śivabhāvitāḥ // (14.2) Par.?
hiraṇmayā ivātyartham īśvarārpitacetasaḥ / (15.1) Par.?
tathā ramaṇake jīvā nyagrodhaphalabhojanāḥ // (15.2) Par.?
daśavarṣasahasrāṇi śatāni daśapañca ca / (16.1) Par.?
jīvanti śuklāste sarve śivadhyānaparāyaṇāḥ // (16.2) Par.?
hairaṇmayā mahābhāgā hiraṇmayavanāśrayāḥ / (17.1) Par.?
ekādaśa sahasrāṇi śatāni daśapañca ca // (17.2) Par.?
varṣāṇāṃ tatra jīvanti aśvatthāśanajīvanāḥ / (18.1) Par.?
hairaṇmayā ivātyarthamīśvarārpitamānasāḥ // (18.2) Par.?
kuruvarṣe tu kuravaḥ svargalokāt paricyutāḥ / (19.1) Par.?
sarve maithunajātāś ca kṣīriṇaḥ kṣīrabhojanāḥ // (19.2) Par.?
anyonyamanuraktāś ca cakravākasadharmiṇaḥ / (20.1) Par.?
anāmayā hyaśokāś ca nityaṃ sukhaniṣeviṇaḥ // (20.2) Par.?
trayodaśasahasrāṇi śatāni daśapañca ca / (21.1) Par.?
jīvanti te mahāvīryā na cānyastrīniṣeviṇaḥ // (21.2) Par.?
sahaiva maraṇaṃ teṣāṃ kurūṇāṃ svargavāsinām / (22.1) Par.?
hṛṣṭānāṃ supravṛddhānāṃ sarvānnāmṛtabhojinām // (22.2) Par.?
sadā tu candrakāntānāṃ sadā yauvanaśālinām / (23.1) Par.?
śyāmāṅgānāṃ sadā sarvabhūṣaṇāspadadehinām // (23.2) Par.?
jaṃbūdvīpe tu tatrāpi kuruvarṣaṃ suśobhanam / (24.1) Par.?
tatra candraprabhaṃ śambhorvimānaṃ candramaulinaḥ // (24.2) Par.?
varṣe tu bhārate martyāḥ puṇyāḥ karmavaśāyuṣaḥ / (25.1) Par.?
śatāyuṣaḥ samākhyātā nānāvarṇālpadehinaḥ // (25.2) Par.?
nānādevārcane yuktā nānākarmaphalāśinaḥ / (26.1) Par.?
nānājñānārthasampannā durbalāścālpabhoginaḥ // (26.2) Par.?
indradvīpe tathā kecittathaiva ca kaseruke / (27.1) Par.?
tāmradvīpaṃ gatāḥ kecit keciddeśaṃ gabhastimat // (27.2) Par.?
nāgadvīpaṃ tathā saumyaṃ gāndharvaṃ vāruṇaṃ gatāḥ / (28.1) Par.?
kecinmlecchāḥ pulindāś ca nānājātisamudbhavāḥ // (28.2) Par.?
pūrve kirātāstasyānte paścime yavanāḥ smṛtāḥ / (29.1) Par.?
brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca sarvaśaḥ // (29.2) Par.?
ijyāyuddhavaṇijyābhir vartayanto vyavasthitāḥ / (30.1) Par.?
teṣāṃ saṃvyavahāro'yaṃ vartate 'tra parasparam // (30.2) Par.?
dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu / (31.1) Par.?
saṃkalpaścābhimānaś ca āśramāṇāṃ yathāvidhi // (31.2) Par.?
iha svargāpavargārthaṃ pravṛttiryatra mānuṣī / (32.1) Par.?
teṣāṃ ca yugakarmāṇi nānyatra munipuṅgavāḥ // (32.2) Par.?
daśavarṣasahasrāṇi sthitiḥ kiṃpuruṣe nṛṇām / (33.1) Par.?
suvarṇavarṇāś ca narāḥ striyaścāpsarasopamāḥ // (33.2) Par.?
anāmayā hyaśokāś ca sarve te śivabhāvitāḥ / (34.1) Par.?
śuddhasattvāś ca hemābhāḥ sadārāḥ plakṣabhojanāḥ // (34.2) Par.?
mahārajatasaṃkāśā harivarṣe'pi mānavāḥ / (35.1) Par.?
devalokāccyutāḥ sarve devākārāś ca sarvaśaḥ // (35.2) Par.?
haraṃ yajanti sarveśaṃ pibantīkṣurasaṃ śubham / (36.1) Par.?
na jarā bādhate tena na ca jīryanti te narāḥ // (36.2) Par.?
daśavarṣasahasrāṇi tatra jīvanti mānavāḥ / (37.1) Par.?
madhyamaṃ yanmayā proktaṃ nāmnā varṣamilāvṛtam // (37.2) Par.?
na tatra sūryastapati na te jīryanti mānavāḥ / (38.1) Par.?
candrasūryau na nakṣatraṃ na prakāśam ilāvṛte // (38.2) Par.?
padmaprabhāḥ padmamukhāḥ padmapattranibhekṣaṇāḥ / (39.1) Par.?
padmapattrasugandhāś ca jāyante bhavabhāvitāḥ // (39.2) Par.?
jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ / (40.1) Par.?
devalokāgatāstatra jāyante hyajarāmarāḥ // (40.2) Par.?
trayodaśasahasrāṇi varṣāṇāṃ te narottamāḥ / (41.1) Par.?
āyuḥpramāṇaṃ jīvanti varṣe divye tvilāvṛte // (41.2) Par.?
jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān / (42.1) Par.?
na kṣudhā na klamaścāpi na jano mṛtyumāṃs tathā // (42.2) Par.?
tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam / (43.1) Par.?
indragopapratīkāśaṃ jāyate bhāsvaraṃ tu tat // (43.2) Par.?
evaṃ mayā samākhyātā navavarṣānuvartinaḥ / (44.1) Par.?
varṇāyurbhojanādyāni saṃkṣipya na tu vistarāt // (44.2) Par.?
hemakūṭe tu gandharvā vijñeyāścāpsarogaṇāḥ / (45.1) Par.?
sarve nāgāś ca niṣadhe śeṣavāsukitakṣakāḥ // (45.2) Par.?
mahābalās trayastriṃśad ramante yājñikāḥ surāḥ / (46.1) Par.?
nīle tu vaiḍūryamaye siddhā brahmarṣayo 'malāḥ // (46.2) Par.?
daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate / (47.1) Par.?
śṛṅgavān parvataścaiva pitṝṇāṃ nilayaḥ sadā // (47.2) Par.?
himavān yakṣamukhyānāṃ bhūtānām īśvarasya ca / (48.1) Par.?
sarvādriṣu mahādevo hariṇā brahmaṇāṃbayā // (48.2) Par.?
nandinā ca gaṇaiścaiva varṣeṣu ca vaneṣu ca / (49.1) Par.?
nīlaśvetatriśṛṅge ca bhagavānnīlalohitaḥ // (49.2) Par.?
siddhairdevaiś ca pitṛbhir dṛṣṭo nityaṃ viśeṣataḥ / (50.1) Par.?
nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ // (50.2) Par.?
mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān / (51.1) Par.?
ete parvatarājāno jaṃbūdvīpe vyavasthitāḥ // (51.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośasvabhāvavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ // (52.1) Par.?
Duration=0.19285202026367 secs.