Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5425
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
jyotirgaṇapracāraṃ vai saṃkṣipyāṇḍe bravīmyaham / (1.2) Par.?
devakṣetrāṇi cālokya grahacāraprasiddhaye // (1.3) Par.?
mānasopari māhendrī prācyāṃ meroḥ purī sthitā / (2.1) Par.?
dakṣiṇe bhānuputrasya varuṇasya ca vāruṇī // (2.2) Par.?
saumye somasya vipulā tāsu digdevatāḥ sthitāḥ / (3.1) Par.?
amarāvatī saṃyamanī sukhā caiva vibhā kramāt // (3.2) Par.?
lokapālopariṣṭāt tu sarvato dakṣiṇāyane / (4.1) Par.?
kāṣṭhāṃ gatasya sūryasya gatir yā tāṃ nibodhata // (4.2) Par.?
dakṣiṇaprakrame bhānuḥ kṣipteṣuriva dhāvati / (5.1) Par.?
jyotiṣāṃ cakramādāya satataṃ parigacchati // (5.2) Par.?
purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ / (6.1) Par.?
sarvaiḥ sāyamanaiḥ sauro hyudayo dṛśyate dvijāḥ // (6.2) Par.?
sa eva sukhavatyāṃ tu niśāntasthaḥ pradṛśyate / (7.1) Par.?
astameti punaḥ sūryo vibhāyāṃ viśvadṛg vibhuḥ // (7.2) Par.?
mayā prokto'marāvatyāṃ yathāsau vāritaskaraḥ / (8.1) Par.?
tathā saṃyamanīṃ prāpya sukhāṃ caiva vibhāṃ khagaḥ // (8.2) Par.?
yadāparāhṇastvāgneyyāṃ pūrvāhṇo nairṛte dvijāḥ / (9.1) Par.?
tadā tvapararātraś ca vāyubhāge sudāruṇaḥ // (9.2) Par.?
īśānyāṃ pūrvarātrastu gatireṣā ca sarvataḥ / (10.1) Par.?
evaṃ puṣkaramadhye tu yadā sarpati vāripaḥ // (10.2) Par.?
triṃśāṃśakaṃ tu medinyāṃ muhūrtenaiva gacchati / (11.1) Par.?
yojanānāṃ muhūrtasya imāṃ saṃkhyāṃ nibodhata // (11.2) Par.?
pūrṇā śatasahasrāṇāmekatriṃśattu sā smṛtā / (12.1) Par.?
pañcāśacca tathānyāni sahasrāṇyadhikāni tu // (12.2) Par.?
mauhūrtikī gatirhyeṣā bhāskarasya mahātmanaḥ / (13.1) Par.?
etena gatiyogena yadā kāṣṭhāṃ tu dakṣiṇām // (13.2) Par.?
paryapṛcchet pataṅgo'pi saumyāśāṃ cottare 'hani / (14.1) Par.?
madhye tu puṣkarasyātha bhramate dakṣiṇāyane // (14.2) Par.?
mānasottaraśaile tu mahātejā vibhāvasuḥ / (15.1) Par.?
maṇḍalānāṃ śataṃ pūrṇaṃ tadaśītyadhikaṃ vibhuḥ // (15.2) Par.?
bāhyaṃ cābhyantaraṃ proktamuttarāyaṇadakṣiṇe / (16.1) Par.?
pratyahaṃ carate tāni sūryo vai maṇḍalāni tu // (16.2) Par.?
kulālacakraparyanto yathā śīghraṃ pravartate / (17.1) Par.?
dakṣiṇaprakrame devas tathā śīghraṃ pravartate // (17.2) Par.?
tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati / (18.1) Par.?
sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane // (18.2) Par.?
trayodaśārdhamṛkṣāṇāmahnā tu carate raviḥ / (19.1) Par.?
muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran // (19.2) Par.?
kulālacakramadhyaṃ tu yathā mandaṃ prasarpati / (20.1) Par.?
tathodagayane sūryaḥ sarpate mandavikramaḥ // (20.2) Par.?
tasmāddīrgheṇa kālena bhūmimalpāṃ tu gacchati / (21.1) Par.?
sa ratho dhiṣṭhito bhānorādityairmunibhis tathā // (21.2) Par.?
gandharvairapsarobhiś ca grāmaṇīsarparākṣasaiḥ / (22.1) Par.?
pradīpayan sahasrāṃśuragrataḥ pṛṣṭhato'pyadhaḥ // (22.2) Par.?
ūrdhvataś ca karaṃ tyaktvā sabhāṃ brāhmīmanuttamām / (23.1) Par.?
aṃbhobhir munibhistyaktaiḥ saṃdhyāyāṃ tu niśācarān // (23.2) Par.?
hatvā hatvā tu samprāptān brāhmaṇaiścarate raviḥ / (24.1) Par.?
aṣṭādaśa muhūrtaṃ tu uttarāyaṇapaścimam // (24.2) Par.?
aharbhavati taccāpi carate mandavikramaḥ / (25.1) Par.?
trayodaśārdham ṛkṣāṇi naktaṃ dvādaśabhī raviḥ / (25.2) Par.?
muhūrtais tāvad ṛkṣāṇi divāṣṭādaśabhiścaran // (25.3) Par.?
tato mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā / (26.1) Par.?
mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā // (26.2) Par.?
triṃśanmuhūrtair evāhur ahorātraṃ purāvidaḥ / (27.1) Par.?
ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni tu // (27.2) Par.?
kulālacakranābhistu yathā tatraiva vartate / (28.1) Par.?
auttānapādo bhramati grahaiḥ sārdhaṃ grahāgraṇīḥ // (28.2) Par.?
gaṇo munijyotiṣāṃ tu manasā tasya sarpati / (29.1) Par.?
adhiṣṭhitaḥ punastena bhānustvādāya tiṣṭhati // (29.2) Par.?
Sonne-Regen-Kreislauf
kiraṇaiḥ sarvatastoyaṃ devo vai sasamīraṇaḥ / (30.1) Par.?
auttānapādasya sadā dhruvatvaṃ vai prasādataḥ // (30.2) Par.?
viṣṇorauttānapādena cāptaṃ tātasya hetunā / (31.1) Par.?
āpaḥ pītāstu sūryeṇa kramante śaśinaḥ kramāt // (31.2) Par.?
niśākarānnisravante jīmūtānpratyapaḥ kramāt / (32.1) Par.?
vṛndaṃ jalamucāṃ caiva śvasanenābhitāḍitam // (32.2) Par.?
kṣmāyāṃ sṛṣṭiṃ visṛjate 'bhāsayattena bhāskaraḥ / (33.1) Par.?
toyasya nāsti vai nāśaḥ tadaiva parivartate // (33.2) Par.?
hitāya sarvajantūnāṃ gatiḥ śarveṇa nirmitā / (34.1) Par.?
bhūrbhuvaḥ svas tathā hyāpo hyannaṃ cāmṛtameva ca // (34.2) Par.?
prāṇā vai jagatāmāpo bhūtāni bhuvanāni ca / (35.1) Par.?
bahunātra kimuktena carācaramidaṃ jagat // (35.2) Par.?
apāṃ śivasya bhagavānādhipatye vyavasthitaḥ / (36.1) Par.?
apāṃ tvadhipatirdevo bhava ityeva kīrtitaḥ // (36.2) Par.?
bhavātmakaṃ jagatsarvamiti kiṃ ceha cādbhutam / (37.1) Par.?
nārāyaṇatvaṃ devasya hareścādbhiḥ kṛtaṃ vibhoḥ / (37.2) Par.?
jagatāmālayo viṣṇus tv āpastasyālayāni tu // (37.3) Par.?
dandahyamāneṣu carācareṣu godhūmabhūtās tvathaniṣkramanti / (38.1) Par.?
yā yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca // (38.2) Par.?
ato dhūmāgnivātānāṃ saṃyogastvabhramucyate / (39.1) Par.?
vārīṇi varṣatītyabhramabhrasyeśaḥ sahasradṛk // (39.2) Par.?
yajñadhūmodbhavaṃ cāpi dvijānāṃ hitakṛtsadā / (40.1) Par.?
dāvāgnidhūmasambhūtam abhraṃ vanahitaṃ smṛtam // (40.2) Par.?
mṛtadhūmodbhavaṃ tvabhramaśubhāya bhaviṣyati / (41.1) Par.?
abhicārāgnidhūmotthaṃ bhūtanāśāya vai dvijāḥ // (41.2) Par.?
evaṃ dhūmaviśeṣeṇa jagatāṃ vai hitāhitam / (42.1) Par.?
tasmādācchādayeddhūmamabhicārakṛtaṃ naraḥ // (42.2) Par.?
anācchādya dvijaḥ kuryāddhūmaṃ yaścābhicārikam / (43.1) Par.?
evamuddiśya lokasya kṣayakṛcca bhaviṣyati // (43.2) Par.?
apāṃ nidhānaṃ jīmūtāḥ ṣaṇmāsāniha suvratāḥ / (44.1) Par.?
varṣayantyeva jagatāṃ hitāya pavanājñayā // (44.2) Par.?
stanitaṃ ceha vāyavyaṃ vaidyutaṃ pāvakodbhavam / (45.1) Par.?
tridhā teṣāmihotpattirabhrāṇāṃ munipuṅgavāḥ // (45.2) Par.?
na bhraśyanti yato'bhrāṇi mehanānmegha ucyate / (46.1) Par.?
kāṣṭhāvāhāś ca vairiñcyāḥ pakṣāścaiva pṛthagvidhāḥ // (46.2) Par.?
ājyānāṃ kāṣṭhasaṃyogādagnerdhūmaḥ pravartitaḥ / (47.1) Par.?
dvitīyānāṃ ca saṃbhūtirviriñcocchvāsavāyunā // (47.2) Par.?
bhūbhṛtāṃ tvatha pakṣaistu maghavaccheditaistataḥ / (48.1) Par.?
vāhneyāstvatha jīmūtāstvāvahasthānagāḥ śubhāḥ // (48.2) Par.?
viriñcocchvāsajāḥ sarve pravahaskandhajāstataḥ / (49.1) Par.?
pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam // (49.2) Par.?
mūkāḥ saśabdaduṣṭāśās tvetaiḥ kṛtyaṃ yathākramam / (50.1) Par.?
kṣāmavṛṣṭipradā dīrghakālaṃ śītasamīriṇaḥ // (50.2) Par.?
jīvakāś ca tathā kṣīṇā vidyuddhvanivivarjitāḥ / (51.1) Par.?
tiṣṭhantyākrośamātre tu dharāpṛṣṭhāditastataḥ // (51.2) Par.?
ardhakrośe tu sarve vai jīmūtā girivāsinaḥ / (52.1) Par.?
meghā yojanamātraṃ tu sādhyatvād bahutoyadāḥ // (52.2) Par.?
dharāpṛṣṭhāddvijāḥ kṣmāyāṃ vidyudguṇasamanvitāḥ / (53.1) Par.?
teṣāṃ teṣāṃ vṛṣṭisargaṃ tredhā kathitamatra tu // (53.2) Par.?
pakṣajāḥ kalpajāḥ sarve parvatānāṃ mahattamāḥ / (54.1) Par.?
kalpānte te ca varṣanti rātrau nāśāya śāradāḥ // (54.2) Par.?
pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam / (55.1) Par.?
tadārṇavamabhūtsarvaṃ tatra śete niśīśvaraḥ // (55.2) Par.?
āgneyānāṃ śvāsajānāṃ pakṣajānāṃ dvijarṣabhāḥ / (56.1) Par.?
jaladānāṃ sadā dhūmo hyāpyāyana iti smṛtaḥ // (56.2) Par.?
pauṇḍrāstu vṛṣṭayaḥ sarvā vaidyutāḥ śītaśasyadāḥ / (57.1) Par.?
puṇḍradeśeṣu patitā nāgānāṃ śīkarā himāḥ // (57.2) Par.?
gāṅgā gaṅgāmbusambhūtā parjanyena parāvahaiḥ / (58.1) Par.?
nagānāṃ ca nadīnāṃ ca diggajānāṃ samākulam // (58.2) Par.?
meghānāṃ ca pṛthagbhūtaṃ jalaṃ prāyādagādagam / (59.1) Par.?
parāvaho yaḥ śvasanaś cānayatyambikāgurum // (59.2) Par.?
menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param / (60.1) Par.?
abhyeti bhārate varṣe tvaparāntavivṛddhaye // (60.2) Par.?
vṛṣṭayaḥ kathitā hyadya dvidhā vastu vivṛddhaye / (61.1) Par.?
sasyadvayasya saṃkṣepātprabravīmi yathāmati // (61.2) Par.?
sraṣṭā bhānurmahātejā vṛṣṭīnāṃ viśvadṛg vibhuḥ / (62.1) Par.?
so'pi sākṣāddvijaśreṣṭhāśceśānaḥ paramaḥ śivaḥ // (62.2) Par.?
sa eva tejastvojastu balaṃ viprā yaśaḥ svayam / (63.1) Par.?
cakṣuḥ śrotraṃ mano mṛtyurātmā manyur vidig diśaḥ // (63.2) Par.?
satyaṃ ṛtaṃ tathā vāyuraṃbaraṃ khacaraś ca saḥ / (64.1) Par.?
lokapālo harirbrahmā rudraḥ sākṣānmaheśvaraḥ // (64.2) Par.?
sahasrakiraṇaḥ śrīmānaṣṭahastaḥ sumaṅgalaḥ / (65.1) Par.?
ardhanārivapuḥ sākṣāt trinetras tridaśādhipaḥ // (65.2) Par.?
asyaiveha prasādāttu vṛṣṭirnānābhavaddvijāḥ / (66.1) Par.?
sahasraguṇamutsraṣṭumādatte kiraṇairjalam // (66.2) Par.?
jalasya nāśo vṛddhirvā nāstyevāsya vicārataḥ / (67.1) Par.?
dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ // (67.2) Par.?
grahān niḥsṛtya sūryāt tu kṛtsne nakṣatramaṇḍale / (68.1) Par.?
cārasyānte viśatyarke dhruveṇa samadhiṣṭhitā // (68.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre sūryagatyādikathanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ // (69.1) Par.?
Duration=0.62263107299805 secs.