UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4578
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto bālāmayapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
trividhaḥ kathito bālaḥ kṣīrānnobhayavartanaḥ / (1.3)
Par.?
svāsthyaṃ tābhyām aduṣṭābhyāṃ duṣṭābhyāṃ rogasaṃbhavaḥ // (1.4)
Par.?
yad adbhirekatāṃ yāti na ca doṣairadhiṣṭhitam / (2.1)
Par.?
tad viśuddhaṃ payo vātād duṣṭaṃ tu plavate 'mbhasi // (2.2)
Par.?
kaṣāyaṃ phenilaṃ rūkṣaṃ varcomūtravibandhakṛt / (3.1)
Par.?
pittād uṣṇāmlakaṭukaṃ pītarājyapsu dāhakṛt // (3.2)
Par.?
kaphāt salavaṇaṃ sāndraṃ jale majjati picchilam / (4.1)
Par.?
saṃsṛṣṭaliṅgaṃ saṃsargāt triliṅgaṃ sāṃnipātikam // (4.2)
Par.?
yathāsvaliṅgāṃstad vyādhīn janayatyupayojitam / (5.1)
Par.?
śiśos tīkṣṇam abhīkṣṇaṃ ca rodanāllakṣayed rujam // (5.2)
Par.?
sa yaṃ spṛśed bhṛśaṃ deśaṃ yatra ca sparśanākṣamaḥ / (6.1)
Par.?
tatra vidyād rujaṃ mūrdhni rujaṃ cākṣinimīlanāt // (6.2)
Par.?
hṛdi jihvauṣṭhadaśanaśvāsamuṣṭinipīḍanaiḥ / (7.1)
Par.?
koṣṭhe vibandhavamathustanadaṃśāntrakūjanaiḥ // (7.2)
Par.?
ādhmānapṛṣṭhanamanajaṭharonnamanairapi / (8.1)
Par.?
vastau guhye ca viṇmūtrasaṅgottrāsadigīkṣaṇaiḥ // (8.2)
Par.?
atha dhātryāḥ kriyāṃ kuryād yathādoṣaṃ yathāmayam / (9.1)
Par.?
tatra vātātmake stanye daśamūlaṃ tryahaṃ pibet // (9.2)
Par.?
athavāgnivacāpāṭhākaṭukākuṣṭhadīpyakam / (10.1)
Par.?
sabhārgīdārusaralavṛścikālīkaṇoṣaṇam // (10.2)
Par.?
tataḥ pibed anyatamaṃ vātavyādhiharaṃ ghṛtam / (11.1)
Par.?
anu cācchasurām evaṃ snigdhāṃ mṛdu virecayet // (11.2)
Par.?
vastikarma tataḥ kuryāt svedādīṃścānilāpahān / (12.1)
Par.?
rāsnājamodāsaraladevadārurajo'nvitam // (12.2)
Par.?
bālo lihyād ghṛtaṃ tair vā vipakvaṃ sasitopalam / (13.1)
Par.?
pittaduṣṭe 'mṛtābhīrupaṭolīnimbacandanam // (13.2)
Par.?
dhātrī kumāraśca pibet kvāthayitvā saśārivam / (14.1)
Par.?
athavā triphalāmustabhūnimbakaṭurohiṇīḥ // (14.2)
Par.?
śārivādiṃ paṭolādiṃ padmakādiṃ tathā gaṇam / (15.1)
Par.?
ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam // (15.2)
Par.?
śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ / (16.1)
Par.?
yaṣṭyāhvasaindhavayutaṃ kumāraṃ pāyayed ghṛtam // (16.2)
Par.?
sindhūtthapippalīmad vā piṣṭaiḥ kṣaudrayutairatha / (17.1)
Par.?
rāṭhapuṣpaiḥ stanau limpecchiśośca daśanacchadau // (17.2)
Par.?
sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet / (18.1)
Par.?
athācaritasaṃsargī mustādiṃ kvathitaṃ pibet // (18.2)
Par.?
tadvat tagarapṛthvīkāsuradārukaliṅgakān / (19.1)
Par.?
athavātiviṣāmustaṣaḍgranthāpañcakolakam // (19.2)
Par.?
stanye tridoṣamaline durgandhyāmaṃ jalopamam / (20.1)
Par.?
vibaddham acchaṃ vicchinnaṃ phenilaṃ copaveśyate // (20.2)
Par.?
śakṛn nānāvyathāvarṇaṃ mūtraṃ pītaṃ sitaṃ ghanam / (21.1)
Par.?
jvarārocakatṛṭchardiśuṣkodgāravijṛmbhikāḥ // (21.2)
Par.?
aṅgabhaṅgo 'ṅgavikṣepaḥ kūjanaṃ vepathur bhramaḥ / (22.1)
Par.?
ghrāṇākṣimukhapākādyā jāyante 'nye 'pi taṃ gadam // (22.2)
Par.?
kṣīrālasakam ityāhuratyayaṃ cātidāruṇam / (23.1)
Par.?
tatrāśu dhātrīṃ bālaṃ ca vamanenopapādayet // (23.2)
Par.?
vihitāyāṃ ca saṃsargyāṃ vacādiṃ yojayed gaṇam / (24.1)
Par.?
niśādiṃ vāthavā mādrīpāṭhātiktāghanāmayān // (24.2)
Par.?
pāṭhāśuṇṭhyamṛtātiktatiktādevāhvaśārivāḥ / (25.1)
Par.?
samustamūrvendrayavāḥ stanyadoṣaharāḥ param // (25.2) Par.?
anubandhe yathāvyādhi pratikurvīta kālavit / (26.1)
Par.?
dantodbhedaśca rogāṇāṃ sarveṣām api kāraṇam // (26.2)
Par.?
viśeṣājjvaraviḍbhedakāsacchardiśirorujām / (27.1)
Par.?
abhiṣyandasya pothakyā visarpasya ca jāyate // (27.2)
Par.?
pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave / (28.1)
Par.?
dantodbhede ca bālānāṃ na hi kiṃcinna dūyate // (28.2)
Par.?
yathādoṣaṃ yathārogaṃ yathodrekaṃ yathābhayam / (29.1)
Par.?
vibhajya deśakālādīṃs tatra yojyaṃ bhiṣagjitam // (29.2)
Par.?
ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat / (30.1)
Par.?
atas tad eva bhaiṣajyaṃ mātrā tvasya kanīyasī // (30.2)
Par.?
saukumāryālpakāyatvāt sarvānnānupasevanāt / (31.1)
Par.?
snigdhā eva sadā bālā ghṛtakṣīraniṣevaṇāt // (31.2)
Par.?
sadyas tān vamanaṃ tasmāt pāyayen matimān mṛdu / (32.1)
Par.?
stanyasya tṛptaṃ vamayet kṣīrakṣīrānnasevinam // (32.2)
Par.?
pītavantaṃ tanuṃ peyām annādaṃ ghṛtasaṃyutām / (33.1)
Par.?
vastiṃ sādhye virekeṇa marśena pratimarśanam // (33.2)
Par.?
yuñjyād virecanādīṃs tu dhātryā eva yathoditān / (34.1)
Par.?
mūrvāvyoṣavarākolajambūtvagdārusarṣapāḥ // (34.2)
Par.?
sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param / (35.1)
Par.?
dantapālīṃ samadhunā cūrṇena pratisārayet // (35.2)
Par.?
pippalyā dhātakīpuṣpadhātrīphalakṛtena vā / (36.1)
Par.?
lāvatittirivallūrarajaḥ puṣparasadrutam // (36.2)
Par.?
drutaṃ karoti bālānāṃ dantakesaravan mukham / (37.1)
Par.?
vacādvibṛhatīpāṭhākaṭukātiviṣāghanaiḥ // (37.2)
Par.?
madhuraiśca ghṛtaṃ siddhaṃ siddhaṃ daśanajanmani / (38.1)
Par.?
rajanīdārusaralaśreyasībṛhatīdvayam // (38.2)
Par.?
pṛśniparṇī śatāhvā ca līḍhaṃ mākṣikasarpiṣā / (39.1)
Par.?
grahaṇīdīpanaṃ śreṣṭhaṃ mārutasyānulomanam // (39.2)
Par.?
atīsārajvaraśvāsakāmalāpāṇḍukāsanut / (40.1)
Par.?
bālasya sarvarogeṣu pūjitaṃ balavarṇadam // (40.2)
Par.?
samaṅgādhātakīlodhrakuṭannaṭabalādvayaiḥ / (41.1)
Par.?
mahāsahākṣudrasahāmudgabilvaśalāṭubhiḥ // (41.2)
Par.?
sakārpāsīphalais toye sādhitaiḥ sādhitaṃ ghṛtam / (42.1)
Par.?
kṣīramastuyutaṃ hanti śīghraṃ dantodbhavodbhavān // (42.2)
Par.?
vividhān āmayān etad vṛddhakāśyapanirmitam / (43.1)
Par.?
dantodbhaveṣu rogeṣu na bālam atiyantrayet // (43.2)
Par.?
svayam apyupaśāmyanti jātadantasya yadgadāḥ / (44.1)
Par.?
atyahaḥsvapnaśītāmbuślaiṣmikastanyasevinaḥ // (44.2)
Par.?
śiśoḥ kaphena ruddheṣu srotaḥsu rasavāhiṣu / (45.1)
Par.?
arocakaḥ pratiśyāyo jvaraḥ kāsaśca jāyate // (45.2)
Par.?
kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ / (46.1)
Par.?
saindhavavyoṣaśārṅgeṣṭāpāṭhāgirikadambakān // (46.2)
Par.?
śuṣyato madhusarpirbhyām arucyādiṣu yojayet / (47.1)
Par.?
aśokarohiṇīyuktaṃ pañcakolaṃ ca cūrṇitam // (47.2)
Par.?
badarīdhātakīdhātrīcūrṇaṃ vā sarpiṣā drutam / (48.1)
Par.?
sthirāvacādvibṛhatīkākolīpippalīnataiḥ // (48.2)
Par.?
niculotpalavarṣābhūbhārgīmustaiśca kārṣikaiḥ / (49.1)
Par.?
siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param // (49.2)
Par.?
siṃhyaśvagandhāsurasākaṇāgarbhaṃ ca tadguṇam / (50.1)
Par.?
yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ // (50.2)
Par.?
tālīśaśārivābhyāṃ ca sādhitaṃ śoṣajid ghṛtam / (51.1)
Par.?
śṛṅgīmadhūlikābhārgīpippalīdevadārubhiḥ // (51.2)
Par.?
aśvagandhādvikākolīrāsnarṣabhakajīvakaiḥ / (52.1)
Par.?
śūrpaparṇīviḍaṅgaiśca kalkitaiḥ sādhitaṃ ghṛtam // (52.2)
Par.?
śaśottamāṅganiryūhe śuṣyataḥ puṣṭikṛt param / (53.1)
Par.?
vacāvayaḥsthātagarakāyasthācorakaiḥ śṛtam // (53.2)
Par.?
bastamūtrasurābhyāṃ ca tailam abhyañjane hitam / (54.1)
Par.?
lākṣārasasamaṃ tailaprasthaṃ mastu caturguṇam // (54.2)
Par.?
aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ / (55.1)
Par.?
samūrvārohiṇīrāsnāśatāhvāmadhukaiḥ samaiḥ // (55.2)
Par.?
siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam / (56.1)
Par.?
balyaṃ jvarakṣayonmādaśvāsāpasmāravātanut // (56.2)
Par.?
yakṣarākṣasabhūtaghnaṃ garbhiṇīnāṃ ca śasyate / (57.1)
Par.?
madhunātiviṣāśṛṅgīpippalīr lehayecchiśum // (57.2)
Par.?
ekāṃ vātiviṣāṃ kāsajvaracchardirupadrutam / (58.1)
Par.?
pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā // (58.2)
Par.?
dvivārtākīphalarasaṃ pañcakolaṃ ca lehayet / (59.1)
Par.?
pippalīpañcalavaṇaṃ kṛmijitpāribhadrakam // (59.2)
Par.?
tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām / (60.1)
Par.?
lābhataḥ śalyakaśvāvidgodharkṣaśikhijanmanām // (60.2)
Par.?
khadirārjunatālīśakuṣṭhacandanaje rase / (61.1)
Par.?
sakṣīraṃ sādhitaṃ sarpir vamathuṃ viniyacchati // (61.2)
Par.?
sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ / (62.1)
Par.?
kurvīta tasminn utpāte śāntiṃ taṃ ca dvijātaye // (62.2)
Par.?
dadyāt sadakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet / (63.1)
Par.?
tālumāṃse kaphaḥ kruddhaḥ kurute tālukaṇṭakam // (63.2)
Par.?
tena tālupradeśasya nimnatā mūrdhni jāyate / (64.1)
Par.?
tālupātaḥ stanadveṣaḥ kṛcchrāt pānaṃ śakṛddravam // (64.2)
Par.?
tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ / (65.1)
Par.?
tatrotkṣipya yavakṣārakṣaudrābhyāṃ pratisārayet // (65.2)
Par.?
tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ / (66.1)
Par.?
śṛṅgaveraniśābhṛṅgaṃ kalkitaṃ vaṭapallavaiḥ // (66.2)
Par.?
baddhvā gośakṛtā liptam kukūle svedayet tataḥ / (67.1)
Par.?
rasena limpet tālvāsyaṃ netre ca pariṣecayet // (67.2)
Par.?
harītakīvacākuṣṭhakalkaṃ mākṣikasaṃyutam / (68.1)
Par.?
pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt // (68.2)
Par.?
malopalepāt svedād vā gude raktakaphodbhavaḥ / (69.1)
Par.?
tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ // (69.2)
Par.?
kecit taṃ mātṛkādoṣaṃ vadantyanye 'hipūtanam / (70.1)
Par.?
pṛṣṭhārur gudakuṭṭaṃ ca kecicca tam anāmikam // (70.2)
Par.?
tatra dhātryāḥ payaḥ śodhyaṃ pittaśleṣmaharauṣadhaiḥ / (71.1)
Par.?
śṛtaśītaṃ ca śītāmbuyuktam antarapānakam // (71.2)
Par.?
sakṣaudratārkṣyaśailena vraṇaṃ tena ca lepayet / (72.1)
Par.?
triphalābadarīplakṣatvakkvāthapariṣecitam // (72.2)
Par.?
kāsīsarocanātutthamanohvālarasāñjanaiḥ / (73.1)
Par.?
lepayed amlapiṣṭair vā cūrṇitair vāvacūrṇayet // (73.2)
Par.?
suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ / (74.1)
Par.?
śārivāśaṅkhanābhibhyām asanasya tvacāthavā // (74.2)
Par.?
rāgakaṇḍūtkaṭe kuryād raktasrāvaṃ jalaukasā / (75.1)
Par.?
sarvaṃ ca pittavraṇajicchasyate gudakuṭṭake // (75.2)
Par.?
pāṭhāvelladvirajanīmustabhārgīpunarnavaiḥ / (76.1)
Par.?
sabilvatryūṣaṇaiḥ sarpiḥ vṛścikālīyutaiḥ śṛtam // (76.2)
Par.?
lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ / (77.1)
Par.?
vyādher yadyasya bhaiṣajyaṃ stanas tena pralepitaḥ / (77.2)
Par.?
sthito muhūrtaṃ dhauto 'nu pītas taṃ taṃ jayed gadam // (77.3)
Par.?
Duration=0.26882815361023 secs.