Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5426
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
chariot of Sūrya
sauraṃ saṃkṣepato vakṣye rathaṃ śaśina eva ca / (1.2) Par.?
grahāṇām itareṣāṃ ca yathā gacchati cāmbupaḥ // (1.3) Par.?
saurastu brahmaṇā sṛṣṭo rathastvarthavaśena saḥ / (2.1) Par.?
saṃvatsarasyāvayavaiḥ kalpitaś ca dvijarṣabhāḥ // (2.2) Par.?
trinābhinā tu cakreṇa pañcāreṇa samanvitaḥ / (3.1) Par.?
sauvarṇaḥ sarvadevānāmāvāso bhāskarasya tu // (3.2) Par.?
navayojanasāhasro vistārāyāmataḥ smṛtaḥ / (4.1) Par.?
dviguṇo'pi rathopasthādīṣādaṇḍaḥ pramāṇataḥ // (4.2) Par.?
asaṅgaistu hayairyukto yataścakraṃ tataḥ sthitaiḥ / (5.1) Par.?
vājinastasya vai sapta chandobhir nirmitāstu te // (5.2) Par.?
cakrapakṣe nibaddhāstu dhruve cākṣaḥ samarpitaḥ / (6.1) Par.?
sahāśvacakro bhramate sahākṣo bhramate dhruvaḥ // (6.2) Par.?
akṣaḥ sahaikacakreṇa bhramate 'sau dhruveritaḥ / (7.1) Par.?
prerako jyotiṣāṃ dhīmān dhruvo vai vātaraśmibhiḥ // (7.2) Par.?
yugākṣakoṭisambaddhau dvau raśmī syandanasya tu / (8.1) Par.?
dhruveṇa bhramate raśminibaddhaḥ sa yugākṣayoḥ // (8.2) Par.?
bhramato maṇḍalāni syuḥ khecarasya rathasya tu / (9.1) Par.?
yugākṣakoṭī te tasya dakṣiṇe syandanasya hi // (9.2) Par.?
dhruveṇa pragṛhīte vai vicakrāśve ca rajjubhiḥ / (10.1) Par.?
bhramantamanugacchanti dhruvaṃ raśmī ca tāvubhau // (10.2) Par.?
yugākṣakoṭistvetasya vātormisyandanasya tu / (11.1) Par.?
kīle saktā yathā rajjurbhramate sarvatodiśam // (11.2) Par.?
bhrāmyatastasya raśmī tu maṇḍaleṣūttarāyaṇe / (12.1) Par.?
vardhete dakṣiṇe caiva bhramatā maṇḍalāni tu // (12.2) Par.?
ākṛṣyete yadā te vai dhruveṇādhiṣṭhite tadā / (13.1) Par.?
ābhyantarasthaḥ sūryo'tha bhramate maṇḍalāni tu // (13.2) Par.?
aśītimaṇḍalaśataṃ kāṣṭhayorantaraṃ dvayoḥ / (14.1) Par.?
dhruveṇa mucyamānābhyāṃ raśmibhyāṃ punareva tu // (14.2) Par.?
tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu / (15.1) Par.?
udveṣṭayan sa vegena maṇḍalāni tu gacchati // (15.2) Par.?
devāścaiva tathā nityaṃ munayaś ca divāniśam / (16.1) Par.?
yajanti satataṃ devaṃ bhāskaraṃ bhavamīśvaram // (16.2) Par.?
saratho'dhiṣṭhito devairādityairmunibhis tathā / (17.1) Par.?
gandharvairapsarobhiś ca grāmaṇīsarparākṣasaiḥ // (17.2) Par.?
ete vasanti vai sūrye dvau dvau māsau krameṇa tu / (18.1) Par.?
āpyāyayanti cādityaṃ tejobhir bhāskaraṃ śivam // (18.2) Par.?
grathitaiḥ svairvacobhistu stuvanti munayo ravim / (19.1) Par.?
gandharvāpsarasaścaiva nṛtyageyairupāsate // (19.2) Par.?
grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham / (20.1) Par.?
sarpā vahanti vai sūryaṃ yātudhānā anuyānti ca // (20.2) Par.?
vālakhilyā nayantyastaṃ parivāryodayādravim / (21.1) Par.?
ityete vai vasantīha dvau dvau māsau divākare // (21.2) Par.?
madhuś ca mādhavaścaiva śukraś ca śucireva ca / (22.1) Par.?
nabhonabhasyau viprendrā iṣaścorjastathaiva ca // (22.2) Par.?
sahaḥsahasyau ca tathā tapasyaś ca tapaḥ punaḥ / (23.1) Par.?
ete dvādaśa māsāstu varṣaṃ vai mānuṣaṃ dvijāḥ // (23.2) Par.?
vāsantikas tathā graiṣmaḥ śubho vai vārṣikas tathā / (24.1) Par.?
śāradaś ca himaścaiva śaiśira ṛtavaḥ smṛtāḥ // (24.2) Par.?
dhātāryamātha mitraś ca varuṇaścendra eva ca / (25.1) Par.?
vivasvāṃścaiva pūṣā ca parjanyo'ṃśur bhagas tathā // (25.2) Par.?
tvaṣṭā viṣṇuḥ pulastyaś ca pulahaścātrireva ca / (26.1) Par.?
vasiṣṭhaścāṅgirāścaiva bhṛgurbuddhimatāṃ varaḥ // (26.2) Par.?
bhāradvājo gautamaś ca kaśyapaś ca kratus tathā / (27.1) Par.?
jamadagniḥ kauśikaś ca vāsukiḥ kaṅkaṇīkaraḥ // (27.2) Par.?
takṣakaś ca tathā nāga elāpatras tathā dvijāḥ / (28.1) Par.?
śaṅkhapālas tathā cānyastvairāvata iti smṛtaḥ // (28.2) Par.?
dhanañjayo mahāpadmas tathā karkoṭakaḥ smṛtaḥ / (29.1) Par.?
kambalo 'śvataraścaiva tumbururnāradas tathā // (29.2) Par.?
hāhā hūhūrmuniśreṣṭhā viśvāvasuranuttamaḥ / (30.1) Par.?
ugraseno 'tha suruciranyaścaiva parāvasuḥ // (30.2) Par.?
citraseno mahātejāścorṇāyuścaiva suvratāḥ / (31.1) Par.?
dhṛtarāṣṭraḥ sūryavarcā devī sākṣāt kṛtasthalā // (31.2) Par.?
śubhānanā śubhaśroṇir divyā vai puñjikasthalā / (32.1) Par.?
menakā sahajanyā ca pramlocātha śucismitā // (32.2) Par.?
anumlocā ghṛtācī ca viśvācī corvaśī tathā / (33.1) Par.?
pūrvacittiriti khyātā devī sākṣāttilottamā // (33.2) Par.?
raṃbhā cāmbhojavadanā rathakṛd grāmaṇīḥ śubhaḥ / (34.1) Par.?
rathaujā rathacitraś ca subāhurvai rathasvanaḥ // (34.2) Par.?
varuṇaś ca tathaivānyaḥ suṣeṇaḥ senajicchubhaḥ / (35.1) Par.?
tārkṣyaścāriṣṭanemiś ca kṣatajit satyajittathā // (35.2) Par.?
rakṣohetiḥ prahetiś ca pauruṣeyo vadhas tathā / (36.1) Par.?
sarpo vyāghraḥ punaścāpo vāto vidyuddivākaraḥ // (36.2) Par.?
brahmopetaś ca rakṣendro yajñopetastathaiva ca / (37.1) Par.?
ete devādayaḥ sarve vasantyarke krameṇa tu // (37.2) Par.?
sthānābhimānino hyete gaṇā dvādaśa saptakāḥ / (38.1) Par.?
dhātrādiviṣṇuparyantā devā dvādaśa kīrtitāḥ // (38.2) Par.?
ādityaṃ paramaṃ bhānuṃ bhābhirāpyāyayanti te / (39.1) Par.?
pulastyādyāḥ kauśikāntā munayo munisattamāḥ // (39.2) Par.?
dvādaśaiva stavairbhānuṃ stuvanti ca yathākramam / (40.1) Par.?
nāgāścāśvatarāntāstu vāsukipramukhāḥ śubhāḥ // (40.2) Par.?
dvādaśaiva mahādevaṃ vahantyevaṃ yathākramam / (41.1) Par.?
krameṇa sūryavarcāntās tumburupramukhāmbupam // (41.2) Par.?
gītairenamupāsante gandharvā dvādaśottamāḥ / (42.1) Par.?
kṛtasthalādyā raṃbhāntā divyāścāpsaraso ravim // (42.2) Par.?
tāṇḍavaiḥ sarasaiḥ sarvāścopāsante yathākramam / (43.1) Par.?
divyāḥ satyajidantāś ca grāmaṇyo rathakṛnmukhāḥ // (43.2) Par.?
dvādaśāsya krameṇaiva kurvate'bhīṣusaṃgraham / (44.1) Par.?
prayānti yajñopetāntā rakṣohetimukhāḥ saha // (44.2) Par.?
sāyudhā dvādaśaivaite rākṣasāśca yathākramam / (45.1) Par.?
dhātāryamā pulastyaś ca pulahaś ca prajāpatiḥ // (45.2) Par.?
urago vāsukiścaiva kaṅkaṇīkaś ca tāvubhau / (46.1) Par.?
tumburur nāradaścaiva gandharvau gāyatāṃ varau // (46.2) Par.?
kṛtasthalāpsarāścaiva tathā vai puñjikasthalā / (47.1) Par.?
grāmaṇī rathakṛccaiva rathaujāścaiva tāvubhau // (47.2) Par.?
rakṣohetiḥ prahetiś ca yātudhānāvudāhṛtau / (48.1) Par.?
madhumādhavayoreṣa gaṇo vasati bhāskare // (48.2) Par.?
vasanti grīṣmakau māsau mitraś ca varuṇaś ca ha / (49.1) Par.?
ṛṣiratrirvasiṣṭhaś ca takṣako nāga eva ca // (49.2) Par.?
menakā sahajanyā ca gandharvau ca hāhāhūhūḥ / (50.1) Par.?
subāhunāmā grāmaṇyau rathacitraś ca tāvubhau // (50.2) Par.?
pauruṣeyo vadhaścaiva yātudhānāvudāhṛtau / (51.1) Par.?
ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ // (51.2) Par.?
tataḥ sūrye punaścānyā nivasantīha devatāḥ / (52.1) Par.?
indraścaiva vivasvāṃś ca aṅgirā bhṛgureva ca // (52.2) Par.?
elāpatras tathā sarpaḥ śaṅkhapālaś ca tāvubhau / (53.1) Par.?
viśvāvasūgrasenau ca varuṇaś ca rathasvanaḥ // (53.2) Par.?
pramlocā caiva vikhyātā anumlocā ca te ubhe / (54.1) Par.?
yātudhānās tathā sarpo vyāghraścaiva tu tāvubhau // (54.2) Par.?
nabhonabhasyayoreṣa gaṇo vasati bhāskare / (55.1) Par.?
parjanyaścaiva pūṣā ca bharadvājo 'tha gautamaḥ // (55.2) Par.?
dhanañjaya irāvāṃś ca suruciḥ saparāvasuḥ / (56.1) Par.?
ghṛtācī cāpsaraḥśreṣṭhā viśvācī cātiśobhanā // (56.2) Par.?
senajicca suṣeṇaś ca senānīr grāmaṇīś ca tau / (57.1) Par.?
āpo vātaś ca tāvetau yātudhānāvubhau smṛtau // (57.2) Par.?
vasantyete tu vai sūrye māsa ūrja iṣe ca ha / (58.1) Par.?
haimantikau tu dvau māsau vasanti ca divākare // (58.2) Par.?
aṃśurbhagaś ca dvāvetau kaśyapaś ca kratuḥ saha / (59.1) Par.?
bhujaṅgaś ca mahāpadmaḥ sarpaḥ karkoṭakas tathā // (59.2) Par.?
citrasenaś ca gandharva ūrṇāyuścaiva tāvubhau / (60.1) Par.?
urvaśī pūrvacittiś ca tathaivāpsarasāvubhe // (60.2) Par.?
tārkṣyaścāriṣṭanemiś ca senānīr grāmaṇīś ca tau / (61.1) Par.?
vidyuddivākaraścobhau yātudhānāvudāhṛtau // (61.2) Par.?
sahe caiva sahasye ca vasantyete divākare / (62.1) Par.?
tataḥ śaiśirayoścāpi māsayor nivasanti vai // (62.2) Par.?
tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca / (63.1) Par.?
kādraveyau tathā nāgau kambalāśvatarāvubhau // (63.2) Par.?
dhṛtarāṣṭraḥ sagandharvaḥ sūryavarcāstathaiva ca / (64.1) Par.?
tilottamāpsarāścaiva devī raṃbhā manoharā // (64.2) Par.?
rathajitsatyajiccaiva grāmaṇyau lokaviśrutau / (65.1) Par.?
brahmopetas tathā rakṣo yajñopetaś ca yaḥ smṛtaḥ // (65.2) Par.?
ete devā vasantyarke dvau dvau māsau krameṇa tu / (66.1) Par.?
sthānābhimānino hyete gaṇā dvādaśa saptakāḥ // (66.2) Par.?
sūryamāpyāyayantyete tejasā teja uttamam / (67.1) Par.?
grathitaiḥ svairvacobhistu stuvanti munayo ravim // (67.2) Par.?
gandharvāpsarasaścaiva nṛtyageyairupāsate / (68.1) Par.?
grāmaṇīyakṣabhūtāni kurvate'bhīṣusaṃgraham // (68.2) Par.?
sarpā vahanti vai sūryaṃ yātudhānā anuyānti vai / (69.1) Par.?
vālakhilyā nayantyastaṃ parivāryodayādravim // (69.2) Par.?
eteṣāmeva devānāṃ yathā tejo yathā tapaḥ / (70.1) Par.?
yathāyogaṃ yathāmantraṃ yathādharmaṃ yathābalam // (70.2) Par.?
tathā tapatyasau sūryasteṣāmiddhastu tejasā / (71.1) Par.?
ityete vai vasantīha dvau dvau māsau divākare // (71.2) Par.?
ṛṣayo devagandharvapannagāpsarasāṃ gaṇāḥ / (72.1) Par.?
grāmaṇyaś ca tathā yakṣā yātudhānāś ca mukhyataḥ // (72.2) Par.?
ete tapanti varṣanti bhānti vānti sṛjanti ca / (73.1) Par.?
bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ // (73.2) Par.?
mānavānāṃ śubhaṃ hyete haranti ca durātmanām / (74.1) Par.?
duritaṃ supracārāṇāṃ vyapohanti kvacit kvacit // (74.2) Par.?
vimāne ca sthitā divye kāmage vātaraṃhasi / (75.1) Par.?
ete sahaiva sūryeṇa bhramanti divasānugāḥ // (75.2) Par.?
varṣantaś ca tapantaś ca hlādayantaś ca vai dvijāḥ / (76.1) Par.?
gopāyantīha bhūtāni sarvāṇi dyāmanukṣayāt // (76.2) Par.?
sthānābhimāninām etatsthānaṃ manvantareṣu vai / (77.1) Par.?
atītānāgatānāṃ vai vartante sāṃprataṃ ca ye // (77.2) Par.?
ete vasanti vai sūrye saptakāste caturdaśa / (78.1) Par.?
caturdaśasu sarveṣu gaṇā manvantareṣviha // (78.2) Par.?
saṃkṣepādvistarāccaiva yathāvṛttaṃ yathāśrutam / (79.1) Par.?
kathitaṃ muniśārdūlā devadevasya dhīmataḥ // (79.2) Par.?
ete devā vasantyarke dvau dvau māsau krameṇa tu / (80.1) Par.?
sthānābhimānino hyete gaṇā dvādaśa saptakāḥ // (80.2) Par.?
ityeṣa ekacakreṇa sūryastūrṇaṃ rathena tu / (81.1) Par.?
haritairakṣarairaśvaiḥ sarpate 'sau divākaraḥ // (81.2) Par.?
ahorātraṃ rathenāsāvekacakreṇa tu bhraman / (82.1) Par.?
saptadvīpasamudrāṅgāṃ saptabhiḥ sarpate divi // (82.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge sūryarathanirṇayo nāma pañcapañcāśattamo 'dhyāyaḥ // (83.1) Par.?
Duration=0.55399608612061 secs.