Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5431
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ / (1.2) Par.?
paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ // (1.3) Par.?
śeṣāṇāṃ prakṛtiṃ samyagvakṣyamāṇāṃ nibodhata / (2.1) Par.?
surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ // (2.2) Par.?
nārāyaṇaṃ budhaṃ prāhurdevaṃ jñānavido janāḥ / (3.1) Par.?
sarvalokaprabhuḥ sākṣādyamo lokaprabhuḥ svayam // (3.2) Par.?
mahāgraho dvijaśreṣṭhā mandagāmī śanaiścaraḥ / (4.1) Par.?
devāsuragurū dvau tu bhānumantau mahāgrahau // (4.2) Par.?
prajāpatisutāvuktau tataḥ śukrabṛhaspatī / (5.1) Par.?
ādityamūlamakhilaṃ trailokyaṃ nātra saṃśayaḥ // (5.2) Par.?
bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam / (6.1) Par.?
rudrendropendracandrāṇāṃ viprendrāgnidivaukasām // (6.2) Par.?
dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sarvalaukikam / (7.1) Par.?
sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ // (7.2) Par.?
sūrya eva trilokeśo mūlaṃ paramadaivatam / (8.1) Par.?
tataḥ saṃjāyate sarvaṃ tatraiva pravilīyate // (8.2) Par.?
bhāvābhāvau hi lokānām ādityānniḥsṛtau purā / (9.1) Par.?
avijñeyo graho viprā dīptimānsuprabho raviḥ // (9.2) Par.?
atra gacchanti nidhanaṃ jāyante ca punaḥ punaḥ / (10.1) Par.?
kṣaṇā muhūrtā divasā niśāḥ pakṣāś ca kṛtsnaśaḥ // (10.2) Par.?
māsāḥ saṃvatsaraścaiva ṛtavo 'tha yugāni ca / (11.1) Par.?
tadādityādṛte hyeṣā kālasaṃkhyā na vidyate // (11.2) Par.?
kālādṛte na niyamo na dīkṣā nāhnikakramaḥ / (12.1) Par.?
ṛtūnāṃ ca vibhāgaś ca puṣpaṃ mūlaṃ phalaṃ kutaḥ // (12.2) Par.?
kutaḥ sasyaviniṣpattis tṛṇauṣadhigaṇo'pi ca / (13.1) Par.?
abhāvo vyavahārāṇāṃ jantūnāṃ divi ceha ca // (13.2) Par.?
jagatpratāpanamṛte bhāskaraṃ rudrarūpiṇam / (14.1) Par.?
sa eṣa kālaścāgniś ca dvādaśātmā prajāpatiḥ // (14.2) Par.?
tapatyeṣa dvijaśreṣṭhāstrailokyaṃ sacarācaram / (15.1) Par.?
sa eṣa tejasāṃ rāśiḥ samastaḥ sārvalaukikaḥ // (15.2) Par.?
uttamaṃ mārgamāsthāya rātryahobhir idaṃ jagat / (16.1) Par.?
pārśvata ūrdhvam adhaś caiva tāpayatyeṣa sarvaśaḥ // (16.2) Par.?
yathā prabhākaro dīpo gṛhamadhye 'valambitaḥ / (17.1) Par.?
pārśvata ūrdhvam adhaścaiva tamo nāśayate samam // (17.2) Par.?
tadvatsahasrakiraṇo graharājo jagatprabhuḥ / (18.1) Par.?
sūryo gobhir jagat sarvam ādīpayati sarvataḥ // (18.2) Par.?
7 special sunrays
rave raśmisahasraṃ yatprāṅmayā samudāhṛtam / (19.1) Par.?
teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ // (19.2) Par.?
suṣumno harikeśaś ca viśvakarmā tathaiva ca / (20.1) Par.?
viśvavyacāḥ punaścādyaḥ saṃnaddhaś ca tataḥ paraḥ // (20.2) Par.?
sarvāvasuḥ punaścānyaḥ svarāḍanyaḥ prakīrtitaḥ / (21.1) Par.?
suṣumnaḥ sūryaraśmistu dakṣiṇāṃ rāśim aidhayat // (21.2) Par.?
nyagūrdhvādhaḥ pracāro 'sya suṣumnaḥ parikīrtitaḥ / (22.1) Par.?
harikeśaḥ purastād yo ṛkṣayoniḥ prakīrtyate // (22.2) Par.?
dakṣiṇe viśvakarmā ca raśmirvardhayate budham / (23.1) Par.?
viśvavyacāstu yaḥ paścācchukrayoniḥ smṛto budhaiḥ // (23.2) Par.?
saṃnaddhaś ca tu yo raśmiḥ sa yonir lohitasya tu / (24.1) Par.?
ṣaṣṭhaḥ sarvāvasū raśmiḥ sa yonistu bṛhaspateḥ // (24.2) Par.?
śanaiścaraṃ punaś cāpi raśmir āpyāyate svarāṭ / (25.1) Par.?
evaṃ sūryaprabhāvena nakṣatragrahatārakāḥ // (25.2) Par.?
dṛśyante divi tāḥ sarvāḥ viśvaṃ cedaṃ punarjagat / (26.1) Par.?
na kṣīyante yatastāni tasmānnakṣatratā smṛtā // (26.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṣṭitamo 'dhyāyaḥ // (27.1) Par.?
Duration=0.096513032913208 secs.