UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5432
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kṣetrāṇyetāni sarvāṇi ātapanti gabhastibhiḥ / (1.2)
Par.?
teṣāṃ kṣetrāṇyathādatte sūryo nakṣatratārakāḥ // (1.3)
Par.?
cīrṇena sukṛteneha sukṛtānte grahāśrayāḥ / (2.1)
Par.?
tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ // (2.2)
Par.?
divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ / (3.1)
Par.?
ādānānnityamādityastejasāṃ tamasāmapi // (3.2)
Par.?
savane syandane'rthe ca dhātur eṣa vibhāṣyate / (4.1)
Par.?
savanāttejaso 'pāṃ ca tenāsau savitā mataḥ // (4.2)
Par.?
bahulaścandra ityeṣa hlādane dhāturucyate / (5.1)
Par.?
śuklatve cāmṛtatve ca śītatve ca vibhāvyate // (5.2)
Par.?
sūryācandramasordivye maṇḍale bhāsvare khage / (6.1)
Par.?
jalatejomaye śukle vṛttakuṃbhanibhe śubhe // (6.2)
Par.?
ghanatoyātmakaṃ tatra maṇḍalaṃ śaśinaḥ smṛtam / (7.1)
Par.?
ghanatejomayaṃ śuklaṃ maṇḍalaṃ bhāskarasya tu // (7.2)
Par.?
vasanti sarvadevāś ca sthānānyetāni sarvaśaḥ / (8.1)
Par.?
manvantareṣu sarveṣu ṛkṣasūryagrahāśrayāḥ // (8.2)
Par.?
tena grahā gṛhāṇyeva tadākhyāste bhavanti ca / (9.1)
Par.?
sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca // (9.2)
Par.?
śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśārciḥ pratāpavān / (10.1)
Par.?
bṛhad bṛhaspatiścaiva lohitaścaiva lohitam // (10.2)
Par.?
śanaiścaraṃ tathā sthānaṃ devaścāpi śanaiścaraḥ / (11.1)
Par.?
baudhaṃ budhastu svarbhānuḥ svarbhānusthānamāśritaḥ // (11.2)
Par.?
nakṣatrāṇi ca sarvāṇi nakṣatrāṇi viśanti ca / (12.1)
Par.?
gṛhāṇyetāni sarvāṇi jyotīṃṣi sukṛtātmanām // (12.2)
Par.?
kalpādau sampravṛttāni nirmitāni svayaṃbhuvā / (13.1)
Par.?
sthānānyetāni tiṣṭhanti yāvad ābhūtasaṃplavam // (13.2)
Par.?
manvantareṣu sarveṣu devasthānāni tāni vai / (14.1)
Par.?
abhimānino 'vatiṣṭhante devāḥ sthānaṃ punaḥ punaḥ // (14.2)
Par.?
atītaistu sahaitāni bhāvyābhāvyaiḥ suraiḥ saha / (15.1)
Par.?
vartante vartamānaiś ca sthānibhistaiḥ suraiḥ saha // (15.2)
Par.?
asminmanvantare caiva grahā vaimānikāḥ smṛtāḥ / (16.1)
Par.?
vivasvānaditeḥ putraḥ sūryo vaivasvate'ntare // (16.2)
Par.?
dyutimānṛṣiputrastu somo devo vasuḥ smṛtaḥ / (17.1)
Par.?
śukro devastu vijñeyo bhārgavo 'surayājakaḥ // (17.2)
Par.?
bṛhattejāḥ smṛto devo devācāryo 'ṅgiraḥsutaḥ / (18.1)
Par.?
budho manoharaścaiva ṛṣiputrastu sa smṛtaḥ // (18.2)
Par.?
śanaiścaro virūpastu saṃjñāputro vivasvataḥ / (19.1)
Par.?
agnirvikeśyāṃ jajñe tu yuvāsau lohitārciṣaḥ // (19.2)
Par.?
nakṣatraṛkṣanāminyo dākṣāyaṇyastu tāḥ smṛtāḥ / (20.1)
Par.?
svarbhānuḥ siṃhikāputro bhūtasaṃtāpano 'suraḥ // (20.2)
Par.?
somarkṣagrahasūryeṣu kīrtitāstvabhimāninaḥ / (21.1)
Par.?
sthānānyetānyathoktāni sthāninyaścaiva devatāḥ // (21.2)
Par.?
sauram agnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ / (22.1)
Par.?
himāṃśostu smṛtaṃ sthānamammayaṃ śuklameva ca // (22.2)
Par.?
āpyaṃ śyāmaṃ manojñaṃ ca budharaśmigṛhaṃ smṛtam / (23.1)
Par.?
śuklasyāpyammayaṃ śuklaṃ padaṃ ṣoḍaśaraśmivat // (23.2)
Par.?
navaraśmi tu bhaumasya lohitaṃ sthānam uttamam / (24.1)
Par.?
haridrābhaṃ bṛhaccāpi ṣoḍaśārcirbṛhaspateḥ // (24.2)
Par.?
aṣṭaraśmigṛhaṃ cāpi proktaṃ kṛṣṇaṃ śanaiścare / (25.1)
Par.?
svarbhānostāmasaṃ sthānaṃ bhūtasaṃtāpanālayam // (25.2)
Par.?
vijñeyāstārakāḥ sarvās tvṛṣayastvekaraśmayaḥ / (26.1)
Par.?
āśrayāḥ puṇyakīrtīnāṃ śuklāścāpi svavarṇataḥ // (26.2)
Par.?
ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ / (27.1)
Par.?
ādityaraśmisaṃyogātsaṃprakāśātmikāḥ smṛtāḥ // (27.2)
Par.?
navayojanasāhasro viṣkaṃbhaḥ savituḥ smṛtaḥ / (28.1)
Par.?
triguṇastasya vistāro maṇḍalasya pramāṇataḥ // (28.2)
Par.?
dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ / (29.1)
Par.?
tulyastayostu svarbhānurbhūtvādhastātprasarpati // (29.2)
Par.?
uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim / (30.1)
Par.?
svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yattamomayam // (30.2)
Par.?
ādityāttacca niṣkramya samaṃ gacchati parvasu / (31.1)
Par.?
ādityameti somācca punaḥ saureṣu parvasu // (31.2)
Par.?
svarbhānuṃ nudate yasmāttasmātsvarbhānurucyate / (32.1)
Par.?
candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate // (32.2)
Par.?
viṣkaṃbhānmaṇḍalāccaiva yojanāgrātpramāṇataḥ / (33.1)
Par.?
bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ // (33.2)
Par.?
bṛhaspateḥ pādahīnau vakrasaurī ubhau smṛtau / (34.1)
Par.?
vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ // (34.2)
Par.?
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai / (35.1)
Par.?
budhena tāni tulyāni vistārānmaṇḍalācca vai // (35.2)
Par.?
prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit / (36.1)
Par.?
tārānakṣatrarūpāṇi hīnāni tu parasparam // (36.2)
Par.?
śatāni pañca catvāri trīṇi dve caiva yojane / (37.1)
Par.?
sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu // (37.2)
Par.?
yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate / (38.1)
Par.?
upariṣṭāttrayasteṣāṃ grahāste dūrasarpiṇaḥ // (38.2)
Par.?
sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ / (39.1)
Par.?
pūrvameva samākhyātā gatisteṣāṃ yathākramam // (39.2)
Par.?
eteṣveva grahāḥ sarve nakṣatreṣu samutthitāḥ / (40.1) Par.?
vivasvānaditeḥ putraḥ sūryo vai munisattamāḥ // (40.2)
Par.?
viśākhāsu samutpanno grahāṇāṃ prathamo grahaḥ / (41.1)
Par.?
tviṣimān dharmaputrastu somo devo vasustu saḥ // (41.2)
Par.?
śītaraśmiḥ samutpannaḥ kṛttikāsu niśākaraḥ / (42.1)
Par.?
ṣoḍaśārcirbhṛgoḥ putraḥ śukraḥ sūryādanantaram // (42.2)
Par.?
tārāgrahāṇāṃ pravarastiṣye kṣetre samutthitaḥ / (43.1)
Par.?
grahaścāṅgirasaḥ putro dvādaśārcirbṛhaspatiḥ // (43.2)
Par.?
phālgunīṣu samutpannaḥ pūrvākhyāsu jagadguruḥ / (44.1)
Par.?
navārcirlohitāṅgaś ca prajāpatisuto grahaḥ // (44.2)
Par.?
āṣāḍhāsviha pūrvāsu samutpanna iti smṛtaḥ / (45.1)
Par.?
revatīṣveva saptārciḥsthāne sauriḥ śanaiścaraḥ // (45.2)
Par.?
saumyo budho dhaniṣṭhāsu pañcārcir udito grahaḥ / (46.1)
Par.?
tamomayo mṛtyusutaḥ prajākṣayakaraḥ śikhī // (46.2)
Par.?
āśleṣāsu samutpannaḥ sarvahārī mahāgrahaḥ / (47.1)
Par.?
tathā svanāmadheyeṣu dākṣāyaṇyaḥ samutthitāḥ // (47.2)
Par.?
tamovīryamayo rāhuḥ prakṛtyā kṛṣṇamaṇḍalaḥ / (48.1)
Par.?
bharaṇīṣu samutpanno grahaścandrārkamardanaḥ // (48.2)
Par.?
ete tārā grahāścāpi boddhavyā bhārgavādayaḥ / (49.1)
Par.?
janmanakṣatrapīḍāsu yānti vaiguṇyatāṃ yataḥ // (49.2)
Par.?
mucyate tena doṣeṇa tatastadgrahabhaktitaḥ / (50.1)
Par.?
sarvagrahāṇāmeteṣāmādirāditya ucyate // (50.2)
Par.?
tārāgrahāṇāṃ śukrastu ketūnāṃ cāpi dhūmavān / (51.1)
Par.?
dhruvaḥ kila grahāṇāṃ tu vibhaktānāṃ caturdiśam // (51.2)
Par.?
nakṣatrāṇāṃ śraviṣṭhā syādayanānāṃ tathottaram / (52.1)
Par.?
varṣāṇāṃ caiva pañcānāmādyaḥ saṃvatsaraḥ smṛtaḥ // (52.2)
Par.?
ṛtūnāṃ śiśiraścāpi māsānāṃ māgha ucyate / (53.1)
Par.?
pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā // (53.2)
Par.?
ahorātravibhāgānāmahaścādiḥ prakīrtitaḥ / (54.1)
Par.?
muhūrtānāṃ tathaivādirmuhūrto rudradaivataḥ // (54.2)
Par.?
kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ / (55.1)
Par.?
śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam // (55.2)
Par.?
bhānorgativiśeṣeṇa cakravatparivartate / (56.1)
Par.?
divākaraḥ smṛtastasmātkālakṛdvibhurīśvaraḥ // (56.2)
Par.?
caturvidhānāṃ bhūtānāṃ pravartakanivartakaḥ / (57.1)
Par.?
tasyāpi bhagavān rudraḥ sākṣāddevaḥ pravartakaḥ // (57.2)
Par.?
ityeṣa jyotiṣāmevaṃ saṃniveśo 'rthaniścayaḥ / (58.1)
Par.?
lokasaṃvyavahārārthaṃ mahādevena nirmitaḥ // (58.2)
Par.?
buddhipūrvaṃ bhagavatā kalpādau sampravartitaḥ / (59.1)
Par.?
sa āśrayo'bhimānī ca sarvasya jyotirātmakaḥ // (59.2)
Par.?
ekarūpapradhānasya pariṇāmo'yamadbhutaḥ / (60.1)
Par.?
naiṣa śakyaḥ prasaṃkhyātuṃ yāthātathyena kenacit // (60.2)
Par.?
gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā / (61.1)
Par.?
āgamādanumānācca pratyakṣādupapattitaḥ // (61.2)
Par.?
parīkṣya nipuṇaṃ buddhyā śraddhātavyaṃ vipaścitā / (62.1)
Par.?
cakṣuḥ śāstraṃ jalaṃ lekhyaṃ gaṇitaṃ munisattamāḥ // (62.2)
Par.?
pañcaite hetavo jñeyā jyotirmānavinirṇaye // (63.1)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge grahasaṃkhyāvarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ // (64.1)
Par.?
Duration=0.18974184989929 secs.