Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5432
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
kṣetrāṇyetāni sarvāṇi ātapanti gabhastibhiḥ / (1.2) Par.?
teṣāṃ kṣetrāṇyathādatte sūryo nakṣatratārakāḥ // (1.3) Par.?
cīrṇena sukṛteneha sukṛtānte grahāśrayāḥ / (2.1) Par.?
tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ // (2.2) Par.?
divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ / (3.1) Par.?
ādānānnityamādityastejasāṃ tamasāmapi // (3.2) Par.?
savane syandane'rthe ca dhātur eṣa vibhāṣyate / (4.1) Par.?
savanāttejaso 'pāṃ ca tenāsau savitā mataḥ // (4.2) Par.?
bahulaścandra ityeṣa hlādane dhāturucyate / (5.1) Par.?
śuklatve cāmṛtatve ca śītatve ca vibhāvyate // (5.2) Par.?
sūryācandramasordivye maṇḍale bhāsvare khage / (6.1) Par.?
jalatejomaye śukle vṛttakuṃbhanibhe śubhe // (6.2) Par.?
ghanatoyātmakaṃ tatra maṇḍalaṃ śaśinaḥ smṛtam / (7.1) Par.?
ghanatejomayaṃ śuklaṃ maṇḍalaṃ bhāskarasya tu // (7.2) Par.?
vasanti sarvadevāś ca sthānānyetāni sarvaśaḥ / (8.1) Par.?
manvantareṣu sarveṣu ṛkṣasūryagrahāśrayāḥ // (8.2) Par.?
tena grahā gṛhāṇyeva tadākhyāste bhavanti ca / (9.1) Par.?
sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca // (9.2) Par.?
śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśārciḥ pratāpavān / (10.1) Par.?
bṛhad bṛhaspatiścaiva lohitaścaiva lohitam // (10.2) Par.?
śanaiścaraṃ tathā sthānaṃ devaścāpi śanaiścaraḥ / (11.1) Par.?
baudhaṃ budhastu svarbhānuḥ svarbhānusthānamāśritaḥ // (11.2) Par.?
nakṣatrāṇi ca sarvāṇi nakṣatrāṇi viśanti ca / (12.1) Par.?
gṛhāṇyetāni sarvāṇi jyotīṃṣi sukṛtātmanām // (12.2) Par.?
kalpādau sampravṛttāni nirmitāni svayaṃbhuvā / (13.1) Par.?
sthānānyetāni tiṣṭhanti yāvad ābhūtasaṃplavam // (13.2) Par.?
manvantareṣu sarveṣu devasthānāni tāni vai / (14.1) Par.?
abhimānino 'vatiṣṭhante devāḥ sthānaṃ punaḥ punaḥ // (14.2) Par.?
atītaistu sahaitāni bhāvyābhāvyaiḥ suraiḥ saha / (15.1) Par.?
vartante vartamānaiś ca sthānibhistaiḥ suraiḥ saha // (15.2) Par.?
asminmanvantare caiva grahā vaimānikāḥ smṛtāḥ / (16.1) Par.?
vivasvānaditeḥ putraḥ sūryo vaivasvate'ntare // (16.2) Par.?
dyutimānṛṣiputrastu somo devo vasuḥ smṛtaḥ / (17.1) Par.?
śukro devastu vijñeyo bhārgavo 'surayājakaḥ // (17.2) Par.?
bṛhattejāḥ smṛto devo devācāryo 'ṅgiraḥsutaḥ / (18.1) Par.?
budho manoharaścaiva ṛṣiputrastu sa smṛtaḥ // (18.2) Par.?
śanaiścaro virūpastu saṃjñāputro vivasvataḥ / (19.1) Par.?
agnirvikeśyāṃ jajñe tu yuvāsau lohitārciṣaḥ // (19.2) Par.?
nakṣatraṛkṣanāminyo dākṣāyaṇyastu tāḥ smṛtāḥ / (20.1) Par.?
svarbhānuḥ siṃhikāputro bhūtasaṃtāpano 'suraḥ // (20.2) Par.?
somarkṣagrahasūryeṣu kīrtitāstvabhimāninaḥ / (21.1) Par.?
sthānānyetānyathoktāni sthāninyaścaiva devatāḥ // (21.2) Par.?
sauram agnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ / (22.1) Par.?
himāṃśostu smṛtaṃ sthānamammayaṃ śuklameva ca // (22.2) Par.?
āpyaṃ śyāmaṃ manojñaṃ ca budharaśmigṛhaṃ smṛtam / (23.1) Par.?
śuklasyāpyammayaṃ śuklaṃ padaṃ ṣoḍaśaraśmivat // (23.2) Par.?
navaraśmi tu bhaumasya lohitaṃ sthānam uttamam / (24.1) Par.?
haridrābhaṃ bṛhaccāpi ṣoḍaśārcirbṛhaspateḥ // (24.2) Par.?
aṣṭaraśmigṛhaṃ cāpi proktaṃ kṛṣṇaṃ śanaiścare / (25.1) Par.?
svarbhānostāmasaṃ sthānaṃ bhūtasaṃtāpanālayam // (25.2) Par.?
vijñeyāstārakāḥ sarvās tvṛṣayastvekaraśmayaḥ / (26.1) Par.?
āśrayāḥ puṇyakīrtīnāṃ śuklāścāpi svavarṇataḥ // (26.2) Par.?
ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ / (27.1) Par.?
ādityaraśmisaṃyogātsaṃprakāśātmikāḥ smṛtāḥ // (27.2) Par.?
navayojanasāhasro viṣkaṃbhaḥ savituḥ smṛtaḥ / (28.1) Par.?
triguṇastasya vistāro maṇḍalasya pramāṇataḥ // (28.2) Par.?
dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ / (29.1) Par.?
tulyastayostu svarbhānurbhūtvādhastātprasarpati // (29.2) Par.?
uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim / (30.1) Par.?
svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yattamomayam // (30.2) Par.?
ādityāttacca niṣkramya samaṃ gacchati parvasu / (31.1) Par.?
ādityameti somācca punaḥ saureṣu parvasu // (31.2) Par.?
svarbhānuṃ nudate yasmāttasmātsvarbhānurucyate / (32.1) Par.?
candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate // (32.2) Par.?
viṣkaṃbhānmaṇḍalāccaiva yojanāgrātpramāṇataḥ / (33.1) Par.?
bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ // (33.2) Par.?
bṛhaspateḥ pādahīnau vakrasaurī ubhau smṛtau / (34.1) Par.?
vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ // (34.2) Par.?
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai / (35.1) Par.?
budhena tāni tulyāni vistārānmaṇḍalācca vai // (35.2) Par.?
prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit / (36.1) Par.?
tārānakṣatrarūpāṇi hīnāni tu parasparam // (36.2) Par.?
śatāni pañca catvāri trīṇi dve caiva yojane / (37.1) Par.?
sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu // (37.2) Par.?
yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate / (38.1) Par.?
upariṣṭāttrayasteṣāṃ grahāste dūrasarpiṇaḥ // (38.2) Par.?
sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ / (39.1) Par.?
pūrvameva samākhyātā gatisteṣāṃ yathākramam // (39.2) Par.?
eteṣveva grahāḥ sarve nakṣatreṣu samutthitāḥ / (40.1) Par.?
vivasvānaditeḥ putraḥ sūryo vai munisattamāḥ // (40.2) Par.?
viśākhāsu samutpanno grahāṇāṃ prathamo grahaḥ / (41.1) Par.?
tviṣimān dharmaputrastu somo devo vasustu saḥ // (41.2) Par.?
śītaraśmiḥ samutpannaḥ kṛttikāsu niśākaraḥ / (42.1) Par.?
ṣoḍaśārcirbhṛgoḥ putraḥ śukraḥ sūryādanantaram // (42.2) Par.?
tārāgrahāṇāṃ pravarastiṣye kṣetre samutthitaḥ / (43.1) Par.?
grahaścāṅgirasaḥ putro dvādaśārcirbṛhaspatiḥ // (43.2) Par.?
phālgunīṣu samutpannaḥ pūrvākhyāsu jagadguruḥ / (44.1) Par.?
navārcirlohitāṅgaś ca prajāpatisuto grahaḥ // (44.2) Par.?
āṣāḍhāsviha pūrvāsu samutpanna iti smṛtaḥ / (45.1) Par.?
revatīṣveva saptārciḥsthāne sauriḥ śanaiścaraḥ // (45.2) Par.?
saumyo budho dhaniṣṭhāsu pañcārcir udito grahaḥ / (46.1) Par.?
tamomayo mṛtyusutaḥ prajākṣayakaraḥ śikhī // (46.2) Par.?
āśleṣāsu samutpannaḥ sarvahārī mahāgrahaḥ / (47.1) Par.?
tathā svanāmadheyeṣu dākṣāyaṇyaḥ samutthitāḥ // (47.2) Par.?
tamovīryamayo rāhuḥ prakṛtyā kṛṣṇamaṇḍalaḥ / (48.1) Par.?
bharaṇīṣu samutpanno grahaścandrārkamardanaḥ // (48.2) Par.?
ete tārā grahāścāpi boddhavyā bhārgavādayaḥ / (49.1) Par.?
janmanakṣatrapīḍāsu yānti vaiguṇyatāṃ yataḥ // (49.2) Par.?
mucyate tena doṣeṇa tatastadgrahabhaktitaḥ / (50.1) Par.?
sarvagrahāṇāmeteṣāmādirāditya ucyate // (50.2) Par.?
tārāgrahāṇāṃ śukrastu ketūnāṃ cāpi dhūmavān / (51.1) Par.?
dhruvaḥ kila grahāṇāṃ tu vibhaktānāṃ caturdiśam // (51.2) Par.?
nakṣatrāṇāṃ śraviṣṭhā syādayanānāṃ tathottaram / (52.1) Par.?
varṣāṇāṃ caiva pañcānāmādyaḥ saṃvatsaraḥ smṛtaḥ // (52.2) Par.?
ṛtūnāṃ śiśiraścāpi māsānāṃ māgha ucyate / (53.1) Par.?
pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā // (53.2) Par.?
ahorātravibhāgānāmahaścādiḥ prakīrtitaḥ / (54.1) Par.?
muhūrtānāṃ tathaivādirmuhūrto rudradaivataḥ // (54.2) Par.?
kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ / (55.1) Par.?
śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam // (55.2) Par.?
bhānorgativiśeṣeṇa cakravatparivartate / (56.1) Par.?
divākaraḥ smṛtastasmātkālakṛdvibhurīśvaraḥ // (56.2) Par.?
caturvidhānāṃ bhūtānāṃ pravartakanivartakaḥ / (57.1) Par.?
tasyāpi bhagavān rudraḥ sākṣāddevaḥ pravartakaḥ // (57.2) Par.?
ityeṣa jyotiṣāmevaṃ saṃniveśo 'rthaniścayaḥ / (58.1) Par.?
lokasaṃvyavahārārthaṃ mahādevena nirmitaḥ // (58.2) Par.?
buddhipūrvaṃ bhagavatā kalpādau sampravartitaḥ / (59.1) Par.?
sa āśrayo'bhimānī ca sarvasya jyotirātmakaḥ // (59.2) Par.?
ekarūpapradhānasya pariṇāmo'yamadbhutaḥ / (60.1) Par.?
naiṣa śakyaḥ prasaṃkhyātuṃ yāthātathyena kenacit // (60.2) Par.?
gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā / (61.1) Par.?
āgamādanumānācca pratyakṣādupapattitaḥ // (61.2) Par.?
parīkṣya nipuṇaṃ buddhyā śraddhātavyaṃ vipaścitā / (62.1) Par.?
cakṣuḥ śāstraṃ jalaṃ lekhyaṃ gaṇitaṃ munisattamāḥ // (62.2) Par.?
pañcaite hetavo jñeyā jyotirmānavinirṇaye // (63.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge grahasaṃkhyāvarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ // (64.1) Par.?
Duration=0.21672487258911 secs.